SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अंगुल (४३) अंगारपतावणा अभिधानराजेन्द्रः। अं(इं) गार (ब) पतावणा-झारपतापना-स्त्री. अ. तत्रायातैः स तैदृष्टो, गुरुरकारमईकः ।। कारेषु प्रतापनाशकारप्रतापना । शरीरस्य शीतकालादी अझा राष्ट्रत्वन समुत्पन्नः, पृष्ठारूढमहाभरः ।। २३॥ रषु प्रतापनायाम, प्रश्न० सं०५द्वान गावम्बितस्थूल-कुतुपोऽपेससं रटन् । अं (1) गार (ल) मद्दग-अकारमर्दक-पुं० जीवाश्रद्धान पामनः सर्वजीर्णाङ्गो, गतत्राणोऽतिपुःखितः ।। २४ ।। तोऽनाराणां मर्दनेनाङ्गारमर्दकेति प्रसिद्धि गते रुषदेवाभिधे समुष्टमीकमाणानां, तेषां कारुण्यतो भृशम् । प्रभव्याचायें, तत्संविधानकं चैवं श्रूयते। जातिस्मरणमुत्पन्नं, सर्वेषां शुभभावतः ।। २५ ।। " सूगिर्विजयसेनाख्यो, मासकस्पविहारतः । देवजन्मोद्भवज्ञान-झातत्वात्तैरसौ स्फुटम् । करभः प्रत्यभिज्ञातो, यथाऽयं चन्ननो गुरुः ॥ २६ ॥ ममायातो महानागः, पुरे गर्जनकाभिधे॥१॥ अथाऽत्र तिष्ठतस्तस्य, कदाचिन्मुनिपुङ्गवः । ततस्ते चिन्तयामासु-धिक संसारविचेष्टितम् । गा विसर्गवेवायां, स्वप्नोऽयं किल वीक्वितः ॥ २ ॥ येनैष तादृशज्ञान-मवाप्यापि कुजावतः ॥ २७ ॥ काजानां शतैः शूरैः, शूकरः परिवारितः । अवस्थामीरशी प्राप्तः, संसारं व मिष्यति । पञ्चनिजातीना-मस्मदाश्रयमागतः ॥३॥ ततोऽसौ मोचितस्तेज्य-स्तत्स्वामिन्यः कृपापरैः ॥ २८ ॥ ततस्तदैव ते प्राप्य, भवनिवेदकारणम् । ततस्ते कथयामासुः, सुरेः स्वप्नं तमद्रुतम् । सूरिस्तूवान तस्यार्थ, साधूनां पृच्चताममुम ॥४॥ कामनोगपरित्यागा-त्ते प्रत्रज्यां प्रपेदिरे ॥२६॥ सुसाधुपरिवारोऽद्य, सूरिरेष्यति कोऽपि वः। ततः सुगतिसंताना-निर्वास्यत्यचिरादमी। प्राघूर्णकः परं नव्यो, नासाविति विनिश्चयः ॥५॥ अन्यः पुनरभव्यत्वादू, जवारण्ये अमिष्यतीति ।। ३०॥ यावज्जलपत्यसौ तेषां, साधूनां सूरिरग्रतः । (गाथार्थः १२) पंचा०विव० ॥ रुपदेवानिधः सूरि-स्तावत्तत्र समागतः ॥ ६॥ अं[३] गार[स] राति--अनाररासि-पुं० स्खदिराङ्गारपुळे. शनैश्चर व स्फार-सौम्यग्रहगणान्वितः। सूत्र. १ श्रु. ५ अ० १३० । प्रा०क० । भाव । आ० चू० । परएमतरुवत्कान्त-कल्पवृकगणान्वितः ॥७॥ अं[ई] गारवई-अकारवतो-स्त्री. धुन्धुमारनृपसुतायाम, रुता च तस्य तैस्तूर्ण-मन्युत्थानादिका क्रिया। (तद्वक्तव्यता संवेगशन्दे वयते) प्रातिथेयी यथायोगं, स गच्छस्य यथागमम् ॥८॥ अं[३] गार [ल] सहस्स-अङ्गारसहस्र-न० ६१० म ततो विकात्रवेसायां, कोलाकारस्य तस्य तैः। पररावणाय निक्षिप्ताः, अङ्गाराः कायिकीनुवि ।। तराणामग्निकणानां सहस्रे, स्था० ८ ग०। स्वकीयाचार्यनिर्देशा-प्रच्छन्नश्च तकैः स्थितैः । अं(६) गालसोधिय-अनारशाच्य-त्रि० अङ्गारैरिवास्तव्यसाधुनिदृष्टा-स्ते प्राघूर्णकसाधयः ॥ १०॥ व पक्के, न. ११ श. ६०॥ पादसंचूर्णिताकार-कृशत्काररवस्तुतौ । अं (ई) गारा [बा] यतण-अनारायतन-न० यत्राङ्गार. मिथ्याऽकृतमित्येत-वाणः प्राणिशङ्कया ॥ ११ ॥ परिकर्म क्रियते तस्मिन् गृहे, प्राचा०२७० २०२०। कृशत्काररवस्थाने, कृतचिह्ना श्तीच्या । अं[६] गारि[लि] य-अमारित-त्रि०विवर्णीनूते, मादिने निभावयिष्यामः, कृशत्कारः किमुद्भवः ॥ १२ ॥ चा०२ श्रु.१०८301 आचार्यों रुद्रदेवस्तु, प्रस्थितः कायिकी नुवम । अंगिरस-अङ्गिरस-पुं० गोतमगोत्रविशेषनूताहिरपुरुषापत्ये, कृश काररवं कुर्व-प्रकारपरिमईनात् ॥ १३ ॥ स्था ७ ग। जीवाश्रहानतो मूढो, बदश्चतज्जिनः किल । जन्तवोऽमो विनिर्दिशः, प्रमाणधक्कता अपि ॥१४॥ अंगीकम--अकीकृत-त्रि अङ्गीतिव्यन्तं तत्पूर्वकात कृषःका वास्तव्यसाधुभिर्टयो, यथा च साधितम् । . स्वीकृत, स्था०५ठा0 'अङ्गीकृतं सुकृतिनः परिपालयातीति'चौ. मूरिविजयसेनस्य, तेनापि गदितं ततः ॥ १५॥ रपश्चाशिका वाच। स पप शूकरो भद्रा-स्त एते बरहस्तिनः। अं[ई] गुअ-इजद-पुं० इगि-उः रङ्गः रोगः तं धति खएकस्वभेन सूचिता येवो, न विधेयोऽत्र संशयः ॥१६॥ यति दो क "शिथिलेऽङ्गदे वा" । । ८१ । ति सूत्रेस तैः प्रभातेऽथ तच्छिष्या, बाधितास्तूपपत्तिभिः । प्राकृते आदी इत्वम् । तापसतरौ, प्रा०। यथैवं चेष्टिते नाय-मभव्य इति बुध्यताम् ॥ १७ ।। अंगट्ठ-अष्ट-पुं० अङ्गी पाणी प्राधान्येन तिष्ठति स्था--- त्याज्यो वोऽयं, यतो घोर-संसारतरुकारणम् । त्वम् । हस्ताऽवयवे, स्था० १० वग। ततस्तैरप्युपायेन, क्रमेणासौ विवर्जितः॥१८॥ अंगुटपासण-अजमश्न-नक विद्याविशेषे, ययाऽष्ठे देवताते चाकाङ्कसाधुत्वं, विधायाथ दिवं गताः। ततोऽपि प्रच्युताः सन्तः, केत्रेऽमुत्रैव भारते ।। १९ ।। वतारः क्रियते तत्प्रतिपादके प्रश्नव्याकरणानां नवमे ऽध्ययने च श्रीवसन्तपुर जाता, जितशत्रोर्महीपतेः। परमिदानीतने प्रश्नव्याकरणपुस्तके नेदमुपक्षज्यते स्था०१० मा पुत्राः सर्वेऽपि कालेन, ते प्राप्ता यौवनश्रियम् ॥२०॥ अंगुम-पूरि-धा पूर० णिच् पूरेरघाडोग्यबोद्भूमाङ्गमाहिरेमाः भन्यदा तान् सुरूपत्वात्, कलाकौशलयोगतः। ८।४ । ६८ । इति सूत्रेण पूरेरङ्गम इत्यादेशः । पूर्ती, अमेर सर्वत्र स्यातकीर्तित्वा-सर्वानाशु न्यमन्त्रयत् ॥ २१ ॥ पूरयति प्रा०। हस्तिनागपुरे राजा, कनकध्वजसंशितः। अंगुल-अङ्गुल-पुं० अङ्गु उल० । हस्तपादशास्खायाम् , पाच स्वकन्याया परार्याय, तान स्वयंवरमएकपे॥२२॥ अष्टयवमध्यात्मके परिमाणनेदे, न. "अजवमकाओ से पये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy