SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ अहुणोववन्नग अभिधानराजेन्छः । अहुणोववन्नग निरयो नरका,तत्र भवो नैरयिका तस्य चाऽनन्योत्पत्तिस्थानतां लोकेषु, देवमध्ये इत्यर्थः । (हब्वं) शीघ्रम् (संचाए३) शक्नोति । दर्शयितुमाह-निरयलोके तस्मादिच्छेन्मानुषाणामयं मानुषस्तं कामनोगेषु मनोझशब्दादिषु मूर्छित श्व मूबितो मूढस्तत्स्व. लोकं केत्रविशष (हब्बं) शीघमागन्तुं (नो चेव त्ति) नैव, 'ण' वा- रूपस्यानित्यत्वादेबियोधातमत्वात् गृद्धः,तदाकाङ्कावान् अतृप्त क्यालङ्कारे। (संचाएइ) सम्यक शक्नोति प्रागन्तुं समुन्नूयं ति) इत्यर्थः । प्रथित श्व प्रथितः,तद्विषयस्नहरज्जुभिः संदर्भित समुद्भूता मतिप्रबलतयोत्पन्ना। पागन्तरण-संमुख नूतामेकहे- इत्यर्थः । अध्युपपन्नोऽत्यन्ततन्मना श्त्यर्थः । नाद्रियते-न तेण्यालोत्पन्नाम् । पानमन्तरेण-अमहतो महतोभवनं महद्भुतं तेन सह दरवान् भवति ।न परिजानाति पतेऽवि वस्तुजूता इत्यवं न या सासमहद्भूता,तांसमभृतांवा वेदनांपुःस्वरूप वेदयमा. मन्यते-तथा तेविति गम्यते । नोऽथ प्रतिबध्नाति-पतरिद प्रयोमोऽनुजवन इच्छेदिति मनुष्यलोकागमनेनायाः कारणमेतदेव जनमिति निश्चयं करोति । तथा-नो तेषु निदानं प्रकोति-पते वाऽशक्तस्य,तीववेदनाभिभूतो हि न शक्त आगन्तुमिति । तथा- मे नूयासुरित्येवमिति। तथा-नो तेषु स्थितिप्रकल्पमवस्थानविनिरयपालरेवंवादिभिःभूयोभूयः पुनःपुनरधिष्ठीयमानः समाफ- कल्पनम् एतेष्वहं तिष्ठामि, पते वा मम तिष्ठन्तु स्थिरा भवन्स्वि. म्यमाण आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव बाऽऽगमना- स्येवरूपं स्थित्या वा मर्यादया प्रकृष्टः कस्प आचारः स्थितिशक्तिकारणं,तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति। तथा-निर- प्रकल्पः,तं प्रकरोति कर्तुमारजते,प्रशदस्यादिकर्मार्थत्वादिति। ये वेधते अनुभूयते यद् निरययोग्यं वा यवदनीयम् अत्यन्ताशु- एवं दिव्यविषयप्रसक्तिरेकं कारणं, तथा-यतोऽसावधुनोत्पत्रो जनामकर्मादि,असातवेदनीय वा, तत्र कर्मणि अक्षीणे स्थित्या देवः कामषु मूछितादिविशेषणोऽतस्तस्य मानुण्यकमित्यादीति अवेदितेऽननुभूतानुभागतयाऽतिजीणे जीवप्रदेशेभ्योऽपरि- दिव्यप्रेमसंक्रान्तिद्धितीयम् । तथाऽसौ देवो यतो भोगेषु मूञ्छिशटिते इच्छेन्मानुषं लोकमागन्तुं, न च शक्नोति अवश्यवेधक-1 तादिविशेषणो भवति ततस्तत्प्रतिबन्धात् । (तस्स णमित्याद।मनिगमयन्त्रितत्वादित्यागमनाशक्त एव कारणमिति। तथा- ति) देवकार्यायसनया मनुष्यकार्यानायत्तत्वं तृतीयम् । तथा-दि(एवमिति) "अहुणोववने " इत्याद्यभिलापसंसूचनार्थः। नि- व्यभोगमूर्छितादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः,स रयायुके कर्मणि अक्कीणे, यावत्कारणात् 'अवे' इत्यादिर- एव मानुष्यको गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिइयमिति निगमयन्नाह-(इचपहिं ति)। इति एवंप्रकारैरेतैःप्र. लोमश्चापिइन्द्रियमनसोरनाहादकत्वादेकार्थों चैतावत्यन्तामनोत्यकैरनन्तराक्तत्वादिति। अनन्तरं नारकस्वरूपमुक्तमातेचासय- ज्ञताप्रतिपादनायोक्ताविति । यावदिति परिमाणार्थः। (चत्तारि मोपएम्जकपरिग्रहादुत्पद्यन्त इति । स्था०४ ग०१०॥ पंचेति) विकल्पदर्शनार्थ कदाचिद्भरतादिप्येकान्तसुषमादौ चअधुनोपपन्नो देवो देवलोकेषु त्वार्येव, अन्यदा तु पञ्चापि मनुष्यपश्चेन्द्रितिरश्चां बहुत्वेनौ. दारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन पुरभिगन्धचाहिं गणेणिं अहुणोवबन्ने देवे देवलोगेसु इच्छेजा | प्राचुर्यादिति । प्रागच्चति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति । श्दश्च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तमान च देवोऽन्यो था माणमं योग हबमागउित्तए णो चेव संचाए हव्वमा- नवज्यो योजनेयः परत प्रागतं गन्धं जानातीति। अथवा मत गच्छित्तए । तं जहा-अहुणोववन्ने देवे देवलोगेसु दिव्वसु एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रि यापेकयैव संजाव्यते, कथमन्यथा विमानेषु योजनलकादिप्र. कामनोगेमु मुच्चिए गिके गढिए अनोववाले से णं मा माणेषु दूरस्थिता देवा घण्टाशब्दंशृणुयुः, यदि परं प्रति शब्दगुस्सए कामभोगे यो अढाइ, यो परियाणा, णो अटुं द्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति । पंधर, पोणियाणं पगरेइ,णो विप्पगप्पं पगरेइ ॥१॥ अहु- शेषं निगमनम् । स्था० ४ ग० ३ ०। गोववन्ने देवे देवलोएसु दिवेमु कामभोगेसु मच्छिए० ४ चनहिं गणोहिं अहुववन्ने देवे देवलोएम इच्छेज्जा मातस्स णं माणुस्सए पेमे वोच्छिले दिव्चे संकंते नवइ ।।२।। णुसं लोगं हव्वमागच्छित्तए संचाएइ हव्वमागच्चित्तए। अहुणोववन्ने देवे देवलोएमु दिव्येसु कामभोगेसु मुछिए तं जहा-अहुणोवबन्ने देवे देवसोगेसु कामभोगेसु अमुच्चि४ तस्स णं एवं भव इयएिहं गच्छं मुहुत्तेणं गच्चंतेणं एजाव अणज्कोववो तस्स एं एवं जवइ-अस्थि खलु कालेणमप्पाना मणुस्सा कालधम्मुणा संजुत्ता भवं- मम माणुस्सए भवे आयरिएइ वा उवज्काए वा पवित्तीइवा ॥३॥ अहणोववन्ने देवे देवलोएम दिव्वेसु कामभोगे- थेरेइ वा गणी वा गणहरइ वा गणावच्छएइ वा जेसिं सु मुच्चिए०४ तस्स णं माणुस्सए गंधे पमिकूले पडि- पजावेणं मए इमा एयारूवा दिव्या देवकी दिव्वा देवसोमे यावि जवड, न पिय णं माणुस्सएणं गंधेचनारि जुई लछा पत्ता अनिसमामागया तं गच्छामि गं, ते भपंच जोयणसयाइं हवमागच्च॥॥ इन्चेएहिं चहि ठा- गवते वंदामि० जाव पज्जुवामामि । अदुणोववाले देवे देवयहिं अहणोववन्ने देवे देवलोपसु इच्छेजा माणुसं लोगं सोएमु० जाव अणझोपवले तस्स णमेवं जबइ, एस णं हषमागच्छित्तए, णो चेव णं संचाए हव्वमागच्चित्तए ।। माणुस्सए नवे गाणीइ वा तवस्सीइ वा अमुक्करकारए त्रिस्थानके तृतीयोदेशके प्रायो व्याख्यातमे वेद तथापि किञ्चि. तं गगमि णं ते जगवते वदामि०जाव पज्जुवासामि॥२॥ दुच्यते-(चडहि बाणेहिं नो संचाए त्ति) संवन्धः । तथा-देवः। अहणोववले देवे देवलोएसु० जाच अणझोववो तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy