SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [ प्राकृत ] विनक्ति एकवचन | तृतीया रमाए, रमा, रमाइ । चतुर्थी रमाए, रमा, रमाइ । पञ्चमी रमाए, रमा, रमाइ रमत्तो, रमाओ, रमान, ) रमाहिन्तो । 12 षष्ठी सप्तमी रमाए, रमा, रमाइ । रमाए, रमा, रमाइ । सम्बोधनम् हे रमे, हे रमा । रुईहन्तो । "" षष्ठी रुईया, रुई, रुई, रुईए । सप्तमी रुई, रुई, रुई, रुई । सम्बोधनम् हे रुई, हे रुइ । (u) अभिधान राजेन्द्र परिशिष्टम् ३ । विभक्ति एकवचन | प्रथमा रुई +1 द्वितीया रुई । तृतीया रुई, रुईया, रुई, रुईए । चतुर्थी रुई, रुईया, रुई, रुईए । पञ्चमी रुई, रुई, रुईइ, रुईए, रुइत्तो, रुईओ, रुई उ ) 99 षष्ठी नईम, नई, नई, नईए । सप्तमी नई, नईया, नईइ, नईए । सम्बोधनम् हे नई, हे नइ । विनक्ति एकवचन । प्रथम नई, नई x | द्वितीया नई | तृतीया नई, नई, नई, नईए । चतुर्थी नई, नई, नई, नईए । पञ्चमी नई, नई, नई, नईए, नइभो, नईओ, नईन,) नईहन्तो । कान्तः स्त्रीलिङ्गो रुचिशब्दः । Jain Education International बहुवचन | रमाहिं, रमाहूिँ, रमाहि । रमाणं, रमाए । रमत्तो, रमाओ, रमान, रमाहिन्तो, रमासुन्तो । विभक्ति एकवचन | प्रथमा इत्थी, इत्थी भा । द्वितीया इथि । तृतीया इत्थी, इत्थी, इत्थी, इत्थीए । रमाणं, रमाण । रमासु, रमासु । हे रमाओ हेरमान हे रमा । बहुवचन । I रुई, रुई, रुई, रुई, रुई । हिं, रुई, रुईहि । 33 "" रुई, रुई । रुइतो, रुई, रुई, रुई हिन्तो, रुईसुन्तो । ईकारान्तः स्त्रीलिङ्गो नदीशब्दः । बहुवचन । नई, नई, नई, नई | नई, नई, नई, नईयो । नहिं नहिं नहि । नई नई नइतो, नई, नई, नई हिन्तो, नईसुन्तो । नई, नईण । नई, नई, नई, हे नईआ । रुई, रुई । रुई, रुई । हे रुई, हे रुई, हे रुई । स्त्री शब्दरूपाणि । [शब्दरूपावलिः ] बहुवचन | इत्थी, इत्थीओ, इत्थीउ, इत्यीआ । इत्थी, इत्थच्यो, इत्थी, इत्थीचा । इत्यीहिं, इत्थीहिं, इत्थीहि । * " टास्दादिदेद् वा तु ङलेः " ॥ ८ । ३ । २९ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङङीनां प्रत्येकम् अत्, आत्, इत्, पत् एते चत्वार आदेशाः सप्राग्दीर्घा नवन्ति, ङसेस्तु पुनरेते वा भवन्ति । 'नात आत्' | ८ | ३ | ३० ॥ स्त्रियां वर्तमानादादन्तान्नाम्नः परेषां टाङ जिङसीमामादादेशो न भवति । + 'अमीषे सौ ' ॥ ८ । ३ । १९ ॥ इदुतोऽक्लीबे नपुंसकादन्यत्र सा दीर्घो नवति । बुद्धी । x “ईतः सेवावा" || ८ | ३ | २० ॥ स्त्रियां वर्तमानादीकारान्तात् सेल्शसोश्च स्थाने आकारो वा नवति । For Private Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy