SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अंतरकप्प जिविसकप्पो एसो, एतो वोच्छामि अंतराकप्पं । संखेवपिकियत्थं, गुरूत्रएसं जहाकमसो || दारं ॥ पंचद्वाणमसंखा, बारसगं वेव तिद्धि वितियाणं । अज्जत्य करणारा - द्वया य एसोंतराकप्पा || सामादिसंजनादी, पंचहचरणं तु तेसि एकेकं । माणसंस्था एकेके तत्य उाणम्मि || होति प्रांताचारि पाताल संखगुणियाण । एकं संजमकरुग- कंडसंखा य छडाणं || ( 0%) अभिधानराजेन्द्रः । या संखेज्जा, संजमसेदी तु होति बोधव्वा । सामान्यजेदसंजम ठाणागं तु असंखेज्जा | परिहार संजमाण, ताहे लग्गति ते असंखागा । गंतु ण होति बिष्ठा, ताहे तत्तो पुणो परता || बहंति जे असंखा, सामाइयछेद संजमडाणा | सामागच्छेदाणा, ताहे बिना भवंती तु ।। तो मग ते विजयं तु वांछिमा । तस्स अपच्चिमाणा अांतगुणवडितं शियमा ।। एकं परमविसुद्धं, होति हक्खाय संजमद्वाणं । पंचमसंस्वतिगं तं, वारस गयारपाकमाओ ।। दारं ॥ सृद्धपरिहारचचरो अणुपरिहार वि वमकप्पनियो । एते तिमिह तिया खल, एतेसिं एकमेकस्स ।। अंतरसंजमवारा, होति असंखासु तेसि सव्वेसिं । होति विहा तु सोही, करणे अव्जत्यतो चैव ॥ तो दो बी कायच्या, गाणकार वहणं । વી एसी अंतरकप्पो पं०भा० ॥ , इयाणि अंतरकप्पो गाहा (पंचद्वारा) अंतरकप्पो नाम पंचविहं चारितं सामाध्यमाइ एक्वेक्कस्स असंखेजारं संजमट्ठासाई अंतरं वारसति वारस भिक्खुपडिमा तासि पितष अंतरं तिष्ठि तिगतिसु च परिहारिणा एव चत्तारि परिहारिया अपरिहारिया बिसारि एसो कप्पट्टियो। पसि असं बेज अंतरा संजमद्वाणारं ते पुरा सम्येसु पि दुबिहा सोही अम्भत्थसोही य करणसोही य । दो वि कायव्वाश्रो माया एवं नायनिमित्तं वा नाणोवउत्तो वा जं करेह तत्थ षि अम्भत्थकरणं पडुश्च निजराविसेसो करणविसोहीए वि बाहिर अन्त्य चैव निज्जराविसेसो एस अंतररूप्यो । पं०० अंतरकरण - अन्तरकरण - न० यथाप्रवृत्तकरणापूर्वकरणानि - वृत्तिकरणभेदभिचे सम्यक्त्वौपयिककरणे, पं० [सं० [१] द्वा० [ तदृषं यथा प्रवृत्तादिशब्देषु करणशब्दे च ] अंतरगय अन्तर्गत त्रि० मध्यगते, प्रश्न० सं० ३ ० । अंतर गिह- अन्तरगृह- गृहान्तर - न० गृहस्य गृहयोर्वा अन्तरं राजदन्तादित्वात् श्रन्तरशब्दस्य पूर्वनिपातः । गृहस्य गृहयो अन्तराले पृ० ३ उ० । गृहयोरन्तराले स्थानादि न कर्तव्यम् " गितरणिसिज्जा यति" अनाचारत्वेन तस्य कथनात् । - Jain Education International अंतरगढ़ (सूत्रम् नोकपति निम्गंचाणं वा निग्गयां वा अंतरा गिम्मि चित्तिए वा निसीयत्तए वा तुट्टत्तए वा निद्दाड़तवा पयसाइत वा असणं वा पाया वाइ वा साम वा आहारं आहारितए उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिद्ववित्तए सज्जायं वा करित्तए झाणं वा भारतर कासगं या ठाणं वा छाइए अह एवं जापिज्जा बाहिए जराजुठो तवस्सी दुब्बले किलंते मुवापर वा एवं से कप्पड़ अंतरहिंसि चिह्निउत्तर वा जाव ठाणं ठगइत्तए । मो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा भन्तरं गृहे गृहस्थ गृहयो अन्तरे मध्ये राजदन्तादित्वादात् अन्तरद स्य पूर्वनिपातः स्थातुं वा निषतुं वा यावत्करणात्त्वम्वर्तयितुं वा निद्रापयितुं वा प्रचलायितुं वा श्रसनं वा पानं वा खादिमं वा स्वादिमं वा आहर्तुमुच्धारं वा प्रस्त्रघणं वा खेलं वा सिंघाणं वा परिष्ठापयितुं स्वाध्यायं वा कर्तुं ध्यानं वा भ्यातुं ( काउस्सभांति ) कार्योत्सगंलणं वा स्थातुं स्थानं कर्तुं सूत्रेणैवापवाद दर्शयति । अथ पुनरेवं जानीयात् ( बार्डि इत्यादि) व्याधितो ग्लानो जराजीर्णः स्यविरस्तपस्वी क्षपको दुर्बलो ग्लानत्वादधुनैवोत्थितोऽसमर्थशरीर पतेषां मध्यादन्यतमस्तपसा भि क्षापर्यटनेन वा क्लान्तः परिश्रान्तः सन् मूर्च्छद्वा प्रपतेद्वा पर्व कारणमुद्दिश्य कल्पते अस्था या याद कायोत्स या कर्तमिति वार्थः । अथ भाष्यविस्तरः | सामसम्भावेगिहाणंतरं तु सम्भावे । पासपुरोह अंगण, मति य होतसम्भावं । गृहान्तरं शिया सायतोऽसावध रं मभ्यं तङ्गागृहान्तरम् । यतु] गृहस्य पार्श्वतः पुरोहने अङ्गणे गृहमध्ये वा तत्सद्भावगृहान्तरं भवति एतस्मिन् द्विषिघेsपि भिकाच निर्गतस्य स्थानादि कर्तुं न कल्पते। कुतरी, क्सियो गिहे तब रत्याए । बायंगणे लहुगा, तत्थ बि लाइणो दोसा || द्वयोः कुरुपयोरन्तरे (नितीपति ) सरितपतितस्याभिनवक्रियमाणस्य वा गृहस्य नित्तौ निवेशितश्चारित्रप्रभृतीनां गृडासामानोगे (मिहित) पारध्यायां प्रतीतायामेतेषु स्वा मेषुतिकाः तत्राप्याकादगो दोषा मन्तव्यस्तमितं प्रायश्चित्तं पृथग्भवतीति भावः । तथा खरिए खरिया सुएहा, एडे वट्टे खरे व किज्जा । लिए अगणिकार, दारे विवि केण तिरियक् ॥ खरको दासः खरिका दासी स्नुषा वधूः वृत्तखरस्तुरङ्गमः एतेषु मष्टेषु साधुः शङ्कचेत यः श्रमणकः कस्ये अत्र गृहान्तरे उपविष्टः आसीत् तेन हृतं भविष्यति । द्वारे वा श्रमणन उद्घाटिते स्तंनः प्रविश्य इतवानिति (शिति केचित् खातं दत्समित्यर्थः अग्निकायो वा केनापि दत्तो भवेत् द्वारेण वा प्रविश्य वृत्तिवाहिन्या [केनापि सुवर्णादिकमपि तं स्यात् तिर्यग्यमीयां या गोमहिषी प्रकृतिको मृतो भवेद तथापि थाकलाइयो दोषा बत पचमतो गृहान्तरे स्वातम्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy