SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अंतर अभिधानराजेन्द्रः । अंतर दिता ततोऽन्तर्मुहुर्तेन मृत्वा नूयोऽप्यकर्मनूमिजस्त्रीत्वेन जायते | सम्प्रति मनुष्यपुरुषत्वविषयान्तरप्रतिपादनार्थमाह । इति भवन्ति जघन्यतो दशवर्षसहस्राणि अन्तर्मुहान्यधिका- मणुस्मपुरिसाणं भंते ! केवतियं कालं अंतर होतिगीनि उत्कर्षतो वनस्पतिकालोऽन्तरं संहरणं प्रतीत्य जघन्य तोऽ यमा! खेत्तं पमुच्च जहएणणं अंतोमुदुनं उक्कोसेणं वणस्सन्तर्मुहुर्तम्। अकर्मनुभिजस्त्रियाः (कर्मनामिजस्त्रियाः) कर्ममिषु तिकालो धम्मचरणं पसुच्च जहम्मेणं एक समयं नकोसेणं संहृत्य तावता कालेन तथा विधबुझिपरावृत्त्या नूयस्तत्रैव नयनात उत्कर्षतो वनस्पतिकालोऽन्तरं तावता कालेन कर्मचम्यु- अपंतं कालं अणंता उस्सप्पिणीओ जाव अवडं पोग्गलत्पत्तिवत् संहरणमपि नियोगतो नवेत् । तथाहि काचिदकर्म- परियह देसूर्ण कम्मतमकाणं जाव विदेहो जाव धम्मचरणे नृमिका कर्ममा संहता सा च स्वायुःवयानन्तरमनन्तं कालं एको समग्रो सेसं जहत्यीणं जाव अंतरदीवकाणं ॥ वनस्पत्यादिषु संसृत्य तूयोऽप्यकर्मज़मौसमुत्पन्ना । ततः केना बन्मनुष्यत्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि पि सहतेति यथोक्तं संहरणस्योत्कृष्ट कालमानम् । एवं हैमवत वक्तव्यं तच्चैवं सामान्यतो मनुष्यपुरुषस्य जघन्यतः केत्रमधिहैरण्यवतहरिवर्षरम्यकपर्षदेवकुरुत्तरकुर्वन्तरन्नुमिकामपि ज कृत्यान्तरमन्तर्मुहत्तै तच्च प्रागिव भावनीयम् । उत्कर्षतो धनन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यं सूत्रपा स्पतिकास्रोधर्मचरणमधिकृत्य जघन्यत एक समयं चरणपरिणागेऽपि सुगमत्वात् स्वयं परिजावनीयः। संप्रति देवस्त्रीणामन्त मात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचित् चरणप्रतिप. रप्रतिपादनार्थमाह (देवत्थियाणं नंते श्त्यादि) देवस्त्रिया नदन्त! त्तिसंभवात उत्कर्षतो देशोनोऽपार्फपुलपरावर्तः एवं भरतेअन्तरं कानतः कियश्चिरं भवति भगवानाह गौतम ! जघन्ये रावतकर्मजूमकमनुष्यपुरुषस्य पूर्वविदेहापरविदेहाकर्मनूमकनान्तर्मुहूर्त कस्याधित देवनिया देवीभवात च्युताया गर्भ मनुष्यपुरुषस्य जन्म प्रतीत्य चरणमधिकृत्य च प्रत्यकं अघ. व्युत्क्रान्तिकमनुष्येषत्पथ पर्याप्तिपरिसमाप्तिसमनन्तरं तथाध्य न्यत उत्कर्षतश्चान्तरं वक्तव्यं सामान्यतोऽकर्मनूमकमनुष्यपुरुबसायमरणेन पुनर्देवीत्वेनोत्पत्तिसंनवात उत्कर्षतो वनस्पति षस्य जन्म प्रतीत्य जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहकामः स च सुप्रतीत पवमसुरकुमारदेच्या प्रारभ्य तावदीशान ज्यिधिकानि । अकर्मनूमकमनुष्यपुरुषत्वेन मृतस्य जघन्यवस्त्रिया उत्कृष्टमन्तरं वक्तव्यं पागेऽपि सुगमत्वात् स्वयं स्थितिषु देवेषूत्पद्य ततोऽपि च्युत्वा कर्ममिषु स्त्रीत्वेन पुपरिजावनीयः जी०५प्रति । रुषत्वेन धोत्पद्य कस्याप्यकर्मनमकत्वेन नूयोऽप्युत्पादात देपुरिसस्स णं भंते ! केवतियं कालं अंतर होति ? गोयमा ! घभवात् न्युत्वा अनन्तरमकर्मभूमिषु मनुष्यत्वेन तिर्यक्सजहमेणं एग समयं उक्कोसेणं नणस्सइकालो तिरिक्खजो सिपश्चेन्ध्यित्वेन सत्पादानावादपान्तराने कर्मनूमिपूत्पादा जिधानमुत्कर्षतो वनस्पतिकालोऽन्तरं संहरणं प्रतीत्य णियपुरिसाणं जहएणेणं अंतोमुदुत्तं उकोसेणं वणस्सइ जघन्यतोऽन्तर्मुहूर्तमकर्मचूमेः कर्ममिषु संहृत्यान्तर्मुहूर्ताकालो एवं जाव खहयरतिरिक्खजोडियपुरिसाणं ।। नन्तरं तथाविधबुद्धिपराव दिन्नावतो तूयस्तत्रैव नयनसंप्नपुरुषाणामिति पूर्ववत भदन्त ! अन्तरं कासतः कियच्चिर वात उत्कर्षतो वनस्पतिकाल एतावतः कालादूर्फमकर्मनूमि त्पत्तिवत संहरणस्यापि नियोगतो भावात् । एवं हैमवतहरभवति पुरुषः पुरुषत्वात् परिभ्रष्टः सन् पुनः कियता कालेन एपवतादिष्वप्यकर्मनूमिषु जन्मतःसंहरणतश्च जघन्यतः उत्कतदवाप्नोतीत्यर्थः । तत्र भगवानाह गौतम ! जघन्यनैकं समयं घेतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मचूमकमनुष्यपुरुषत्वसमयादनन्तरं योऽपि पुरुषत्वमवाप्नोतीति जावः । श्यमत्र वक्तव्यता। प्रावना यदा कश्चित् पुरुष उपशमश्रेणि गतः उपशाम्ते पुरुष संप्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह । घेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ निय देवपुरिसाणं जहमेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिमादेवपुरुषवृत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य । मनु खानपुंसकयोरपि श्रेणिलाभो भवति तत्कस्माद-- कालो भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहनयोरप्येवमेकः समयोऽन्तरं न भवति उच्यते स्त्रिया नपुंसक- मेणं अंतोमुहुत्तं उक्कांसेणं वणस्सतिकालो । आनतदेवस्य च श्रेण्यारूढायवेदकनावान्तरं मरण तथाविधशुभाध्यव- परिसाणंते ! केवतियं कालं अंतरं होति ? गोयमा!जहमेणं सायतो नियमेन देवपुरुषत्वेनोत्पादात । उत्कर्षतो बनस्पति वासपद्धत्तं नकोसणं वणस्सतिकालो एवं जाव गेवेज्जगदेवपुकालः। स चैवमनिलपनीयः “प्रणंता नस्सपिणिोसप्पिणीमो कालतो खेत्ततो भयंता लोगा असंखजा पुमगलपरिया रिसाण वि अनुत्तरोववातियदेवपुरिसाणं जहमेणं वासपुदुत्तं तेणं पुग्गलपरियहा आवसियाए असंखज्जाभागो इति" तदेवं नकोसेणं संखेज्जाइं सागरोवमाइं अनुत्तराणं अंतरे एको सामान्यतः पुरुषत्वस्यान्तरमनिधाय संप्रति तिर्यक्पुरुषविषय- अामावो॥ मतिदेशमाह " (जं तिरिक्वजोणिस्थीणमंतरमित्यादि ) देवपुरुषस्य जदन्त ! कामतः कियच्चिरमन्तरं प्रवति भगवा: यत्तिर्यम्योनिस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषा- नाह । गौतम! जघन्येनान्तर्मुहर्त देवनवात् च्युत्वा गर्नव्युणामप्यविशेषितं वक्तव्यं तवं सामान्यतस्तिर्यपुरुषस्य जध- कान्तिकमनुष्यपुत्पध पर्याप्तिसमनन्तरं तथाविधाभ्यवसायमरन्यतोऽन्तर्मुहर्त तावत्कालसितिना मनुष्यादिभवेन व्यवधाना- णेन जयोऽपि कस्यापि देवत्वेनोत्पादसंजवात् सत्कर्षतो वनत उत्कर्षतो वनस्पतिकालोऽसंस्येयपुद्रलपराव ख्यः तावता स्पतिकालः पवमसुरकुमारादारज्य निरन्तरं तावद्वक्तव्यं याषकानामुक्तौ सत्या नियोगतः पुरुषत्वयोगात् । एवं विशेषचि-| सहस्रारकल्पदेवपुरुषस्यान्तरम् मानतकल्पदेवस्यान्तरं जघन्तायां जलचरपुरुषस्य स्खलचरपुरुषस्य सचरपुरुषस्यापि प्रत्ये। न्येन वर्ष पृथक्त्वं कस्मादेतावदिदान्तरमिति चेत् उच्यते इट कंजघन्यतः उत्कर्षतश्चान्तरं वक्तव्यम् । यो गस्थःसान्निः पर्याप्तिभिः पर्याप्तः स भाष्यषसायोपेतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy