SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ( ६० ) अभिधान राजेन्द्रः अंतकिरिया एवं शर्करावाकप्राविषये अपि सूत्रे वक्तव्ये भा पङ्कप्रभा - विनैरयिकस्ततोऽनन्तरमुदृत्तः संस्तीर्थकरत्वं न लभते श्रन्तक्रियां पुनः कुर्यात् धूमापृथियं निरयिकोऽन्तक्रियामपि न करोति सर्वजिते तमः प्रनापृथिवानेकः सर्व चिरमिनि नरियर देश सप्तमधिय नरकस्तामपि देशविरति न लभते परं सम्प मात्रं लभते । असुरादयो यावद्वनस्पतिकादयोऽनन्तरमु वृत्तास्तीयकरत्वं न सनन्ते अन्तक्रियां पुनः कुर्युः । वसुदेवचरिते पुनः नागकुमारेभ्यो ऽयुता अनन्तरमैरयतस्यामया यसर्वियां चतुर्विंशतितमतीर्थकर उपदर्शिता के पलिनो तेजोवायरस अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावादपि च ते तिर्यक्कृत्पमाः केवलिक धर्मपणतया मेरोधमा वनस्पतिकाधिकाद्यनन्तरमुतास्तीकरावं न सभन्ते अन्त कियां पुनः कुर्युः। चतुरिन्द्रय अनन्तरमुतास्तामपि न कुर्वन्ति मन:पर्ययज्ञानं पुनरादयेपिचेन्द्रियमनुष्यव्य न्तरज्योतिष्का अनन्तरमुद्वृत्तास्तीर्थंकरत्वं न लभन्ते श्रन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धपर्यवसाना नैरथि - कवकत्र्याः । गतं तीर्थंकरद्वारम् । संप्रति चक्रवर्तित्वादीनि द्वारारायुध्यन्ते तत्रत्वं जनानैरयिक भवन पतियन्तर ज्योतिष्क वैमानिकेयो न शेवेभ्यः बलदेववासुदेवत्वे शर्करासोऽपि वासुदेवे वैमानिके ज्योऽनुत्तरीतयज्य मा एकलि कत्वमधः सप्तमतेजोवायुवर्जेज्यः शेषेज्यः सर्वज्योऽपि स्थानेयः सेनापतिना वाकिरत्नत्वं पुरोहितरत्नार्थ स्त्रीरत्नत्वमधः सप्तम पृथिवी तेजोवाय्वनुत्तरोपपन्नदेववर्जेज्यः शेषेभ्वः स्थानेज्यः श्रश्वरत्नत्वं हस्तिरत्नत्वं रत्नप्रनाया श्रारभ्य निरन्तरं यादासहस्राराचकरस्नत्यं उधर करनायमसि रनत्वं मणिरत्नत्वं काकिणिरत्नत्वं चासुरकुमारादारज्य नि. रन्तरं यावदीशानात् । सर्वत्र विधिवाक्यम् । " श्रत्थेगइए लभेजा अत्थेगइए नो लभेज्जा " इति वक्तव्यं प्रतिषेधे " नां इणठे सम" इति तदेवमुक्तानि द्वाराणि प्र० १० पद तीर्थकृतामन्तक्रिया तित्थयर शब्दे ) उग्रादयोऽस्मिन् धर्मेऽवगाहमाना अन्तक्रियां कुर्वन्ति । जे इमे भंते! उग्गा जोगा राइसा इक्खागा शाया कोरवा एए णं असि धम्मे प्रगाढइ प्रोगाहइत्ता अडविहं कम्मरयम पनाति पनाहिंतिचा तभी पच्छा सिम्झ ति जावत करेंति हंवा गोपमा ! जे इजे उग्गा भोगा चैत्रजातं कति अथेगया अरे देक्लोएमु देबचाए उपचारो जर्वति । (असि धम्मेत्ति) अस्मिनैग्रन्थ्ये धर्मे इति भ०२० श०८० । [ जीवः सदसदमितमेजनादिभावं परिणमन्नान्तक्रियां करोतीति मंगपुत्त शब्दे ] केनियां कुन्तीति कुराह येते! सेतीत सामयं समयं केवलेसंजमेां केवलेणं संवरणं केवलेणं वंभरवासेां केपहिंपणमा सिझना सध्वदुक्खातं करिं ? गोयमा ! णो इट्ठे समट्ठे से केलट्ठे जंते ! एवं करिंतु गोवमा जे थं बुच्च तं चैव जातं ? ! के Jain Education International अंतकिरिया तकरा वा अंतिमसरी रिया वा सव्वखाणमंत करिं वा करिति वा करिति वाच्ये ते उप्पन्ननादंसणधरा रहा जिणे केवली वित्ता तो पच्छा सिज्यंति मुञ्चंति परिनिव्वायंति जाव सव्वक्खाणमंतं करिति करिस्मंति वा से नेणं गोषमा ! जान सम्यक्खाणमंतं करिमु पशुसे वि एवं चैत्र नवरं सिज्छंति जाणियव्वा प्रणागए वि एवं चैव नवरं सिकस्यति प्राणियच्या जहा उमत्यो ता होहिओ वि तहा परमोहि यो वि तिन्नि तिन्नि आलावगा भाणियन्ना ॥ 66 इह छद्मस्थोऽवधिज्ञानरहितोऽवसेयो न पुनरके व त्रिमात्रमुत्तराधादिति (केवलेांति) असहायेन शुरून वा परिपूर्णेन वा असाधारणेन वा यदाह "केवलमेगं सुरूं सगलमसाधारणमतं " ( संजमेति) पृथिव्यादि लरूपेण (संचरेति इन्द्रियकपायनिरोधेन "सि" - त्यादीच बहुवचनं प्रदति त गीतमेनानेनानिप्रायेण पृएं बहुत उपशान्तमदाद्यवस्थायां सर्वविका संयमायत पि भवन्ति संयमादिसाध्या य सिद्धिरितिसादास्थस्यापि स्यादिति ( अंतकरेति भयान्तकारिणस्तं च दीतर कालापेयाऽपि भवन्तीत्यत श्राह ( अंतिमसरियावत्त) अन्तिम शरीरं येषामस्ति तेऽन्तिमशरिकाश्रमात्यर्थ वादी समुये सम्यक्ाणमंत कर "हाद"सि सित" स्याद्यपि द्रव्य सिद्ध्यावि दुखान्तकरणस्येति (उपजाति) उत्पज्ञानदर्शने धारयन्ति ये ते तथा त्वनादिसंसिद्धज्ञाना अत एव (श्ररइति ) पुजा (जिला ) रागादिजेतारस्ते स्थापि जवन्तीत्यत आह । केवझीति सर्वज्ञाः 'सिज्ऊंती' त्यादिषु चतुर्षु पदेषु वर्त्तमाननिर्देशस्य शेषोपलकृष्णा "सिसिति सिज्जिस्संति" इत्येवमतीतादिनिर्देशो दृव्यः । अत एव "सवडुक्खाण " मित्यादौ पञ्चमपदेऽसौ विहित इति । "जहा बलमत्यो" इत्यादि भावना "आदोडियां नंत सासयमित्यादि" दण्डकत्रयं तत्र अधः परमावधेरधस्ताद्योऽनधिः सोऽघोऽवधिस्तेन यो व्यवहरत्यसावाधावधिकः परिमित परमाही हिति) परम :1 स परमाधोवधिकः प्राकृतत्वाश्च व्यत्ययनिर्देशः (परमोहिश्रांत्ति ) कचित्पाठो व्यक्तश्च स च समस्तरुपिऽव्या संख्यातत्रोकमात्रालोकखरामा संख्यातावसर्पिणी विषयायधिज्ञानः (तिथिप्रायगति) कालत्रयवेदिनः केवलमध्ये काः विशेषस्तु सूत्रोपयति । द केवली ते माणूसे तीतम 1 सास समर्थ जान करें ? देता गोयमा ! सिज्यंसु जाव तं करिंसु एते तिनि आलावा जाणियव्वा । उमत्थस्म जहा नवरं सिम्सति सिन्झिस्संति से अं तीनम सास समयं पप्पनं वा सास समयं प्रणा गयमा सास समर्थ जे केतकरावा अंतिमस रीरिया वा सव्वक्खाणमंतं करिंसु वा करिंति वा करिसंनि वा सच्चे ते सप्पाना साध रहा जिसे For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy