SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (४३) [सिकहेम.] आभिधानराजेन्द्र परिशिष्टम् । [अ०८ पा०४] इन्-वनोऽन्त्यस्य ।। २४४ ।। झो एन-जौ ।। १५ ।। धात्वोर हन-खसोरत्र, भाव-कर्मप्रवृत्तयोः। भाव-कर्मप्रवृत्तस्य, जानातेर्भवतः पदे । अन्त्यस्य वा स्याद् म्मः, तत्सन्नियोगे क्यस्य चास्तु बक। णव्यो गज्जव चा, तत्सन्नियोगे क्यस्य चास्तु लुक् । [ वर्तमाने ] यथा हम्मद खम्म, हणिज खणिजइ । णवणज्जइ, पक-जाणिज्ज मुणिज्जा। [भविष्यति ] हम्मिहि हणिहिद, खम्मिहि खणिहिह । 'म्न-झोर्ग:' [२।४२] इति णादेशे, णाइज्जहच सिध्यति । कर्तयपि हनोऽयं स्याद्, हन्तीत्यर्थे तु ' हम्मह'। न:पूर्वकस्य जानातर् 'श्रणाइज्जई' पठ्यते । कचिन्न रश्यते-'हन्तव्वं 'हन्तृण' 'हा' यथा। व्यागेाहिप्पः ॥ ३५३ ।। म्भो दुइ-लिह-वह-रुधामुच्चातः ।। २४५ ।। भावकर्मप्रवृत्तस्य, नवेद व्याहरतेः पदे। दह-लिह-बह-सुधधातुनां नो वाऽम्त्यस्य भावकर्मजपाम । चाहिप्पो वाऽत्र तत्सन्नियोग क्यस्यापि सुग्भवेत् ।। मुक च तत्सन्नियोगे क्यस्य, भवेद उद वहेरस्य । वाहिप्पड तथा वाहरिज्जइ स्यान्निदर्शनम् । स्याद् हिज्जा भइ, वा लिग्ना लिहिज्ज। पारनेराढप्पः ।। ३५४ ।। म्भ वहिज्जा रुब्न रुधिज्जा स्मृतम् । पारने कर्मभावे स्यात्, वाऽऽढप्पः क्यस्य चास्तु लुक् । दुभिहिर उहिहित्यादि काले भविष्यति । आढप्पर भवेत्, पके-'श्राढवीश्रा' सिध्यति । दहो म || २४६ ।। स्निह-सिचोः सिप्पः ।। २५५ ॥ भाव-कर्मप्रवृत्तस्य, दहो धातोर विनापया । स्निह-सिचाः कर्मभावे, सिप्प स्यात् क्यस्य चास्तु मुक् । जऊः स्यात्, अन्त्यस्य तत्सन्नि-योगे क्यस्यापि मुग प्रवेत् । 'स्निह्यते, सिच्यते' इत्येतयारर्थेऽत्र 'सिप्प। स्याद् वर्तमाने डज्जा, तथा रूपं डहिज्ज । अहेर्येप्पः ॥ २५६ ॥ 'डमिहिर डहिदिर ' इति काले भविष्यति । कर्मभावे ग्रहेर घेप्पो, वा भवेत, क्यस्य चास्तु लुक । बन्धो न्धः ॥ २४ ॥ यथा 'घेपर' इत्येतत्, पते गिपिहज्जर स्मृतम् । भावकर्मप्रवृत्तस्य, बन्धधातोर्विभाषया । स्पृशेश्चिप्पः ॥ १५७ ।। ज्कः स्याद् अन्त्ययोर तत्सनियांगे क्यस्य चास्तु बुक् । स्पृशतेः कर्मभावे स्याद्, वा छिप्पः, क्यस्य चास्तु लुक् । स्याद् वर्तमान वज्का, तथा बन्धिज्जा स्मृतम् । 'बमिहिर बन्धिहिर' इति काले प्रविष्यति । तेन 'विपक्ष' संसिद्धं, तथा रूपं 'गिविज्ज'। तेनाप्फुस्मादयः ॥ २५० ।। ___समनूपा,धेः ।। २४ ॥ प्राक्रमिप्रनृतीनां तु, धातूनाम् अप्फुमादयः । नावकर्मप्रवृत्तस्य, समनूपाद् रुस्तु वा । अप्फुसो आक्रान्तः, मक्कोसं उत्कृष्टं, लुग्गी रुग्णः। अन्त्यस्य वा ज्झः, तत्सन्नियोगे क्यस्यापि लुग भवेत् । चोलीणोऽतिक्रान्तः, पल्हाधं पोर्ट वा पर्यस्तम् । संरुज्झा अणुरुज्झा, उवरुज्झ भवति, पाक्तिकं तु यथा। संरुन्धिज्जा अणुरुन्धिग्ज उवरुन्धिज्जा जवति। . फुड स्पष्ट, विकसितो वोसट्टो, निमिअं स्विदम् । संरुज्किहित संरुन्धिहित्यादि भविष्यति । स्थापितं, चक्खिरं आस्वादित, क्तिप्तं तु कोसि। निपातितो निसट्टो स्याद, हीसमाणं न हषितम । गमादीनां द्वित्वम् ॥ २४ ॥ वा प्रमृष्टः प्रमुषितः, पम्हट्टो परिपठ्यते। . भावकर्मप्रवृत्तानां, गमादीनां विनाषया। लिहक्को नष्टो, जढं त्यक्तं, विढतं अर्जितं तथा । स्याद द्वित्वमन्त्यस्य तत्सनियोगे क्यस्य चास्तु सुक् । छित्तं स्पृष्टं, लुभं लूनं, भवेद् निच्छूढम धृम् । [गम् ] गम्मा गमिज्जा [हस] हस्सह इसिज्ज । श्त्यादयो चेदितव्या शब्दा सत्यानुसारतः। [भग] नएणड जणिज्जा [छुप ] छुप्प बुदिज्जा । धातवोऽर्थान्तरेऽपि ॥२५॥ [रु ] रुवा रुविज्ञ [लन ] लम्भ लहिज्ज । उक्तादर्थात प्रवर्तन्तेऽर्थान्तरेऽपीह धातवः। [कथ् ] कत्था कहिज्जा [भुज्ञ] भुज्जा मुजिज्जा। उक्को वलिः प्राणनेऽथें, खादनेऽपि स वर्तते । गम्मिहि गमिहिर्मत्यादि रूपं भविष्यति । यथा 'वल' खादति, प्राणनं च करोति वा। रुप-४।१२६ ] सूत्रेण कृतवाऽऽदेशोऽत्र रुदिरिष्यते । एवं कमिश्च संख्याने, संझानेऽपि स दृश्यते। ह-क-त-जामीरः ।। २५० ॥ यथा 'कल' जानाति, संख्यानं च करोति था । धातूनां ---मां स्याद, ईरादेशो विज्ञापया। रिगिर्गती प्रवेशेऽपि, 'रिंग' विशत्यति च । क्यलुक तत्सन्नियोगेच, भवेदित्युपदिश्यते । काबन्तेःप्राकृते वम्फो, 'वम्फ' खादतीच्छति । हीर हरिज्जा, कीर करिज्जा। फक्कतेः स्थक्क आदेशस्ततः सिध्यति 'थक्का'। तीर तरिज्जर, जीररु जरिरजह । नीचां गतिं करोतीति वा, बिलम्बयतीति वा । धास्वोर्विक्षप्युपानम्त्योर् महादेश तु 'झना'। अर्जेविढप्पः ।। १५१ ॥ तस्थार्थ उपालभते, वा विलपति भाषते। अर्जेविंढप्पो वा तत्सनियोगे क्यस्य चास्तु मुक्। एवं हि 'पडियाले', वा रक्षति प्रतीकते । निढप्पा, विढविग्जा, अज्जिज्जा पाकिकम् । केचित कैश्चिउपसर्गेनित्यमन्यार्थका मताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy