SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (४२) [सिम्हेम०] अभिधानराजेन्द्रपरिशिष्टम् । [अ०० पा० ४] क्वय-वर्धा ढः ॥ २० ॥ ऋवर्णस्यारः ।। २३४॥ क्यथर् वधैर् अन्तिमस्थ, ढः स्यात् कढा वकृत। अगदेश ऋवर्णस्य, नवेद् धात्वन्तवर्तिनः। वृधेः कृतगुणस्यह, वर्धेश्च ग्रहणं समम । यथा करह धर, हर प्रमुख मतम् । वृषादीनामरिः ॥ २३५॥ वेष्टः ।। २३१॥ अरिर्वृषादिधातूनाम, ऋवर्णस्य परे नवंत । 'वेष्ट वेटने 'श्त्यस्य, धातोः 'कगट'-[२। ७७] सूत्रतः। वृषो 'वरिसा' कृषी, तथा कारसा' स्मृतम् । पलोपेऽन्त्यस्य ढो, 'वेदिज्जर, वढई' इत्यपि । एवं मृषो 'मरिसई', हपो 'हरिसह' स्मृतम् । समोलः ॥ १२ ॥ अरिः संदृश्यते येषां वेद्यास्ते हि वृषादयः। संवेष्टतेरन्तिमस्य, लिला' स्यात, 'संपेल्न स्मृतम्।। रुषादीनां दीर्घः ।। २३६ ।। वादः ।।१३।। रुषप्रभृतिधातूनां, स्वरस्य दीपों भवद्, यथा रूम। वा 'ल्ल' उद्वेष्टतेर् 'उज्वेल्सइ, उव्वेढ' स्मृतम् । तूमहसूस दूसा, पूसइ सीस, तथाऽन्यदपि। स्विदां जः ।। १२४॥ युवणस्य गुणः ॥ २३७।। स्थिदिप्रकाराणां जः' स्याद, अन्तिमस्य द्विरूपकः । इवों वर्णयोर्धातो-र्गुणः कित्यपि ङित्याप । सम्वद्ध-सिज्जिरीए संपज्जर खिज्ज स्मृतम्। यथा जेऊण नेऊण, नेइ उद्देइ नेन्ति च । बहुत्वं तु प्रयोगानुसरणार्धमिहेभ्यते । कनिन्नायं विधिर् नीओ, नहीश्रो सिध्यतो यतः। स्वगणां स्वराः ।। २३०॥ व्रज-नृत-मदां चः ।। २२५ ।। धातुषु स्वराणां स्थाने, प्रवन्ति बहुलं स्वराः। . अन्तिमस्य वज-नत-मदानां श्यो' भवेदिह । सद्दहणं सहाण, तथा धुवर धावा [१] । बच्चनच्च तथा, पच्चर सिद्धिमाययुः। कचिन्नित्यं देह बेह, आर्षे 'बेमि' प्रयुज्यते । रुद-नमोर्वः ॥ २६ ॥ व्यञ्जनाददन्ते ॥ ३॥ रुद-नमोर् वो, रुवा, रोवर नव स्मृतम् । व्यञ्जनवर्णान्तादू धातोरन्तेऽकार आगमो भवति । उद्विजः ॥२७॥ भम हसइ चुम्बर उवसमइ कुण सिश्च च रुन्ध । उद्विजतेरन्त्यस्य वः, नन्वेवो च विवर। शवादीनां प्रयोगश्च, प्रायो नास्तीति बुध्यताम्। खाद-धावोर्लुक् ।। २८ ॥ स्वरादनतो वा ।। २४०॥ खाद-वायोर्मुग अन्ते स्यात, खाइ खापर खाहिए। अनदन्त-स्वरवर्णान्तादू धातोर्याऽस्त्वदागमस्त्वन्ते । पास पाइच, धाश्र धाइ, मिलाभ मिला तथा । स्याद् धार धान धाहिह, कनिनो-'धाय' स्मृतम् । वर्तमाना-भविष्यद्-विध्यायकवचनेषु हि । सव्वा उव्याच, होऊण च होऊण इति भवार्त। तेनेह नैव 'खादन्ति, धावन्ति' बहुलग्रहात्। 'अनत' इति च किमुक्तम् ?, यथा चिच्छ दुगुच्च च । चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो हस्वश्च । २४॥ सृजा रः॥ २२ ॥ चिज्यादीनामन्ते भवति णागमः, स्वरस्य हवश्च। सजो धातोरन्तिमस्य, रकारोऽप्र विधीयते । [चिचिण [जि ] जिण [७] सुण [४] हुणा, वोसिरामि योसिर, तथा निसिरह स्मृतम्। [स्तु] थुण [लू ] लुण [पू] पुण[धूग ] धुण तथा । शकादीनां द्वित्वम् ।। २३०॥ बहुलात कापि विकल्पो,जयह जिगह उच्चिणा च उच्चंद्र। अम्तिमस्य शकादीनां, द्वित्वं भवति, तद्यथा। जऊण च जिणिऊण च, तथैव सोऊण सुबिऊण । [शक ] सका [जिम ] जिम्मा [बर] लग्गइ, नवा कर्म-जावे वः क्यस्य च युक् ॥ २४॥ [मग मग्गा [कुप् ] कुप्पा [मुह पलाश च [तद] तहः । भाव-कर्मप्रवृत्तानां, चिज्यादीनां विभाषया । [नश् ] नस्सा [अद् ] परिअहः [नट ] म व्योऽन्ते, तत्सन्नियोगे च, क्यस्य लुक स्यादितीर्यते। दृइ [ सिव्] सिव्वा, अन्यदपि चैवम् । चिव चिणिज्जा, जिव्वद जिणिज्जा, स्फुटि-चन्नेः॥३१॥ सुव्वा सुणिज्जा, हुब्ब हुणिज्जा। स्फुटेश्चलेश्व बैंकलन्यं, द्वित्वमन्त्यस्य भाष्यते। थुच थुणिज्जा, मुब्बर लुणिज्जर, फुर फुट्ट तथा, रूपं चला चल्ला। पुग्धः पुणिज्जइ, धुब्बइ-धुणिज्जह । एवं चिठियहित्यादि. रूपं काले भविष्यति । प्रादेमीलेः ।। २३ ॥ म्पश्चः ।। २४३ ॥ प्रादेः परस्य मोलेर्वा, द्वित्वमन्त्यस्य बुध्यताम् । नाप-कर्मप्रवृत्तस्य, चिगो धातोर विभाषया । संमिल्लह तथा संमीला,मीलाइ तं बिना। म्मोऽन्ते, तत्मनियोगे च क्यस्य लुक स्यादितीयते । उवर्णस्यावः ॥ २३३ ।। वर्तमाने 'चिणिजश तथा चिम्मा चिया'। अवादेशस्तु धातूनामन्योवर्णस्य बुध्यताम् । 'चियिहि चिणिहिश, चिम्मिहिनविष्यति । [ह ] निदवा] निहवर, [कु] कवर प्रभृति स्मृतम् । [२] हवा हिवद । चिणचुण ! स्वर रोव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy