SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [प्राकृत] अभिधानराजेन्द्रपरिशिष्टम् ३ । [शब्दरूपावलिः] विज्ञक्ति एकवचन । बहुवचन । चतुर्थी इत्थीअ, इत्थीआ, इत्थीइ, इत्थीए । इत्थीणं, इत्थीण । पञ्चमी इत्थीअ, इत्यीत्रा, इत्थीइ, इत्थीए, इत्यित्तो) इत्थित्तो, इत्थीओ, इत्थीच, इत्थीहिन्तो इत्थीमन्तो । , इत्थीओ, इत्थीन, इत्याहिन्तो । षष्ठी इत्थीअ, इत्योआ, इत्थीइ, इत्थीए । इत्थीणं, इत्याण । सप्तमी इत्थीअ, इत्यीश्रा, इत्थी, श्याए । इत्थीमुं, इत्थीसु। सम्बोधनम् हे इत्थी, हे इत्थि, हे इत्थीओ, हे इत्थीन, हे इत्थी, हे इत्थीया। प्रकृत्यन्तरेण स्त्रीशब्दरूपाणि । विनक्ति एकवचन । बहुवचन । प्रथमा थी, * थी । थी, थीओ, थीउ, थी। द्वितीया थि। थी, पीओ, थीउ, थीमा। तृतीया थीमा, थी, थीइ, थीए । थीहि, थीहि, थाहि । चतुयीं थीया, थीम, थी, थीए । थीणं, थीण। पञ्चमी थीआ, थीम, थीम, थीए, थित्तो, थीओ, थीन,) चित्तो, यीश्रो, थीम, थीहिन्तो, थीमन्तो। र थीहिन्तो। षष्ठी थी, थी, थीइ, थीए । थीणं, यीण। सप्तमी थीश्रा, थीम, थीइ, थीए । थीसुं, थी। सम्बोधनम् हे थी, हे थि। हे थीओ, हे थीन, हे थी, हे थी । उकारान्तः स्त्रीलिङ्गो घेणुशब्दः। विनक्ति एकवचन। बहुवचन । प्रथमा धेणु। घेणून, घेणूओ, घेणू । द्वितीया धे। घेणूउ, घेणूओ, घेणू । तृतीया घेणूअ, घेण्या , घेणूइ, घेणुए । घेणुहिं घेणूहिँ, धेहि । चतुर्थी घेणुअ, घेणुआ, घेण्इ, घेणुए । घेणुणं, घेणुण । पञ्चमी घेणूअ, घेणूया, घेणूड, घेणूए, घेणुत्तो,धणूओ,) घेणुत्तो, घेणूओ, घेणून, घेणूहिन्तो, घेणूसुन्तो । , घेणुउ, घेणूहिन्तो। षष्ठी घेणुअ, घेणुमा, घेणु, घेणूए । घेणणं, घेणुण । सप्तमी घेणु, घेणुआ, घेणुश, घेणूए । घेणूमुं, घेणूमु । सम्बोधनम् हे घेण, हे घेणु । हे घेणूओ, हे घेणून, हे घेणू । अकारान्तः स्त्रीलिङ्गो वधूशब्दः । विभक्ति एकवचन । बहुवचन। प्रथमा बहू। वहूउ, बहूओ, वह। द्वितीया वहुं। वहून, बहूओ, वढू । तृतीया वहा, वढूअ, वहूइ, वहूए । वहिं, वहूहिं, वहूहि । चतुर्थी वहा , वहअ, बहूइ, वहए । वहूणं, वहूण । पञ्चमी बहुआ, वह अ, वहू, बढ़ए,बहुत्तो, बहूओ, वढून) वदुत्तो, वडूओ, वहूउ, बहिन्तो, वसुन्तो । वहूहिन्तो। *"खिया इत्थी" ॥ ११३०॥ खीशन्दस्य इत्थी इत्यादेशो वा भवति । पक्षे 'सर्वत्र सवरामवम्झे ॥८२७॥ ॥ इति रलोपे 'स्तस्य धोऽसमस्तस्तम्॥ ४५॥'स्तम्बं समस्तच त्यक्त्वा , स्तस्य थादेश इष्यते'ति 'थी'रूपं निष्पन्नम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy