SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ( ४४ ) अभिधानराजेन्द्रः | अंगुल भंगुले" भ० ३ ० ७ उ० । ज्यो० । स्था० | अगिरगीत्यादिदके परितः अगित्यधधानुत्पथी ज्ञानाची अपि भवन्त्य तोऽङ्गन्ते प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङ्गुलम् । मानवि शेगे, प्रव० २५४ द्वा० । तद्भेदा यथा । से किं तं अंगुले ? अंगुले तिविहे पत्ते तंजहा | आगले उस्ले मागुले ॥ विविधं तद्यथा ममुत्सेचा प्रमाणाङ्गलम् । तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां च संबन्धी अत्रात्मा गृह्यते आत्मनामङ्गलमात्मा मुक्त पवाड श्रात्माङ्गुलम् । से किं तं यंगुले आयंगुले जे जे एस जया मसा "जब तेसि तथा अपणो अंगुणं वास अंगुलाई मुहं नवमुद्दा पुरिसेपमा राजुने भव। दोसि पुरिसे मानजुत्ते भवइ । भारं तुह्नमाणे पुरिसे उम्माणजुत्ते भव माणुम्माणमा जुत्ता लक्खणत्रंजणगुणेहिं नववे उपकुलप्पा उनमरिमा मुणे ति पुरा अहियपुरमा अस अंगुलाण उकिडा अहम्पुरिसा, चतरं मज्झिमझाओ । २ अहिया वासरसतमारपरिहीया ते रिमाणं, असा समुपैति । ३। एषणं अंगुलपमा अंगुन्नाई पादो, दो पाया वित्यी, दो वित्थी ओ रयर्ण। दो रयणीओ कुत्थी, दो कुत्थीओदनं, धरणजुगेनासिया अयमले दो पन्नस्माई गाउ चचारि गाउआ जो एवं गुप्यमाणं किं भय ? आरंगुलेशं ने नया मनुस्सा इति तेमिणं तया आयंगुले अगरतला गदद्दनदी वा वि पुत्रखरिणो दोहि य गुंजालिआओ सरासरपंतिचाओ मरामरपतिओ निलपतिओ आरामुराणकाणणवणवण देउसभापाखाऽअपरिहाओं पागाराहायचरिषदारगो पुरपामायपरसरणाण प्राणमित्रांमगतिगच उक्कच उम्मुह महापह पहा सगकर जाणजुग्गगिल्लिघिलिसिवेदमाणि लोहीओकडाहकवियजमनोवगरणमाईणि अज्जकवियाई च जोलाई भविज्जंति से ममासओ तिविहे पत्ते तंजहा संगुले पयरंगृचे घणंगुझे अंगुलायया एगपएसिया मेढी सूझअंगुको गुणिया पपरं परं मुनिं गुले एस सूपरंगुनघणंगुचाएं कमरे कमरेहिंतो अप्पा वा बावा तुझ वा विसाडिया वा सो परंगुळे खंगुणेपणं गुणाज्जगुसेतं आयं ॥ ये रतादयः प्रमाणयुक्ता यदा जयन्ति तेषां तदा स्वकीयममनिषदनानवस्थितमानत्वादनियतप्रमाणं द्रव्यम् । श्रतेतैवात्मा डुलेन । Jain Education International द होना वा मधु अंगुल पुरुषाणां प्रमाणयुतादिन कुत्र्यंबाह ( भयो त्रासेत्यादि) यद्यस्यात्मीयमेडुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गानि मुखं प्रमाणयुद्धं भवत्यनेन मुखप्रमाणे नत्र मुखा नि सर्वोअप पुरुषः प्रमाणको भवति प्रत्येक द्वा पनिर्मुखेरशेतरं शतमहू-नानां संपद्यते तताय दुधयः पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैय मानयुक्तातिपादनार्थमाह । डौणिकः पुरुषो मानयुक्तो भवति कोणी जलपरिपूर्ण महती कुमिका तस्यां प्रवेशितो यः पुरुषो जनस्थ कोणं पुचस्वरूपं नियति या पुरयति स द्रोणिकः पुरुषो मानयुको निगद्यते शत भाष स्यैवोन्मानयुक्ततामाह | सारपुल रचितत्वा तुलारोपितः सन्नकंजारं तुलयन्पुरुष] उन्मानयुक्तो भवति । तत्रोत्तम पुरुषाः यथोक्तैः प्रमाणमानो मानेः अन्यैा सर्वेरेव गुणैः संपन्ना एव तद्दर्शयन्नाह (मान्माणगाड़ा ) अनन्तरोक्तस्वरूपैर्मानो मानप्रमाणैर्युक्ता उत्तमपुरुषाश्चक्रवर्त्यादयो शातव्या इति संबन्धस्तथा लक्षणान् शङ्खस्वस्तिकादीनि व्यञ्जनानि मीतिलकादीनि गुणाः कास्यादयस्तैरुपेतास्तद्योत्तमकुनान्युपाई नि प्रसूता इति गाथार्थः । अथात्मानैषोत्तममध्यमाधमपुरुषाणां प्रमा माह ( ति पुरा गाहा) भवन्ति पुनरधिकपुरुषा उत्तमपुरषाचांदमला (उच्चा) उमाउन या पुन:शब्दरूपेषामेवाधिक पुरुषानामनेकभेदादर्शकः । श्रात्माकुनेनैव प्रसवत्यङ्गुलान्यधम पुरुषा: भवन्ति (चरुतरमन्नमिलाउस तेनैवाने मला मध्यमानः शब्दो ) चतुरुन्त यथानुरूपशेषलकणादिभावप्रतिपादनपर इति गाथार्थः । अष्टसरता जमानादीना अधिकाया कि नवतीस्याद] (टीणा या गाहा) अष्टोत्तरशताङ्गलहीना वा अधिका वा ये खलु स्वरः सकल जनादेयत्वप्रतिगम्भीरतादिगुणालंकृतो ध्वनिः सत्यं दैन्यविनिर्मुको मानसोऽवष्टम्भः सारः शुनपुझोपचयजः शारीरशक्तिविशेषस्तैः परिदना सम्त उत्तम पुरुषाणां उपचितपुष्पाग्भा राणाम अशा अनिच्छुतो ऽच्य कर्मचशतः प्रेयमुपयान्ति स्वरादिशेषण कल्पसाहाय्यात् पथकप्रमाणानाधिषयमनिष्फल प्रदायि प्रतिपत्तव्यं तत्केवलमिद लक्ष्यत । जरतचक्र - दशप्रमाणानामपि निर्ण तत्पदानां पचिम्मन चतुरशीत्या प्रमाणत्वाद्भवन्ति विशिष्टाः स्वरादयः प्रधानफलदायिनों यत वक्तम् " अस्थिष्प्रर्धा सुखं मांसे त्वचि जोगाः स्त्रियोऽऋिषु । गतौ यानं स्वरे चाज्ञा, सबै सत्वे प्रतिष्ठितमिति” गाथार्थः । पतेनाप्रमाणेन पडङ्गानि पादः पादस्य मध्यतः प्रदेशः पर कु विस्ताः पादैकदेशत्वात्पादाः द्वौ च युग्मकृतौ पादौ विसस्तिः द्वे च वितस्त। रत्निस्त इत्यर्थः । रत्निद्वयं कुकिः प्रत्येकं कुक्तिद्वयनिष्पन्नास्तु पदप्रमाणविशेषाद एक धनुर्युगनालिका मुस ललकणा भवन्ति । अत्राका घुरी शेषो गतार्थः । द्वे धनुःसहसे गतं चत्वारि व्यूतानि योजनम् । पणं श्रयंगुरुप्पमाणणं किं पचणमिति " गतार्थ नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनामङ्गवेन स्वकीयस्वकीय काल संजय न्यय 66 दादीनि मीयन्त इति संटङ्कः । ( अवटादीनां व्याख्या स्वस्वखान) मनु मान्मानात्मनात्मक संनिय स्तुत्यद्यकात्रीनानि च योजनानि मीयन्ते । ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्य शब्दो यः । इदं बात्मा सून्यादिनेशस्त्रिविधं तत्र द । घेणाङ्गुलायना या इल्यस्यै क प्रदेशिक । नभः For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy