SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अश्यार अभिधानराजेन्दः । अइरत्त नेन सता तस्या एवेह प्रधानत्वात् । तथा चिपये च स्थापयि- ये प्रतीकारविरहिता अतिचारेषु प्रमादिनो सन्यसाधवस्तेषां तव्यं तदर्थपदं कुत इत्याह यहुश्रुतगुरुसकाशान्न स्वमनीषिक | पुनस्तकम्मचरणं यथोदितं चिम्त्यं न भवतीत्यर्थः । एतदेव येति गाथार्थः। स्पष्टयति गृहीतशरोदाहरणाचगयथा ग्रेडीतो हस्तमेधावएतदेवाह। कृन्तति श्रामएयप्परामृटनरकानुपर्पतीत्यस्मादनिष्फलमजह मुहमाराणं, वनीपमुहाइफलनिआणाणं । । प्येतद्धर्मवरण व्यरूपं नणितं मनीषिनिरिति गाथार्थः। जं गुरुअं फलमुत्तं, एअं कह पमा जुत्तीए ॥६६॥ एतदेव सामान्येन अढयन्नाह। यथा सूत्रमातिचाराणां बघुचारित्रापराधानां किनूतानामि- । खुडाराणं वि अ, माइस अमुह मो फलं ने अं। त्याह । ब्रह्मप्रमुखादिफबनिदानानां प्रमुखशब्दासुन्दरीपरिग्रहः | इअरेसु अनिरयाइसु, गुरुग्रं तं अन्नहा कत्तो ॥७३॥ श्रादिशब्दात्तपःस्तेनप्रभृतीनां यद्रु फलमुक्तं सूत्रे स्त्रीत्वं कि- छातिनाराणामे वौघतो धर्मसंवन्धिनां मनुष्यादिवशुनफी ख्यिपिकत्यादिति एतत्कथं घटते युक्तया कोऽस्य विषय इति झेयं स्त्रीन्यदारिदयादि आदिशब्दात्तथाविधतिर्यपरिग्रहः। इतगाथाथः । तथा। रेषां पुनर्मदातिचाराणां नरकादिषु गुरुकं तदाप्नफलं कालाद्यसइ एअम्मि अ एवं, कहं पमत्ताण धम्मचरणं तु । शुभापदाया आदिशब्दात् क्लिष्टतिर्यक्परिग्रहः। इत्थं चैतदङ्गीअश्यारासया -ण हैदि मोक्खस्स हेउ ति ॥६॥ । कर्तव्यं तदन्यथा कुतकस्तस्य हेतुर्महातिचारान्मुक्त्वेति गाथार्थः सत्येतस्मिश्चैवं यथार्थ एवं कथं प्रमत्तानामद्यतनसाधूनां धर्म उपसंहरन्नाह । चरणमेवं हन्दि मोकस्य हेतुरिति योगः नैवेत्यभिप्रायः। कि एवं विधारणाए, सइ संवेगान चरणपरिवुट्टी। नूतानामिन्याह । अतिचाराश्रयनूतानां प्रसूतातिचारवता श्हरा मम्मुच्छिमप-णितुबया ददं होइ दोसा य ||७४।। मिति गाथार्थः ॥ , एवमुक्तेन प्रकारेण विचारणायां सत्यां सदा संवेगातोः कि___ मार्गानुसारिणां विकल्पमाह । मित्याह (चरणपरिवुहित्ति ) करणतया इतरथा खेचाराएवं च घडइ एवं, पवजिनं जो निच्छिमारं। । णामन्तरेण सम्मूर्चनजप्राणितुल्यता दृढतया करणेन असावत्यसुहमपि कुण सो खलु,तस्स विवागम्मि अरोहो । थै दोषाय नवति ज्ञातव्या प्रव्रज्यायामपति गाथार्थः। पं०व०३. एवं चघटते पतदनन्तरोदितं प्रपद्य यश्चिकित्सा कुष्ठादेरविचारं का (श्रावकवतानामतिचागः सम्यक्त्वातिचाराश्च स्वस्वस्थाने) तद्विरोधिनं किमित्याह सुदममपि करोति स खमु तस्यातिचारे यस्याष्टावतीचारगाथा नायान्ति तेनापौ नमस्कारा गण्यन्ते पर विपाकेऽतिरीमो भवति दृष्टमेतदेवं दान्तिकेऽपि प्रविष्य गाथाया उच्चासा द्वात्रिंशद्भवन्ति नमस्कारचतुष्कस्यापि तथव तीति गाथार्थः। नमस्काराएकस्य तु चतुःपष्टिरुच्चामा भवन्ति तत्कथमिति प्रअतिचारकपणहेतुमाह । भे? उत्तरं यस्याटी गाथा नायान्ति तस्याटनमस्कारकायोपडिवक्खज्मवसाणं, पाएणं तत्स खवणहेक वि। त्सर्गः कार्यते न तृच्चासमानमिति श्ये चहा०६प्र०। अतिणालोणामित्तं, तेसि ओहेण तब्जावा ॥६॥ क्रम्य स्वस्वभोगकालमुल्य चारः राश्यन्तरगमनम् अतिचारः। ज्योतिपोक्तेः भौमादिपञ्चकस्य स्वस्वाक्रान्तराशिषु नोगकालप्रतिपक्काभ्यवसानं क्लिशान्बुद्ध तुल्यगुणमधिकगुकणं वा प्रायेण मुल्लाय गश्यन्तरगमने, अतिचारस्य-" रविर्मासं निशानाथः तस्थातिचारस्य कपणहेतुरपि यहच्यापि ह्यचितादिप्रायोग्रहणं सपाददिवसद्वयम्" इत्यादिनोक्तन्नोगकाभेदो बनेन ग्रहणनालोचनामात्रम । तथाविधभावशून्यं कुत इत्याह । तेषामपि मतिशीघ्रतया अल्पकानव अाक्रान्तगशिमुपज्य राश्यन्तरब्रह्मादीनां प्राणिनामोधेन सामान्यन तद्भावादालोचनादिमात्र गमनम् । वाच॥ जावादिति गाथार्थः । एवमपत्ताणं पि हु, पक्षप्रारं विवक्खहेकणं । अश्रत्त-अतिरक्त-त्र अत्यन्तो रक्तः रक्तवर्णः अनुरागयुक्तो आमेवणेण दोसो, त्ति धम्मचगणं जहाभिहि अं॥७॥ वा अतिझोहितवणे, अत्यन्तानुरक्ते च अत्यन्तरक्तवणे,पुंण्याचा पवं प्रमत्तानामपि साधूनां प्रत्यतिचारमतिचारं प्रति विपक्कहे अतिरात्र-पुं० अतिशयिता रात्रिस्ततोऽस्त्यर्थ अच् अधिकदिने तूनां यथोक्ताव्यवसायानामासेयने सति न दोषोऽतिचारकयात् दिनवृष्टी, ते च पद तद्यथा ॥ इत्येवं धर्माचरणं यथाऽनिहितं शुद्धत्वान्मोवस्य हेतुरिति __ छ अश्रत्ता परमत्ता तंजहा चउत्ये पव्वे अट्टमे पव्वे सुवागाथार्थः। लसमे पन्ध सालसमे पव्वे वीसइमे पव्वे नन्वीसइमे पव्वे । अत्रैवेदं तात्पर्यमाह । (अत्तत्ति ) अतिरात्रोऽधिकदिनं दिनवृहिरिति यावत चसम्मंकयपमित्रारं, बहुअंपि विसं न मारए जहउ।। तुर्थ पर्व आपाढयक्रपक्क एवमिहकान्तरितमासानां कपक्वाः थो पि विवरीअं, मारइ एसोचमा एत्थ ॥७॥ सर्वत्र पाणीति, स्था०६ ग०। संप्रत्यतिरात्रप्रतिपादनार्थमाह सम्यकृतप्रतीकारमगदमन्त्रादिना बह्वपि विषं न मारयति । " तत्धेत्यादि" तत्र एकस्मिन् संवत्सरे स्खल्बिमे क्ट अतिरात्रा यथा भक्तिं सस्तोकमपि च विपरीतमकृतप्रतीकारं मारयति प्रशानास्तद्यथा 'च नत्थे पव्ये' इत्यादि इह कर्ममासमपंचय सूर्यपपोपमाऽत्रातिचारविचारे इति गाथार्थः । मासचिन्तायामकैकसूर्य परिसमाप्तावकैकोऽधिकोऽहोत्राप्राप्यते विपतमाह । तथाहि त्रिशता अहोरात्रैरेकः कर्ममासःसार्कत्रिंशता अहोरात्रै जे पमिआरविरहिआ, पमाणो तेसि पुण तयं विति।। रेकः सूर्यमासो मासद्वयात्मकश्च ऋतुः ततः एकसूर्यतुपरिसमा- . प्ता कम्ममासद्वयमपेक्ष्य एकोऽधिकोऽहोरात्रः प्राप्यते सूर्यतुमुगहिअसरोहरणा, अणिफलपं पिर्म जाणियं।७२। श्च आषाढादिकस्तत आपाढादारभ्य चनु) पर्वणि एकोऽधिको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy