SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (GG) अभिधानराजेन्द्र अंतरगिह जंसो मसो, बच्च संवेगरिब्वेयं ॥ - तपोऽनशनादि नियमा इन्द्रियनिग्रदास्ताना कथा तपोनियमकथा विरागसंयुक्ता न निदानादिना रामादिसंगता मणेन कथयितस्यायां श्रुत्वा मनुष्यः श्रोता संगनिदं ब्रजति । संगो मोक्षाभिलाषो निर्वेदः संसारवैराग्यम् । महामतानि न गृहान्तर कथनीयानि । (सूत्रम्) नो कप्पर निचाणं वा निषीणं वा अंतरगिम्मि इमाई पंचमहन्त्रयाई सजावणाई आइखितए वा विजावितर या किट्टित या पंचयत्तए वा नन्नत्व एगनाएण वा जाव सिलाएण वा सेविय विच्चा नां चैव द्विच्चा । अस्य व्याख्या प्राकसूत्रवद् द्रष्टव्या । नवरम्-श्मानि स्वयमनुनूयमानानि पञ्च महाव्रतानि सभावनानि प्रतिव्रतं जावनापञ्चायुक्तानि श्राख्यातुं वा विज्ञात्रयितुं वा कीर्तयितुं वा प्रवेदयितुं वा न कल्पते । श्रख्यानं नाम साधूनां पञ्च महाव्रतानि नावनायुक्तानि पकारणसाराणि भवन्ति । विभावनं तु प्राणातिपाताद्विरमणं यावत्परिग्रहाद्विरमणमिति । जावनास्तु "इरियासमिए सया जर इत्यादि" गाथोक्तस्वरूपाः पङ्कायास्तु पृथिव्यादयः कोतेनं नाम या प्रथमव्रतरूपा श्रहिंसा सा जगवती सदेवमनुजासुरस्य लोकस्य पूज्या त्राणं गतिः प्रतिष्ठेत्यादि एवं स वैषामपि प्रश्नव्याकरणाङ्गोक्तान् गुणान्कीर्त्तयति प्रवेदनं तु म ढावतानुपालनात् स्वर्गोऽपवर्गो वा प्राप्यत इति सूत्रार्थः । परः प्राह । ननु पूर्वसूत्रेण गतार्थमिदमतः किमर्थम गहियागहियविसेमा, गाथासुत्ता तु होति वयमुत्ते । णिसकतो व जत्रे, परिमाणकतो व वियो ॥ गाथासूत्रे पतिप्रति विशेष मन्तयः किमुक्तं भवति अनन्तरसूत्रे च उगाहं वा पंचगाहं वा इत्यक्तं ताश्च गाथा प्रथिसा भवन्ति इमानि तु महाशतानि प्रचितानि अग्रथितानि वा भवे चितानि नाम पपाठबन्धेन वा लोकबन्धेन या वानिक थयति अप्रथितानि तु मुकलैरेव वचनैर्यान्यभिधीयन्ते यहा निर्देशः कृतोऽत्र वशेषो भवति अनन्तरसूत्रे चतुर्गाथं पञ्चगार्थ या कथयितुं न कल्पते इत्युद्देशमात्रमेव कृतम् अत्र तु महावतानि सभावनाकानीत्यनेन तस्यैव विशेष निर्देशः क्रियते । परिमाहतो या विशेषो विशेषः । यधस्तनधर्मस्वरूपमु तदेवात्र महाव्रतमञ्चकमिति संख्यया विशेषो निरूप्यते । अधात्रैव दोषानाह । पंचमयतुंगं, जिणत्रयणं जानणापिगं । साहसगा आणाइ-दोस जं वा एिसिज्जा ।। इह जिनवचनं मेरुसद्दर्श पञ्च निर्मातस्तुमुच्छ्रितं पञ्चमहाव्रतमयमित्यत्तस्यैव महाव्रतस्वार्थ भावनाभिः पञ्चविंशति संख्याकाभिः पिनरूं गाढतरं नियन्त्रित मदनमन्तरगृहे उपविश्य कथयतकाः श्रा ह्रादयो दोषाः । यद्धा गृहनिषद्यायां वाहितायां प्रायश्चित्तं यश्च दोषजालं तदापद्यते। तथा महातपञ्चकविषया दोषा भवन्ति । मातृवधमापद्यते प्राण वा शङ्खघते । एवं यावत्परिग्रहमापद्यते देश तथा पाणवहम्पि किसी कपडादाण व संकायो । किरण दाइ कोइ मोममियं संका साणे || Jain Education International अंतरगिह गृहे उपविश्य साधुर्धर्मे कथयति गुर्विणी च तस्यान्तिके - पविश्यशृणोति यायच्या विसितायसदीय गर्भस्यादाव्यवच्छेदेन विपत्तिर्भवति । एवं प्राणवधो लगति । तथा धमैं कथयतः काचिदविरतिका शृएवत्येवापान्तराले कायिकभूमिं गच्छेत् स च पुनस्तत्रैवास्ते ततः सपत्नी छिद्रं लब्ध्वाततनयं मिषेण साधोरग्रतो निपात्य झावयति एवं प्राणातिपातविषयाशङ्का जवेत् । तथा यतीर्थंकरैः प्रतिषिद्धं तन्मया न क व्यमिति प्रतिहप्रतिवाहयतो मृषावाद भव ति । यद्वा स्वमुखेनैव गृहनिषद्यां निषिध्य प भुञ्जानो मृषावादमापद्यते । अथवा स दिने दिने तस्या श्रविरतिकाया अग्रे धर्मे कथयति ततो गृहस्वमिना भणितो मे मम गृहं नायास । रिति । साधुना प्रणितम् । आगमिष्यन्ति ते गृहं पागुनका एवमुक्त्वाऽपि जिह्वाबोलतादिदोषेण तदेव गृह - जन् भणितोऽपि तेन गृहस्थेन वारितोऽपि कश्चिदिति एवं मृषावादमाोति । स च गृहस्थां ब्रूयात् किं पाणशुनकः संवृत्तोऽ स्तीति । गृहस्यो नोजनं कुर्वन् धर्म एवमारी कमप्युत्कएं द्वितीयायात् सा पानात ब्रूयात् जानाम्यहं तं श्वानं येन नक्तिमिति । एवं मृषावादवि[[पय] शङ्कर भवेत् । अथास्था एवं पूर्वाद्धं व्याच खुहिया पिपासिया वा, मंदक्वेणं न तस्स उडे | गन्जरस अंतरायं वालि निरोपेणं ॥ गुर्विणी धर्मकथां शृण्वती क्षुधिता वा पिपासिता वा भवेत् सा च तस्य साधोः संबन्धिना मन्दाक्षेण लज्जमाना ति प्रति ततो गर्भस्यान्तरायं भवति । तेन चाहारयच्छेदसेन संनिरोधेन स गर्भो बाध्यते । ततो व्यापश्चिमप्यसी प्राप्नुयादिति प्राणवधमापद्यते । अथ प्राणवचाविषय दर्शयति । उक्खित्रित सो हत्या, चुचां तस्सग्गतो शिवादिता । सुरते य वियारगते, हाह त्तिस वित्तिणी कुणति ॥ अविरतिकाया अग्रे स धर्मे कथयति सा चापान्तराले कायिकाद्यर्थं निर्गता ततस्तस्यां शृण्वत्यां श्राविकायां विचारभूमी गतायां सपक्षी तदीयं पुत्रं तस्य साधारयतः उत्क्षिप्य भूमी सहसैव निपातयति निपात्य व अहो अमेन धमसेन पुत्रः नदीयहस्ताच्युतो विपक्ष इति महना शब्देन हातिपुकारं करोति । ततो भूयान् लोको मिलितस्तं साधुं तव स्थितं दृष्ट्वा शङ्कां कुर्यात् किमेतत्सत्यमेवेदमिति । मृषावादकाः प्रयमुक्त इति न भूयो भाव्यते । श्रथादसादानमैथुनयोर्दोषानाह । । सयमेव कोइ बुद्धो, अपहरती तं पहुच कम्मकरी । वाणिगिणी मेहुण, बहुसो यच संकाय ॥ कचिती लुद्धः सन् विजनं मत्वा स्वयमेव सुवर्णकलिकां मुद्रिकामपहरति एवमदसादानमापद्यते । तं वा संयतं प्रतीत्य "सारा शष्यिते नामिति" कृत्या कर्मकारी का चिदपहरेत् । वाणिजिका वा काचित्प्रोषितभर्तृका तथा समं मैथुनविषया श्रात्मपरोभयसमुत्था दोषा भवन्ति । श्रथवा यत्र प्रोषितपतिकास्तिष्ठन्ति तत्रासौ बहुशो वारं व्रजति चिरं च ताभिः सह कन्दर्प कुर्वाणस्तिष्ठति ततश्चतुर्थविपये वेत For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy