SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ( २) अंतर अभिधानराजेन्डः। अंतर मृतः सन् आनतकल्पादारतो ये देवास्तेपत्पद्यते नाऽऽन- सातत्यनावस्थानमन्तरं चोत्कर्षतः सागरपृथक्वं पदैकदेशै तादिषु तस्य तावन्मात्रकालस्य तागाध्यवसायविध्यभावा- पदसमुदायोपचारात् सागरोपमशतपृथक्वं तथा च प्राभिहित ततो य ानतादिज्यश्च्यतः सन् जयोऽप्यानतादिपूत्पद्यते तं "पुरिसणं ते | पुरिसत्ति कालतो कियश्चिरं ( केव चिरं) स नियमाचारित्रमवाप्य चारित्रं चाष्टमे वर्षे तत नक्तं जघन्यतो हो गायमा ! जहाणं ( जहन्नेणं ) अंतीमुहत्तं उक्कोसणं सावर्षपृथक्त्वमुत्कर्पतो वनस्पतिकालः । एवं प्राणतारणाच्युनक- गरोवमसयपहुत्तं सातिरंग" नपुंसकान्तरोत्कर्षप्रतिपादकं चेल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यतः उत्कर्षत श्व दमेवाधिकृतं सुत्रमिति। तथा सामान्यतो नैरयिकनपुंसकस्यान्तर वक्तव्यम्।अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं जघन्यतोऽन्तर्मुहर्त सप्तमनरकपृथिव्या उघृत्य तन्दुलमत्स्यावर्षपृथक्यम् उत्कर्पतः संख्ययानि सागरोपमाणि सातिरे दिलवेप्वन्तर्मुहुर्त स्थित्वा नूयः सप्तमनरकपृथिवीगमनस्य च श्रकाणि तत्र संख्येयानि सागरोपमाणि तदन्यवैमानिकेषु संख्ये वणात प्रतिपृथिव्यपि वक्तव्यम् जी० २ प्रति० । यवारोत्पत्या सातिरेकाणि मनुष्यभवे तत्र सामान्याभिधाना तिरश्चामन्तरम् । प्येतत् अपराजितान्तमवगन्तव्यं सर्वार्थसिके सकृदेवोत्पादतस्तत्रान्तरसंभवात् । अन्ये त्वनिदधति जवनवासिन प्रारज्य | एगिदियतिरिक्खजोणियणपुंसकस्स जहएणेणं अंतोमुश्रा ईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहर्त सनत्कुमारादार- हुत्तं उक्कोसेणं दो सागरोवमसहस्माई संखजवासमभहियाई ज्यासहस्रारात् नय दिनानि भानंतकल्पादारज्याच्युतकल्पं पुढविमाउतेनवाऊणं जहरणेणं अंतोमुहुत्तं उक्कोसेणं वयावन्नव मासा नवसु प्रैवेयकेषु सर्वार्थसिरूमहाविमानवलेष्व णस्सतिकालो वणस्सतिकाइयाणं जहएणणं भंतोमहत्तं नुत्तरविमानेषु च नव वर्षाणि प्रैवेयकान यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकारः विजयादिप चतुर्ष महाविमानेषु द्वे नकोसेणं असंखजं कालं जाव असंखेजा लोया सेसरणं मागरोपमे उक्तं च "श्रा ईसाणादमरस्स अंतरं हीणयं मुहत्तं दियादीणं जाव खहयराणं जहएणणं अंतोमहत्तं नकोतो आ सहस्सारे अन्चुयणुत्तरदिणमासवासनवथावरकाबुक्को- सेणं वणस्सतिकालो। सो सबवीयो नव उववाभो दो अपरा विजयादिसु इति" तथा सामान्यचिन्तायां तिर्यम्योनिकनपुंसकस्यान्तरं जघन्यतोनैरयिकनपुंसकानामन्तरम् । उन्तर्मुहर्तमुत्कर्षतः सागरोपमशतपृथक्वं सातिरकम् । अत्रनाअकम्मभूमकमगुस्सणपुंसएण नंते ? गोयमा ! जम्म णं चना प्रागिव विशेषचिन्तायां सामान्यत एकेन्द्रियतिर्यग्यानिकपमुब जहप्मेणं अंतोमुहुत्तं नक्कोसेणं अंतोमुहुत्तं ( अंतामु- नपंसकस्यान्तमहतं तावता द्वीन्द्रियादिकालन व्यवधानात हुत्तपत्तं ) संहरणं पडुन जहाणेणं अंतीमुहुत्तं उक्कोसेणं उत्कर्पतो द्वे सागरोपमसहस्र संख्ययवर्याभ्यधिके त्रसकायस्थि तिकालस्य एकेम्ब्यित्वव्यवधायकस्योत्कर्पतोऽप्येतायत एवं देसूणा पुचकामी सव्वामि जाव अंतरदीवगाणं | ए पुंसग-| संभवात् । पृथिवीकायिकैकेन्धियतिर्यग्योनिकनपुंसकस्य जयस्सणं भंते ! केवतियं कालं अंतरं होति ? गायमा ! जह न्यतोऽन्तर्मुहर्तमुत्कर्पतो वनस्पतिकात्रः। एवमकायिकतेजस्काएणेणं अंतोमुत्तं नकोसेणं सागरोवमसतपुदुत्तं सातिरेगं यिकवायुकायिकैकन्छियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं व. नेरइयणपुंसगस्स णं नंते ! केवतियं कालं अंतरं होति । नस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तजहएणणं अंतोमुत्तं नकोमेणं तरुकायो। रतणप्पनापुढ महूर्तमुत्कर्षतोऽसंख्येयं कालं यावत् स चासंख्येयः कालोऽसं ख्यया उत्सर्पिएयवसापिएयः कालतः केत्रतोऽसंख्येया लोकाः। विनेरइयणपुंसगस्स जहएणणं अंतोमुटुत्तं नकोसणं तरु किमुक्तं भवत्यसंख्ययोकाकाशप्रदेशानां प्रतिसमयमेकैकापकालो एवं सव्वेसिं जाव अहेमत्तमा तिरिक्खनोणियणपुं. हारे यावत्य उत्सर्पिगयवसर्पिण्यो जवन्ति तावत्य इत्यर्थः। वनसकस्स जहएणणं अंतोमुत्तं उकोसेणं सागरोवममतपुह- स्पतिभवात् प्रच्युतस्यान्यत्रोत्कर्षत एतावन्तं कालमवस्थानससं सातिरेगं । भवात् तदनन्तरं संसारिणो नियमेन भूयोऽपि वनस्पतिकायिणमिति वाक्यालङ्कारे भदन्त ! अन्तरं कालतःकियश्चिरं भवति कत्वनोत्पादभावात् । द्वीन्द्रियत्रीन्ज्यिचतुरिन्डियपञ्चेन्धियनपुंसको नूत्वा नपुंसकत्वाद् भ्रष्टः पुनः कियता कालेन नपुंस तिर्यग्यानिकनपुंसकानां जलचरस्थलचरखचरपञ्चन्छियतिर्यग्योको भवतीत्यर्थः भगवानाह । गौतम ! जघन्यतोऽन्तर्महर्तमता निकनपुंसकानां सामान्यतो नपुंसकस्य च जघन्यतोऽन्तर्मुसबता पुरुषादिकालेन व्यवधानात उत्कर्पतः सागरोपमशतपृथ मुत्कर्षतोऽनन्त काल सचानन्तः कालो वनस्पतिकाला यथाकत्वं सातिरकं पुरुषादिकालस्य एतावदेव संभवात् तथा मात्र क्तस्वरूपः प्रतिपत्तव्यः। मनुष्यनपुंसकस्य । संग्रहणीगाथा " इत्थिनपुंसा संचि-ठणेसु पुरिसंतरे य समकओ । पुरिमनपुंसा संचि-हणंतरे सागरपुहुत्तं ॥ १॥" अस्या मणुस्सण पुंसकस्स खत्तं पडुच्च जहमेणं अंतोमुहत्तं उकरगमनिका "संचिष्णा नाम " सातत्येनावस्थानं तत्र स्त्रिया | कासण वणस्मातकाझा धम्मचरण पहुच जहषण एग सनपुंसकस्य च सातत्यनावस्थाने पुरुपान्तरे च जघन्यत एकः स- मयं उकोसेणं अणं कालं जाव अवर पोग्गलपरियट दमयस्तथा च प्रागभिहितम " इत्थीणं भंते ! इत्थीति कालतो मू । एवं कम्ममगस्स वि भण्हेरवयस्स पुन्चविदेहकेव चिरं होई गोयमा ! एगेणं आदिसणं जहणं पगं समयं वरविदेहकस्स वि अकम्मनुमकमाणुस्माणपुंसकस्स णं भंते! इत्यादि " तथा " नपुंसगेणं नपुंसगेरित कालतो केव चिरं होर केवतियं कालं० जम्मणं पडुच्च जहमेणं अंतोमदत्तं उक्कोगोयमा ! जहमेणं एक समयमित्यादि" तथा "पुरिसस्स णं भंते ! अंतरं कालतो केव चिरं होड गोयमा ! जहनेणं एवं सम सेणं वएस्सतिकालो संहरणं पमुच्च जहाणं अंतोमुहुत्तं यमित्यादि " तथा पुरुषस्य च नपुंसकस्य यथाक्रम (संचिटणं)। उक्कोसेणं वणस्सतिकासो एवं जाव अंतरदीवगनि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy