SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अंतकिरिया अन्निधानराजेन्डः। अंतकिरिया वानाह नायमर्थः समर्थः तिरिश्चां नवस्वभावतः तथारूपप- गोयमा! एवं बुच्चइ अत्यंगतिए सभेजा प्रत्येगतिए नो रिणामासंनचात अनगारताया अभावे मनः पर्यवज्ञानस्य चा- सभेजा एवं जाव वालुयप्पभापुढविनेरइएहितो तित्यगर भावः सिरू एव यथा च तिर्यक्पश्चेन्द्रियविषयं सूत्रकदम्बकमुक्तं तथा मनुष्यविषयमपि वक्तव्यं नवरं मनुष्येषु सर्वनावस लनेजा। पंकप्पभापुढविनेरइए णं भंते ! पंकप्पभानेर एहितो म्भवात् मनःपर्यवज्ञानकेवलझानसूत्रे अधिके प्रतिपादयति "जे अणंतरं नव्बाट्टित्तातित्यगर लभेज्जा? गोयमा !णो इवं भंते ! संचापजा मुंझे भवित्ता इत्यादि " सुगमं नवरं सि- णट्ठ समडे अंतकिरियं पुण करेज्जा धूमप्पनापुढविनरइए कंज्जा इत्यादि सिख्येत समस्ताणिमैश्वर्यादिसिद्धिनाक् भये णं पुच्चा? गोयमा! णो इणढे समटे विरतिं पुण लज्जा न बुध्येत् लोकालोकस्वरूपमशेषमवगच्छेत् मुच्येत् भवोपना तमाए पुच्छा ? गोयमा ! णो णटे सम8 विरयाविरतिं हककर्माभराप । किमुक्तं नवति सर्वपुःखानामन्तं कुर्यात वानमन्तरज्योतिषकवैमानिकेषु प्रतिषेधो वक्तव्यो नैरयिकस्य पुण अजेज्जा अहेसत्तमाए पुच्ग ? गोयमा! णो इण भवस्वाजाव्यानरयिकदेवभवयोग्यायुबन्धाऽसंभवात् तदेवं नै- समट्ठ सम्मत्तं पुण अनेज्जा असुरकुमारणं पुच्छा? गोयमा! रयिकादिचतुर्विंशतिदएमकक्रमेण चिन्तितं साम्प्रतमसुरकु- णो इण्ड समढे अंतकिरियं पुण करज्जा एवं निरंतरं जाव मारान् नैरयिकादिचतुर्विशतिदएमकक्रमेण चिन्तयति “ असुर आउकाइए । तेउकाइए णं भंते ! तेनकाइएहिंतो अणंतरं कुमाराणं ते" इत्यादि प्राग्वत् नवरमेते पृथिव्यवनस्पतिध्वप्युटावन्ते ईशानान्तदेवानां तेषत्पादाविरोधात् तेषु चोत्पन्ना नव्वट्टित्ता नववजेज्जा? गोयमा! कोणसमटे केवलिन केवलिप्रप्तं धर्म लभन्ते । श्रवणतया श्रवणेन्द्रियस्यानावात पप्पत्तं धम्मं लज्जा सवणयाए एवं वानकाइए वि । शर्ष सर्व नरयिकवत् । "एवं जाव थणियकुमारा ति" एवम वणस्लइकाइएणं पुच्छा? गोयमा! कोण समज अंतसुरकुमारोक्तेन प्रकारेण तावद्वक्तव्यं यावत्स्तनितकुमाराः पृथि किरियं पुण करेज्जा वेदियतेऽदियच उरिदिय पुच्ा ? वाकायिका नैरयिकेषु च प्रतिषिध्यन्ते तेषां विशिष्टमनायासम्नवतस्तीवसंक्लेशविशुद्धाभ्यवसायानावात् । शेषेषु तु स गोयमा ! णो णटे समढे मणपज्जवनाणं उप्पामेजा पं. र्येष्वपि स्थानेषु चस्पद्यन्ते तद्योग्याध्यवसायस्थानसम्भवात् ।। चिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिएणं पुच्चा? तत्रापि च तिर्यपञ्चेम्ब्येिषु च नैरयिकवद्वक्तव्यमेवमका- गोयमा ! णो णट्ठ समढे अतकिरियाण करज्जा । सोयिकवनस्पतिकायिकाश्च वक्तव्याः तेजस्कायिका वायुकायिका हम्मदेवेणं नंते ! अणं तरं चश्त्ता तित्थगरत्तं लज्जा ? श्च मनुष्यष्वपि प्रतिषेधनीयास्तेषामानन्तर्येण मनुष्यवृत्पादसंनयात असम्नवश्च क्अिष्टपरिणामतया मनुष्यगतिमनुष्यानु गोयमा ! अत्थेगतिए लज्जा अत्यंगतिए ना सज्जा पूर्वीमनुष्यायुर्वन्धासम्भवात् । तिर्यपञ्चेन्द्रियेषत्पन्नाः कव- एवं जहा रयणप्पना ढविणेरइए एवं जाव सव्वट्ठसिकसिप्रज्ञप्तं धर्म श्रवणतया लभ्येरन् श्रवणेन्द्रियस्य भावात् । पुन- गदेवे रयणप्पजापुढविणेरइए णं भंते ! अणं तरं नव्याहत्ता स्तां केवनिकी बोधि नावबुध्यरन् संक्लिएपरिणामत्यात् द्वित्रि चकवट्टित्तं लज्जा? गोयमा! अत्थेगतिए लज्जा - चतुरिन्छियाः पृथिवीकायिकवत् देवनैरयिकवर्जेषु शेषेषु सप्वपि स्थानेषत्पद्यन्ते नवरं पृथिवीकायिका मनुष्येष्वागता - त्थेगतिए नो लज्जा से केणटेणं भंते ! एवं बुच्च गोयन्तक्रियामपि कुयुस्ते पुनरन्तक्रियां न कुर्वन्ति तथास्वनावत्वात् मा ! जहा रयणप्पभापुढविणेरड्यतित्थगरते। सकरप्पनामनःपर्यवसानं पुनरुत्पादयेयुस्तिर्यपञ्चन्छियमनुष्याइच सर्वे- पुढविणेरइएणं भंते ! अणंतरं नव्बाट्टित्ता चक्कवट्टित्तं लचपि स्थानपत्पद्यन्ते तवक्तव्यता पाठसिका। वानमन्तरज्योति- भेज्जा ? गोयमा ! णो इणटे समटे एवं जाव अहेसत्तकवैमानिका असुरकुमारवद्भावनीया गतं चतुर्थद्वारम् । (ले माए पुढविणेरइए तिरियमणुएहितो पुच्छा ? गोयमा ! झ्याविशेषणेनान्तक्रियाविचारो माकंदिक शब्द)। इदानी पञ्चमं तीर्थकरत्ववक्तव्यताम्रक्षणद्वारमन्निधित्सुराह । नोट्ठ समहे । जवणवश्वाणमंतरजोइसियवमाणिएहितो रयणप्पभापुढविनेरइए णं नंते! रयणप्पनापुढविनेरए पुच्छा ? गोयमा प्रत्येगइए लज्जा अत्येगइर नोलनेहिंतो अणतरं उबट्टित्ता तित्यगरत्तं लभेज्जा ? गोयमा ! ज्जा। एवं च बलदेवत्तं एवरं सकरापुढविणेरइए विलभेअत्यंगतिए सभेजा अत्यंगतिए नो नभेज्जा से केण्डेणं ज्जा एवं वासुदेवत्तं दोहिंतो पुढविहितो वेमाणिएहिंतो य नंते ! एवं बुच्चइ अत्थगतिए लज्जा अत्यंगतिए नो अणुत्तरोववातियवज्जेहिंतो सेसेसु णो इणटे समढे। मंसज्जा ? गोयमा ! जस्सन्नरयणप्पनापुढविनरइयस्स ति. मलियत्तं अहेसत्तमाए तेउवानवज्जेहिंतो सेणावहरयणत्थगरनामगोयाई कम्माई बचाई पुढाई कमाई पट्टवियाई तं गाहावश्रयणत्तं वयणत्तं पुरोहियरयणत्तं इत्थियरणिविट्ठाई अभिनिविहाई अभिसमन्नागयाइं उदिन्नाई ना पत्तं च एवं चेव नवरं अणुत्तरोववाश्यवज्जेहिंतो आसरउवसंताई हवांत से णं रयणप्पभापुढविनरइएहितो अणं- यणतं हत्थिरयणत्तं च रयणप्पभाओ निरंतरं जाव सहतरं उवाहिताण तित्थगरत्तं लभेज्जा जस्सन्नं रयणप्पभा. स्सारो अत्यगतिए लन्नेज्जा अत्थेगतिए नो लज्जा। चपुढविनेरइयस्स तित्थगरनामगोयाईणो बचाई जाव नो करयणत्तं चम्मरयण दारयणत्तं छत्तरयण मणिरयउदिन्नाइं उपसंताई जवंति से णं रयाप्पभापुढाविनेरइएहिं एतं असिरयणतं कागिणिरयणतं एएसिं असुरकुमारेहितो मानरं उबट्टित्ता तित्थगरत्तं नो लज्जा से तेण्टेणं | तो पारदं निरंतरंजावईमाणाश्रोसेसेहिंवो ना इण्डे समझे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy