SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अंगादाण अनिधानराजेन्दः । अंगादाण अंगादाण-आङ्गादान-न0 अझं शरीरं शिर आदनि वा अङ्गा- जे भिक्खू पूर्ववत् संवाहति एक्कसि परिमहति पुणो पुणो सा नि तेषामादानं प्रनवः प्रसूतिर ङ्गादानम् । मेढ़े, अङ्गादानस्य सं संवाहणा सणिमित्ता वा अणिमित्ता वा पूर्ववत् । अणादिविमाननादिनिषेधस्तत्र प्रायश्चित्तम् । राहणा पूर्ववत् ॥ [सूत्रम् जे निक्व अंगादाणं कट्टण वा कलिंचेण वा अंगु-| ( सूत्रम् ) जे जिक्खू अंगादाणं तेद्वेण वा घएण वा लियाए वा सिमागाए वा संचाइ संचावंतं वा साइज्जइ ।। णवाणीएण वा वसाए वा अभंगेज्ज वा मंखेज वा अअङ्गं शरीरं सिरमादीणि वा अंगाणि तेसिं श्रादाणं अंगादा- भगतं वा मखतं वा साइज ॥ ४॥ णं प्रभवो प्रसुतिरित्यर्थः । तं पुण मादाणं मेद भाणात तं जे निक्खू पूर्ववत् तेलकघता पसिका । वसा अयगरमच्छमूओ आणतरेण कद्वेण वा कलिंचो वंसकपट्टी अंगुली प्रसिद्धा कराणं अब्जंगेत्ति एकसि मवेति प्रणो पुणो अड्या थोवण वेत्रमादि सलागाए तेहिं जो संचालेति साइजति वा तस्समास- अम्भंगणं बहुणा मंखण चट्टणास्त्र सणिमित्त अणिमित्ता गुरुं पत्तिं ॥ या पूर्ववत् साजणा तहेव आणातिविराहणा पूर्ववत् । दाणी णिज्जुत्तीए भाति । [सूत्रम् ] जे निक्खू अंगादाणं ककेण वा लोहेण वा अंगाण उवंगाणं, अंगोवंगाण एयमादीणं । पनमचुएणेण वा एहाणेण वा चुराणेहि वा वहिं वा एतणंगा ताणं, अणंतणं वा नवे विनियं ।। एए॥ । उन्नद्देश् या परिवट्टे वा नबट्टनं वा परिवदृतं वा साइज्जइ ५५ अंगाणि अष्ठसिरादीणि उचंगा कामादीणि । अंगोवंगाणक्खपञ्चा- ककं ब्वत्रणयं अव्यसंयोगेन वा कक्कं क्रियते किंचिल्लो दी एतसि सय श्रादाणं कारणमिति तेण एवं अंगादाणं भमति। हव्यं तेण वा चट्टेति पद्मचूर्णेन वा एहाणं एहाणमेव । अह्वा अणायत्तणं वा नवे वितियं णाम अंगादाणं ति ॥ अहवा उधाणाणयं नएणति तं पुण मासचूर्णादिसिणाणं गंधिअस्य व्याख्या। यावणे मंगाघसरणयं वुञ्चति वएणो जो सुगंधो चंदनादिचूसीसं नरो य उदरं, पिट्ठी बाद य दोषि ऊरूओ। नि जहा वट्टमाणचुराणे पम्वासादिवासनिमित्तानि निमित्त एते अटुंगा खलु, अंगोवंगाणि सेसाणि ।। ७६ ॥ तहेव उबट्टत्ति एकस्सि परिचट्टेति पुणो पुणो । लिरः प्रसिई नरः स्तनप्रदेशः उदरं पोट्टे पिही पसिद्धा सूत्रम् ] जे जिक्खू अंगादाणं सीमोदगवियमेण वा होम्मि बाद दोमि करू आणि एताणि अटुंगाणि खलु अवधारणे उासणोदगवियडेण उच्छोलेज्ज वा पधोएज्ज वा उच्छोनणितं अवसेसा जे ते नवगा अंगोवंगाय ते मे य । संतं वा पधोयंतं वा सातिज्जइ ॥ ६ ॥ होति वंगा काणा, णासच्ची जंघहत्थपासा य । शीतमुद के शीतोदकं वियम ववगयजीवियं उसिणमुद कं णह केसु मंसु अंगुलि, तन्नोवतअंगुवंगाउ || ७॥ | सिणोदकं उच्चगेनेति सकृत् पधोषणा पुणा पुणो।। कामा नासिगा अच्छी जंघा हत्था पादा य एवमादी सब्वे [सूत्रम् ] जे निकावू अंगादाणं णिच्छगेत णिच्छोलतं उवंगा भवंति नहा बाबा स्मश्रु अङ्गाली हस्ततलं हत्थतलाओ वा साइज्जति ।। ७ ।। समंता पाससु अम्माया उवतलं भाति । एते नखादि अंगोवं. गादीत्यर्थः तस्स संचालणसंभवो इमो। णिच्छवत्ति त्वचं अधणेति महामणि प्रकाशयतीत्यर्थः । मित्रम] जे भिक्खू अंगादाणं जिंघति जिधंतं वा साइज्जइ८| संचालणं तु तस्स, सणिमित्तं अणिमित्तए वा वि । जे भिक्खू पूर्ववत् जिघ्रन्ति नासिकया आघ्रातीत्यर्थः । इत्थे. आतपरतदुभए वा, अणंतरं परंपरा चेव ।। ए८॥ ण वा मलकणं सधणं सिंघति । पतेसि संचालणादाणं तस्येति मेद्रस्य संचालणा सणिमित्ते उदयाहारे सरीरे य जिघणावसाणाणं सत्तएह वि सुत्ताणं श्मा सुत्तफासनिभासादमपि प्रथमसूत्र एव व्याख्यातम् (पतएवावित्ति) सणिमि- | सूत्राणि वक्तव्यानि । ताणिमित्तवज्जा सामीण सव्वा विचालणा त्रिविधा अप्प- संवा हणमब्नंगण, उबट्टणधोरणे य एस कमो । तेण परेण या उभपण वा । एक्केका दुविधा अणंतरा परंपरा णायन्वो णियमो उ, बिच्छरण जिंघणाए य ॥१०॥ या अणंतरेण हत्थेण परंपरेण कहादिणा पत पवावित्ति । संवाहणसूत्रे अभंगणासत्रे नवट्टणासूत्रे धोवणास्त्रे एस गमो अस्य व्याख्या । त्ति संचालणासूत्र नणिओ सो चेव य पगारा णायव्यो णियमो उहाणिवेसुद्धंघण, उच्चत्तणगमणमादिएसि तए। अवस्सं णिच्छलणासूत्रे जिंघणासूत्रे च । एतेसु चेव सत्ससु वि ण य घट्टण वोसिरिन, चिरति ताणि पज्जलं जाव 1881 सुत्तेसु श्मो दितो जहकमेण । तस्स णिसीपंतस्स चा लंघणीयं वा उल्लंघेतस्स मुत्तस्स सीहासीविस अग्गी, भिटी वग्घे य अयगरणरिंदो। । वा उब्वत्तणादि करेतस्स स गच्छंतस्स वा आदिसहातो पमिलेहणादिकिरिया एवमादि इतरा संचाबणा सम्म काइयं वा सत्तम वि पदेसु ते, अहारणा होंति णायव्वा ॥१०१॥ घोसिरिळण संचालेति काइयपरिसामणणिमित्तं ताव चिट्ठइ संचालणासुत्ते दितो। सीहो सुत्तो संचालितो जहा जीयंतजाघ सयं चेय णिप्पगलं अणंतरं परंपरे संचालणेमाणस्स गरो भवति एवं अंगादाणं संचाबियं मोहुब्भयं जणयति । तमासगुरुं आणादीणो य दोसा भवंति ॥ तो चारित्रधिराधना इमा प्रायविराहणा सुक्खपण मारज प्पेण वा कहाणा संचालेति तं सविसं सुत्तियलयं वा खयं [सूत्रम् ] जे भिक्खू अंगादाणं संबाहेज्ज वा पग्निमद्दे- । वा कण हवेज्जा ।संवाहणासूत्रे श्मो दिदंतो। जो श्रासीविसं ज वा संवाहंतं वा पालमइंतं वा सातिज्जति ॥३॥ सुहमुत्तं संवोदेति सो चिबुको तस्स जीवियंतकरो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy