SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अंतर अभिधानराजेन्द्रः। अंतर [१३] सूर्याणां परस्परमन्तरम् । हिं अधिया । एवं खलु एते एवाएणं णिक्खममाणा एगे ता केवतियं तं वे सुरिया अमममस्स अंतरं कहु चारं दुवे मूरिया तता णंतरतो तदाणंतरं मंमलातो मंगलं संकचरंति प्राहिताति वदेजा। तत्थ खलु इमातो व परिवत्ति- ममाणा संकममाणा पंच पंच जोयणाई पणतीसं च एगश्रो पामत्तानो तत्थ एगे एवमाहंसु ता एगं जोयणसह- हिन्नागे जोयणस्म एगमेगे मंगले असामयस्स अंतरं अभिसंपगं सतेतीसं च जोयणसतं अमममस्स अंतरं कहु बद्रमाणा अभिवट्टेमाणा सव्वबाहिरं मंगलं उबसंकमित्ता सरिया चारं चरंति आहिताति वदेजा एगे एवमाइंसु ।। चारं चरति। ता जयाणं एते दुवे मूरिया सबबाहिरं मंगलं एगे पुण एवमाहंसु ता एगं चउतीसं जोयणसयं अनम उपसंकमित्ता चारं चरंति तता णं एग जोयणसतसहस्सं मस्स अंतरं कह सूरिया चारं चरंति आहितेति वइज्जा| उच्च सद्विजोयणसते अएएमएणस्स अंतरं कह चारं चरंएगे एवमाहंमुशिएगे पुण एवमाहंम् । ता एगे जोयणसहस्सं ति । तता णं उत्तमकट्ठपत्ता उकासिया अट्ठारसमुहत्ता राई पगं च पणतीस जोयणसयं अमममस्स अंतरं कटु सू जवइ जहएणए दुवालसमुहुत्ते दिवसे भवति । एस एं पढरिया चारं चरंति माहितेति वदेज्जा एगे एवमाइंस एग मे उम्मामे एस णं पढमस्स उम्मासस्स पज्जवसाणे ते य वि दीवं एग समुदं अमममस्स अंतरं कहु ।।। दो दीवे दो समाणे दुवे मूरिया दोचे छम्मास अयमीणे पढमंसि अहोसमुद्दे अमममस्स अंतरं कडुसूरिया चारं चरंति ।। ति रत्तंसि बाहिराणंतरं मंगलं उवसंकमित्ता चारं चरति । ता बि दीवे तिन्त्रि समुद्दे अन्नमन्नस्स अंतरं कटु सूरिया चार जया एं एते दुवे मूरिया बाहिराणंतरं मंगलं उवसंकमित्ता चरंति प्राहिएति वदेजा एगे एवमाहंस १६। वयं पुण एवं चारं चरंति तदा णं एगं जायणसयमहस्सं उच्च चनप्पाम बयासी ता पंच पंच जोयणाई पणतीसं च एगहिभागे जोयणस्म एगमेगे मंडल्ले अमममस्म अंतरं अनिवट्टेमा जोयणसते छत्तीसं च एगठ्ठिलाग जायणस्स अप्ठामएणपो वा निवहेमाणे वा मुरिया चारं चरंति आहितेति वदे. स्म अंतरं कडु चारं चरंति आहितेति वदेज्जा । तदा णं जा । तत्य एं को हेओ त्ति वदेजा ता अयणं जंबूदीवे अट्ठारसमुदुत्ता राई भवइ दोहिं एगहिनागमुहुत्तहिं कणा दीवे जाव परिक्वेवेणं पसत्ते ता जदा णं एगे दुवे मूरि दुवालसमुहुत्ते दिवसे भवति । दाहिं एगजिनागमुदुत्तेहि या सबब्जंतरं मंझन उवमंकमित्ता चारं चरंति तदा आहिए ते पविसमाणा मरिया दोचंमि अहोरत्तं मि बाहिरं एवणउतिजायणसहस्साई चचत्ताले जोयणसते असमय तच्चं मंगलं उवसंकमित्ता चारं चरंति ता जता णं एते स्म अंतरं कटु चारं चरंति आहितेति वदेजा । तता णं | दुवे मूरिया बाहिरं तच्चं मएडलं उवसंकमित्ता चारं चरंति । उत्तमकद्वपत्ते नकोसए अट्ठारसमुहुत्ते दिवसे जवति ज. तता णं एग जोयणमयमहस्सं उच्च अमयाले जोयणसते हएिणया पुवामसमुहुत्ता राई भवति ते णिक्खममाणा बावणं च एगहिभागे जोयणस्स अप्पमस्सस्स अंतरं कह मरिया एवं संवचरं अयमिणे पढमंसि अहोरसि अ चारं चरति । तताएं अट्ठारसमुहत्ता राई भवइ । चन जितराणंतरं मंमलं नवसंकमित्ता चारं चरंति । ता ज एगहिनागमुहत्तेहिं मणा दुवालसमहुत्ते दिवसे नवति ता-एं एते ऽवे सूरिया अभिंतराणंतरं मंझलं नवसंकमि चनहिं एगहिभागमुदुत्तेहिं अहिए । एवं खलु एते प्रवात्ता चारं चरंति तदा णं नवननति जोयाणसहस्साई छच एणं पविममाणा एते दुवे सरिया तताणंतरतो तदाणंतरं पणताले जोयणमते पणतीसं च एगहिनागे जोयणस्स मंडलाओ ममलं संकममाणा पंच पंच जायणाई पणतीसं अम्ममाएणस्म अंतरं कट्ट चारं चरंति आहिताति वंदजा । च एगडिजागे जोयणस्म एगमेगे मंडले अप्पमस्मस्स अंतरं तता णं अट्ठारसमुहत्ते दिवसे भवाति दाहिं एगट्ठिभागम- णिवढेमाणे णिवट्टेमाणे सबन्नंतरं ममलं नवसंकमित्ता हुत्तेहिं कणा दुवालसमुहुत्ता राती जवति । दोहिं एग-| चारं चरति । ता जया एणं एते दुवे सूरियासम्बन्जतरं मंगलं द्विभागमुहुत्तेहिं अधिया ते णिक्खममाणे मूरिया दोच्चंसि | उबसंकमित्ता चारं चरंनि । तताणं णवण उतिजोयणसहस्साअहोरत्तसि अन्भितरं तच्चं मंगलं उवसंकमिना चारं चरं- इंउन चत्ताले जोयणमते अप्समामस्स अंतरं कह चार ति ता जता णं दुवे सूरिया अन्जितरं तचं मंगलं उवसंक- चरंति । तताणं उत्तमं करूं पत्ते नकोसए अहारसमहत्त मित्ता चारं चरंति तया ६ नवनउई जोयणसहस्साई उच्च दिवम भवति जहमिया वाबममुटुत्ता राई नवति । एसकावएिणजोयएमए णव य एगहिभागे जोयणस्स प्राण- णं दोचे छम्मासे एस णं दोच्चस्म उम्मामस्स पन्जवमाणे। मएणस्स अंतरं कह चारं चरति पाहिएति वज्जा । तदा एस णं माइच्चे संवच्चरे एस णं प्राइचसंवच्छरस्स णं अट्ठारममुटुत्ते दिवसे भव चाहिं एगहिभागमुदुत्तेहिं पज्जवसाणे चनत्यं पादुमपाइ ममत्तं । कणो दुवालम मुहत्तागई जव चनहिं एगट्टिनागमुहत्ते- (ता केवयं एए पुर्व सूरिया इत्यादि) ता इति प्राग्यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy