SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ( ५ ) अंतगगिह अभिधानराजेन्द्रः। अंतरगिह अथ सूत्रोक्तं द्वितीयपदं भावयति । शाप्य तत्रानाबाधे अवकाशे अन्तरगृहे वा गृहे वा द्वावपि उच्छुकसरीरे वा, सुव्वलतपसोसिते व जे होज्ज । संघाटकसाधू यतनया विकथादिपरिहारेण तिष्ठतः। थेरे जुम्ममहिने, वीसंभणवेसहतसंके। । प्रत्यनीकद्वारमाह । पमिणीपनिवेपंते, तस्स अंतेनरे गतो फिमिए । इच्छुद्ध रोगाघ्रातं शरीरं यस्य स उच्छशरीरो वाशब्दः उत्तरापेक्षया विकल्पार्थे पुर्वसोऽधुनोत्थितग्लानः तपःशोषितो बुग्गहनिव्वहनावे, वाघातो एवमादीसु ।। था विकृष्टतपोनिष्टतदेहो भवेत् योवास्थविरो जार्णः षधिवर्षा- प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ प्रतिव्रजति तावदेकान्ते तिकान्तजन्मपर्यायः सोऽपि यदि महान् सर्वेभ्योऽपि वृद्धतर निलीय तिष्ठन्ति नृपो वा सम्मुखेनैति तस्य वा नृपस्यान्त:एते विश्रामग्रहणाथै गृहान्तरे तिष्ठेयुः । इह च व्याधितोदये पुरं गजो वा हस्ती निर्गच्छति ततो यावदसौ स्फिटितो जवउत्सर्गतो निकाटनं न कार्यते परमात्मलब्धिकारणापेक्षया भिक्षा- ति तावत्तत्रैवासते (बुग्गहत्ति) दएिमको द्विजौ वा द्वौ परस्पमटतां प्राकृतस्तत्रावतारो मन्तव्यःसच व्याधितादिर्विश्रम्भण- | रं विग्रहं कुर्वन्तो समागच्छतो निर्वहं यधूवरं ततो महता विवेषः संविग्नवेषधारी हतशङ्कश्च हास्यादिविकारविकलतया अ- छर्देन समायाति श्रादिशब्देन गौष्ठिका गीतं गायन्तः समासंजावनीयव्यत्रीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात् ।। यान्ति एवमादिषु कारणेषु व्याघातस्तत्रैवं प्रतीकणलक्षणो अहवा श्रोसहहे, संखमिसंघामए व वासासु । भवति । तत्र च तिष्ठतामियं यतना ॥ वाघाए वा तत्थ उ, जयणाए कप्पती गर्न । प्रयाणगुत्ता विकहाविहीणा, सूत्रोक्तस्तावदपवादो दर्शितः । अथार्थतः प्रकारान्तरेणाप्यु. अच्छएणछाणे व चिया पविधा। च्यते इत्यत्र वाशब्दार्थः औषधहेतोदातारं गृहे अस्वाधीनं प्र. अत्यंति ते संतमुहा णिविषु, तीक्कते संखएमयां वा यावद्वेला भवति संघाटकसाधुर्वा याव. भति वा सेसपदे जहुत्ते ॥ द्भक्तपानभूतं भाजनं वसतो विमोच्य समागच्चति वर्षासु वा गृहं प्रविष्टानां वर्षे निपतेत वधूवराद्यागमनेन वा रथ्यायां व्या. श्रादानैरिन्जियगुप्तास्तथा विकथया भक्तकथादिरूपया वि. घातो नवेत् तावसत्रैव गृहान्तरे यतनया वक्ष्यमाणया स्थातुं शेषण हस्तसंझादरपि परिहारेण हीनास्त्यक्तास्तत्र गृहान्तरे कल्पते एष द्वारगाथासमासार्थः। अच्छन्ने छन्ने वा प्रदेशे ऊर्द्धस्थिता उपविष्टा वा ते साधवः अर्थनामेव विवरीषुरौषधिसंखमिद्वारे व्याख्यानयति । शान्तमुखा आसते । निवेश्य चोपविश्य शेषारयपि स्वाध्यायः पासंमि अोसहाई, ओसहदाता व तत्य असहीणो। विधानादीनि यथोक्तानि पदानि यथायोगं भजन्ते मच दोष मापद्यन्ते । कथमिति चेदुच्यते । संखमि असती कालो, उहते वा पमिच्छति ॥ थाणं च कालं च तहेव वत्थु, ग्लानस्यौषधानि पेष्टव्यानि तत्र पेषणशिला प्रतिश्रये नेतुं न कल्पते अतस्तेषां चागारिणां गृहान्तरे स्थित्वा तानि पेषन्ति । प्रासज्ज जो दोसकरे तु गणे। ओषधमार्गणार्थ वा कस्यापि गृहं गताः स चौषधदाता त तेणेव अन्नस्म अदोसवंते, दानीं तत्रास्वाधीनोऽतस्तं प्रतीक्षमाणः स्थातव्यम् । संखडी जवंति रोगिस्स व अोसहाई । वा कापि वर्तते तत्र वसेत्कालोऽद्यापि देशकालो न भवति स्थानं च स्त्रीपशुपएमकसंसक्तं भूभागादि काझं च ऋतुबद्धा. गृहस्वामिना चोक्तं प्रतीक्षध्वं क्षणमेकं यावद्वेला भवति तत दिकं तथैव वस्तु तरुणनीरोगादिकं पुरुषऽव्यमासाद्य याम्येस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम् । अगारिणो वा तदानीं कस्य गृहान्तरे स्थाननिषदनादीनि स्थानानि दोषकारीणि गृहाङ्गणमापूर्य भोक्तुमुपविष्टाः सन्ति ततस्तानुपतिष्ठतः भवान्त तान्येवान्यस्य पूर्वोक्तविपरीतस्थानकाबपुरुषवस्तुसाप्रतीक्षत। चिव्याददोपवन्ति रोगिण इवोषधानि । यथा किन्झ यान्यौषधासंघाटकद्वारमाह । न्येकस्य पिसरोगिणो दोषाय भवन्ति तान्यवापरस्य वातरोगिएगयर नभयो वा, अखंने अहव्य वा उभयलंभे। णोन कमपि दोषमुपजनयन्ति एवमत्रापि भावनीयम् । वसहिं जाणे एगो, ता इअरो चिट्ठई दूरे ॥ अन्तरगृहे धर्मकथा न कथनीया। एकतरस्य भक्तस्य वा पानस्य वा उभयोर्वा अलाभे दुर्ल- [मत्रम् ] नो कप्पति निग्गंधाण वा निग्गयीण वा अंतरभतायामित्यर्थः । [ श्राह] कदाचिदुभयमपि प्रचुरतरं गिहम्मि जाव चउगाहं वा पंचगाहं वा आइखित्तए वा विलब्धं तेन च भाजनमापूरितं ततः संघाटकस्य मध्याद्यावदे- नावित्तए वा किट्टइत्तए वा पवयइत्तए वा ननत्य एगनाकस्तगाजनं वसति नयति तावदितरः साधुरगारिणां दूर एण वा एगवागरणेन वा एगगाहाए वा एगसिनोएण वा भूत्वा तिष्ठति एष चूर्ण्यभिप्रायः। पुनरयं भक्तस्य पानकस्य उभयस्य दुर्लभस्य लाभः समुपस्थितो मात्रकं च तस्मिन् दिने सेविय ठिच्चा नो चेव णं अविच्चा । अनाभोगेन न गृहीतं ततो यावदेको मात्रकं वसतेरानयति नो कल्पते निर्ग्रन्थानांवा निग्रंथीनां वा अन्तरगृहे यावशतुर्गाथं तावदितरस्तत्र गृहिणां दूरे तिष्ठतीति । वा पञ्चगाथं वा विभावयितुं वा कीर्तयितुंधा प्रवेदयितुं वा। एतवर्षाद्वारमाह । देवापबदनाह । “नन्नत्थ" इत्यादि नो कल्पते इति योऽयं निषेधः स एकसाताद्वा एकगाथाया वा एकश्लोकाद्वा अन्यत्र मन्तव्यः । वामासु च वागते, आशुमचित्ताण तत्य णावाहे । मत्र च पञ्चम्यास्स्थाने तृतीयानिर्देशः प्राकृतत्वात् । अपि च अंतरगिहे गिहे वा, जयगाए दो विचिट्ठति ।। एकगाथादिव्याख्यानं स्थित्वा कर्तव्यं नवास्थित्वा भिक्कां पर्यटघर्पासु वा कापि गृहे गतानां वर्ष वर्षति गृहनामिनमनु- ता उपविष्टन वा इति सूत्रार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy