SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अंगप्पविट्ट अभिधानराजेन्धः । अंगसुहफरिस प्रतिवचनमुत्पादव्ययध्रौव्यवाचकंपदत्रयमित्यर्थः तस्माद्यनिष्प- शेषे, नं० । एतद्भेदा यथा “ अंगवाहिरे ऽविहे पामते तं जहा अंसदप्रविष्ट द्वादशाङ्गमव विपा०२ श्रु०१० अ०। आदेशा यथा श्रावस्सए चेव श्रावस्सयवरित चेव" स्था०१ मा नं०। अनु। "आर्यमङ्गराचार्यस्त्रिविधं शवमिच्चति एकभविकं बद्धायुष्क- श्रा०रा० । कर्म० । (अङ्गप्रविष्टादस्य भेदोऽनन्तरमेव मभिमुखनामगोरं च । आर्यसमुजो द्विविधं बकायुष्कमभिमुख अङ्गप्पवित्र शब्दे उक्तः) नामगोत्रं च । आर्यसु इस्ती एकमभिमुखनामगोत्रमिति । वृ. अंगवाहिरिया-अङ्गवाद्या--स्त्री० अङ्गान्याचारादीनि तेज्या या. १ उ० । मुक्तं मुत्कलमप्रश्नपूर्वकं यद् व्याकरणमर्थप्रतिपादनम ह्या अङ्गबाह्याः। अनङ्गप्रविष्टायाम, चमसूरजम्बूद्वीपद्वीपसागर(वि०२ श्रु०१० अ० ) यथा वर्षदेवकुणालायामित्यादि । प्रज्ञप्तयः । श्रङ्गयाह्याः । स्था०४ ग० ॥ तथा मरुदेवी जगवती अनादिवनस्पतिकायिका तजवन सिद्धा अंगभंजण-अङ्गभजन-न० शरीराऽवयवप्रमोटने, प्रश्न इति (वृ० १ ० ) तस्मानिष्पन्नमङ्गवाह्यमनिधीयते तथाव- संव०५ द्वा०। श्यकादिकं वाशब्दोऽङ्गानपविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः। तृतीयभेदकारणमाह (धुचेत्ति) ध्रुवं सर्वेषु तीर्थकर अंगभूय-अङ्गभूत-त्रि० कारणनते, प्रव० १ द्वा०। अंगभंग-अङ्गाग-न० (प्राकृतेऽत्रावणिको मकारः) अङ्गप्रत्यतीर्थेषु निश्चयभावि (विपा०२ श्रु० १० अ०) सर्वेषु केत्रेषु सर्वकालं चार्यक्रम चाधिकृत्य एवमेव व्यवस्थितं ततस्तदङ्गप्र केषु, " रायबक्खणविराश्यंगमंगा" रा स । शरीराऽवय वेषु, ज्ञा०ए०। विमुच्यते अङ्गप्रविष्टमङ्गनूतं मूलतमित्यर्थः। नं. ॥ द्वादशावमिति यत्पुनश्चलमनियतमनिश्चयनावि तत्तएमुसवैका अंगमांगभावचार-अनानिभावचार-पुं० परिणामपरिणामिलिकप्रकीर्णकादिश्रुतमङ्गवाह्यं वाशब्दोऽत्रापि भेदकारणान्तर नावगमने, द्वा०। त्यसूचकः । श्दमुक्तं भवति गणधरकृतं पदत्रयसवणतीर्थकरा- अंगमंदिर-अङ्गमन्दिर-न. चम्पानगर्या बहिर्विद्यमाने चैत्ये, देशनिष्पन्न ध्रवं च यत् श्रुतं तदङ्गप्रविष्टमुच्यते ।तश्च द्वादशाङ्गी- " अंगमंदिरंसि चेश्यसि मदरामस्स सरीरं विप्पजहामि"। रूपमेव यत्पुनः स्थविरकृतमुत्कलार्थानिधानं चत्रं च तदाय- | ज०१ श०१०। श्यकप्रकीर्णादि श्रुतमङ्गबाह्यमिति विशे० । अंगमदिया-अङ्गमर्दिका-स्त्री. शरीरमर्दनकारियां दास्याम, अङ्गप्रविष्टश्रुतनेदा यथा । "अह अंगमहियाओ अह उम्महियाओ" इहाङ्गमदिकानामुसे किं तं अंगपविठं अंगपविट्ठ दुवालसविहं पनत्तं तं | न्मर्दिकानां चाल्यबहुमदनकृतो विशेषः । भ० ११ श०११ २०॥ जहा । आयारो १ सुयगमो गणं ३ समवाओ अंगरक्ख- रक्ष-न० अङ्गं रक्कयति । अङ्ग रक-अच् वर्मणि, विवाहपन्नत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ | झा०३०। अंतगमदसाओ ८ अनुत्तरोववाश्यदसानो ६ पाहावा अंगहरण-अङ्गरक्षण-न० अंशु केनाङ्गस्य स्नानजक्लिनतापगरणाई १० विवागसुयं ११ दिहियाओ य १२ ॥ नयने, ध०२ अधिक। अथ किं नदङ्गप्रविष्ट सूरिराह अङ्गप्रविष्टं द्वादशविधं प्राप्त त अंगविज्जा-अविद्या-स्त्री० अङ्गरूपा व्याकरणादिशास्त्ररूपा यथा आचारं सूत्रकृतमित्यादि नं० श्राम. प्राधा (आचारा विद्या ज्ञानसाधनम् । ज्ञानसंपादके व्याकरणादिशास्त्रे, वाच । दीनामर्थः स्वस्वस्थाने) एतेषां मानं तथा हि 'अहरसपयसहस्सा शिरप्रभृत्यङ्गस्फुरणतःशुभाशुनसूचिकायां विद्यायाम, अलमायारे १ गुण दुगुणसेसेसु । सुयगड २ गण ३ समवाय ४ स्फुरणफलशाखे, यथा “शिरसः स्फुरणे राज्यं, हृदयस्फुरणे भगवई ५नायधम्मकहा ६।११ अंगं उवासगदसा,७ अंतग ८ सुखम् । बाहोश्च मित्रसंलापो जड़योनोंगसंगमः ॥१॥ उत्त०० अगुत्तरोववाश्दसा है। परहवागरणं तहा,१०विवागसुय ११ अ० । स्वनामख्यातेऽङ्गादिनिमित्तफलदेशके ग्रन्थविशेषे च । मिगदसं अंग' दृष्टिवादे सर्वश्रुतसद्भावेऽपि शेषश्रुतरचने हेतुः स च ग्रन्थः कुतो निर्गुढः कति तत्राध्यायाः कियत्यो वा तत्र विशे० । आह ननु प्रथम पूर्वाण्येवोपनिबध्नाति गणधर इत्या विद्या इति तत्रैवादौ प्रदर्शितं । यथा अङ्गानि च विद्याश्च श्रगमे श्रूयते पूर्वकरणादेव चैतानि पूर्वाण्यऽभिधीयते तेषु च नि- विद्या । अलविद्याव्यावर्णितेषु भौमान्तरितादिषु हिलि हिलि इशेषमपि वाख्नयमवतरति अतश्चतुर्दशात्मकं द्वादशमेवाङ्गमस्तु मातङ्गिनि स्वाहा इत्यादिषु विद्यानुवादप्रसिहासु विद्यासु च । किं शेषाणामङ्गविरचनेन अङ्गबाह्यश्रुतरचनेन वा इत्याशङ्कयाह ॥ "अंगविजं च जे पउंजंति न हुते समणा" उत्त०८१० जइ वि य जूतावाए, सबस्स वि उगयस्स ओयारो। अंगवियार-अङ्गविकार-पुं०६ त० शिरःस्फुरणादौ, शरीरनिम्बूहणा तहा वि हु, दुम्मेहे पप्प इत्यीया । स्फुरणादितः शुनाशुभसूचके शास्त्रे, उत्त०१५ १०॥ अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य नूतस्य सद्भतस्य अङ्गविचार-पुं० ६ त० शरीरस्पर्शनस्य नेत्रादीनां स्फुरणस्य वादो भणनं यत्राऽसौ नूतवादः। अथवाऽनुगतच्यावृत्तापरिशे वा विचारे । तद्विचारेण फलादेशके शास्त्रे च उत्स०१५ अ०। पधर्मकापान्वितानां सभेदप्रजेदानां नूतानां प्राणिनां वादो य "अंगवियारं सरस्स विजयं जो विजाहि न जीवई सजिक्ख" त्राऽसौ भूतवादो दृपिवादः । दीर्घत्वं च तकारस्यार्षत्वात्तत्र | उत्त०१५ अ०। ष्टिवादे सर्वस्यापि वाङ्यस्यावतारोऽस्ति तथापि अंगसंचाल--अगसंचार--पुं० रोमोजमादिषु गात्रविचलनप्रकारेमेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा स्त्रीणां चान षु, “सुमेहि अंगसंचालेदि" श्राव०५ ०। ।स। प्रहार्थे निव्यूहणा विरचना शेषश्रुतस्येति । विशे० १५० पत्र। अंगमहफरिस ( फासिय)--अस्पशेक--त्रि० अगस्य सुखा अंगबाहिर-अंगबाह्य-न० द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य बहि- सम्मकारी स्यों यस्य तत्तथा । क. । देहमुखहेतुस्पर्शयुक्त यतिरेकेण स्थितमङ्गबाह्यम् । अङ्गबाह्यत्वेन व्यवस्थिते भुतथि- भ० १९ २० २१ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy