SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अश्यार . अन्निधानराजेन्डः। अश्यार प्रागमपदार्थस्यान्यथा परिकल्पनमातिचारः । यथा आचार- दये संजायते। अथवा दं मृवच्छेद्यं दोषजातं यथासंनवतो योसूत्रेऽवन्त्यध्ययनमध्ये पावन्तीके "प्रावती होगंसि विप्पमुगसं- ज्यते तद्यथा प्रत्याख्यानावरणकपायचतुष्कोदये सर्वधिरतिसतीति" यावत् केचित् लोकेऽस्मिन् पापरिमलोके विपरामश- पस्य चारित्रम्य मृवच्छेद्यं सर्वनाशरूप भवति । अप्रत्याख्यानकम्तीति प्रस्तुतेऽर्थे अन्योऽर्थः परिकल्प्यते "आवंति होश देसो, पायचतुष्कोदये तु देशविरनिचारित्रस्य अनन्तानुबन्धिकपा. तत्थ न अरहट्टकूवजा केया। घट्ट मासा पमिडियाहि, हे उत्तं यचतुष्कोदये पुनः सम्यक्त्वस्येति नियुक्तिगाथार्थः ॥ १५० ॥ सोगो विपरामुस ॥७॥ यत्र च सूत्रार्थी द्वावपि विनश्यत स नाप्यम् । तपुभयातिचागे यथा “ धम्मो मंगलमुक्किठो, अहिंसा गिरि- अइआरा छेदंता, सव्वे संजलाए हेयवो होति । मत्थए । देवा वितं नमसंति, यस्म धम्मे सया मई" "अहागडे सेसकसाओदयो मूलच्चेज क्यारुहणं ॥ २५१ ॥ सु रंधति, कठेसु रहकारो। रत्तो जत्तंसि जो जत्थ, गहनों जत्थ दीसि" ॥८॥ अयं च महीयानतिचारो यतः सूत्रा सप्तमस्थानवती प्रायश्चित्तविशेषच्छेदस्ततश्चासोचनादिना छे. र्थोभयनाशे मावाभावस्तदनावे दीवावैयर्थ्यमिति । एष चाट दान्तेन सप्तविधप्रायश्चित्तेनान्तो येषान्ते एकस्यान्तशब्दस्य विधोऽपि । ज्ञानाचारातिचारो द्विधा भोवतो विभागतश्च । स्रोपाच्चेदान्ताः सर्वेऽप्यतिचाराः संज्वलनकषायोदयजन्या न. तत्र विभागतः उदेशकाध्ययनश्रुतस्कन्धाङ्गेषु विषये प्रमादिनः वन्ति । शेषकपायाणां हादशानामुदये मूलच्छेद्यं समस्तचारिप्रमादपरस्य काातिक्रमणादिष्वष्टसु ज्ञानाचारातिचारेषु जाते. घोच्छेदकारक दोषजातं नवति । तद्विशुरुये च प्रायश्चित्त न पुषु क्रमशः क्रमेण तपोनिर्विकृतिकं पुरिमाकभक्त आचाम्सं नरपि व्रतारोपणमिति ।। च । अनागाढे दशवकालिकादिके श्रुते सद्देशकातिचारे अका अथवा यथासनवं मत्रच्छेद्य योज्यते ज्येतदेवाह । अपानादिके निर्विकातकम् । अध्ययनातिचारे पुरिमार्फम श्रुतस्क- अहवा मंजममूल-कजं तइयकलुमोदये निययं । धातिचारे एकजक्तमङ्गातिचारे आचाम्बमित्यर्थः । आगाढे सम्मत्ताई मूल-च्छेजं पुण वारमए पि ॥२५॥ तूत्तराध्ययनजगवत्यादिके श्रुते एतेष्वेवातिचारस्थानेषु पुरिमा- तृतीयानां प्रत्याख्यानावरणकषायाणामुदये संयमस्य सर्वविआदिकपणान्तमेव तपो भवति । एतद्विभागतःप्रायश्चित्तमुक्तम रतिरूपस्य भूवच्छेद्यं नियतं निश्चितं जयति सम्यक्त्वादिमुसजीत। स्था। च्छेद्यं तु द्वादशानामप्युदये संपद्यत इति । अससमारम्नप्रत्याख्याता पृथिवीसमारम्ने __ अथ प्रेयमाशङ्कय परिहरन्नाह । वर्तमानो प्रतं नातिचरात । समणोवासगस्स णं नंते ! पुवामेव तसपाणसमारंभे | मूत्रच्छिज्जे सिके, पुव्वं मूलगुण घागहणेणं । पच्चक्खाए जवा पुढवीसमारंने अपच्चक्खाए जवा, से इह कीस पुणो गहणं, असारविसेसणत्थं ति ॥२५॥ यादविं खणमाणे अस्मयरं तसपाणं विहिंसेज्जा से णं भंते ! पगयमहक्खायं ति य, अश्वारे तम्मि चेव मा जोए । तं वय अश्चरइ ? णो इणढे समढे नो खलु से तस्म अ तो मलच्चिजामिणं, सेसचरित्ते निग्रोए । २५४ ॥ इवायाए आरइ । समणोवासयस्स ते ! पुच्चामेव शाह नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां "मुबगुणाणं संनं, न लहर मूबगुणघायिणो उदये" इत्येतस्मिन्पूर्वार्द्ध मूत्रगुणघावणप्फइसमारंले पच्चक्खाए से य पुढविं खणमाणे अय तिग्रहणेन द्वादशकषायाणामुदये मृच्छेध सिम्मेवेति किमिद रस्स रुक्खस्स मूलं चिंदेज्जा से णं नंते ! वयं अतिचरति ? पुनस्तद्ग्रहणमत्रोत्तरमाह । अतिचारविशेषणार्थमिति । अतिणो णटे सम नो खबु से तस्स अइवायाए आउट्टइ । । चाराणां विशेषव्यवस्थापनार्थमित्यर्थः । दमेव व्यक्तीकुर्वन्नाह । जसवधः । (नो खलु से तस्स अश्वायाए प्राउट्टत्ति ) न (पगयमित्यादि) इदमुक्तं भवति "संजसणाणं उदए न बहर खस्वसौ तस्य त्रसप्राणस्यातिपाताय वधायावर्तते प्रवर्तते इति चरणं अहक्वायमि" त्यनन्तरनियुक्तिगाथोसराादिह यथान सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ । न चैवं ख्यातचारिख प्रकृतमनुवर्तते ततश्च 'सव्व विय अश्वारा संजनतस्य संपन्न इति नासावतिचरति ग्रतम् भ०७श० १० । णाणं उदयो होति "इत्येतानतिचाराननन्तरानुवर्तमाने यथा. (देवसिका अतिचाराः काउस्सग्गशब्दे) ( मूलगुणातिचारा ख्यातचारित्र एव शिष्यो योजयेत्सदेतन्मा नूसतस्तेनेह पुनरउत्तरगुणातिचाराश्च मूत्रातिचारे प्रायश्चित्तमित्यवतरणमाश्रित्य पि मूलच्छेद्यमेतद्यथाख्यातधर्जिते शेषचारित्रे सामायिकादिके प्रच्छित्तशब्द वक्ष्यन्ते) नियोजयति । अस्यां हि मुलगाथायां मूअच्छेधग्रहणात्पुनःसर्वेऽप्यतीचाराः संज्वलनकषायोदये भवन्तीत्याह। शब्दविशेषणाचायमर्थः संपद्यते संज्वलनानामुदये शेषचारित्रसव्वे वि य अइयारा, संजलणाणं तु उदयो होति । स्य सर्वेऽप्यतिचारा जवन्ति द्वादशकषायाणामुदये पुनर्मवच्छेद्य मूलच्छेज पुण होइ, बारसएहं कसायाणं ॥२५॥ जवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तं तस्यैवातिचारा भपि नतु यथाण्यातचारित्रस्य कषायोदयरहितत्वेन तस्य निरतिचासर्वेऽप्यालोचनाप्रतिक्रमणोजयादिध्दपर्यन्तं प्रायश्चित्तशोभ्याः । भपिशब्दाकियन्तोऽपि च अतिचरणान्यतिचाराश्चारित्र रत्वादिति गाथाचतुष्टयार्थः २५४। विशे० ३०० पत्र प्रा० विराधनाविशेषाः संज्वलनानामेवोदयतो जवन्ति । द्वादशानां म. प्रा० चू० । दर्श०॥ पुनः कषायाणामुदयतो मुलच्नेद्यं भवति । मूत्रमाष्टमस्थानवतिना सातिचारस्य चरणस्य विपाककटुकताविचारः ॥ प्रायश्चित्तेन छिद्यतेऽपनीयते यहोषजातं तन्मूलच्छेद्यम् । श्रशे सम्म वि आरियव्वं, अत्थपदनावणापहाणेणं । पचारित्रोच्छेदकारीत्यर्थस्तदेवंनूतं दोषजातं द्वादशानामन विसए अगविअव्वं, बहु मुअगुरुसयासाओ ॥६॥ न्तानुयध्यप्रत्याख्यानप्रत्याख्यानावरणसवणानां कपायाणामु सम्यक सूदमेण न्यायन विचारयितव्यमर्थपदनावनाप्रधा न ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy