SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ (5७१) अहुणोववन्नग अनिधानराजेन्डः। अहणोक्वन्नग देवहिं दिव्वं देवजुई दिव्वं देवाणभावं न पत्तं अजिस- णोऽस्यास्तीति गणी गणाचार्यः गणधरो जिनशिष्यविशेषः । महागयं ; इच्छेपहिं तिहिं गणोहं अहुणोवबन्ने देवे देव. नायिकाप्रति जागरको वा साधुधिशेषः । चतश्च-" पियध. म्मे दधम्मे, संचिग्गो जो य नेयंसी संगहुवम्गहनुमो, मोगेसु इच्छेज्ज माणुसं सोगं हन्धमागच्छित्तए संचारित्त सुत्तविक गणाहिवाई" ॥१॥ गणस्यावच्छेदो विनागोऽदोए हब्बमागछित्तए ॥ ३ ॥ ऽस्यास्तीति । यो हि गणान् संगृहीत्वा गच्छोपटम्भायैवोअधुनोपपन्नो देवः, केत्याह-(देवलोग ति) इह च बहु पधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः । श्राह चवचनमेकस्यैकदा ऽनेकेयूत्पादासम्भवादेकार्थे दृश्यम, घच "ओहावणापहावण-खेत्तोबहिमग्गणासु अविसाई । सुत्तनव्यत्ययादेवलोकानकस्योपदर्शनार्थ चा; देवलोकेषु मध्ये क स्थतपुभयविक, गणवत्यो एगिसो हो"॥१॥। इम त्ति) चियलोक इति, इच्छेदभिलपेत् पूर्वसङ्गतिकदर्शनाद्यर्थ मा श्यं प्रत्यक्कासन्ना, एतदेव रूपं यस्या न कालान्तरे रुपान्ननुषाणामयं मानुषस्तम् । (हब्ब ति) शीघ्रम् ( संचाए त्ति) रभाक सा पतद्रूपा , दिव्या स्वर्गसम्जवा प्रधाना वा देवाशक्कोति । दिवि देवलोके भवा दिव्यास्तेषु कामी च शब्दरूप नां सुराणामृतिः धार्विमानरत्नादिसंपवधिः, एवं सर्वत्र, नवरं द्युतिदीप्तिः शरीराभरणादिसम्भवा, यतिचा युक्तिरिष्टपग्विालवणी भोगाश्च गन्धरसस्पर्शाः कामभोगाः तेषु । अथवा-का रादिसंयोगलवणाऽनुभाचोऽचिन्त्या वैक्रियकरणादिका शक्तिम्यन्त शति कामा मनोज्ञाः, ते च इति तुज्यन्त इति भोगाः लब्ध उपार्जितो जन्मान्तरे प्राप्त इदानीमुपनतः, अनिसमन्याशब्दादयः, ते च कामभोगास्तेषु,मूचित इव मूच्छितो मूढः,त गतो भोग्यतां गतः । तदिति तस्मात्तान् भगवतः पृज्यमास्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् गृद्धः, तदाकाङ्क्षावानत. नान् बन्दे स्तुतिभिर्नमस्यामि प्रणामन सत्करोम्यत्यादरकरत इत्यर्थः। प्रथित इव ग्रथितस्तद्विषये कोहरज्जुभिः संदर्जित णेन वस्त्रादिना वा संमानयाम्यचितप्रतिपस्या कल्याण मङ्ग इत्यर्थः। अध्युपपन्न प्राधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः। नो दैवतं चैत्यमिति बुध्या पर्युपासे सेये प्रत्यकम । ( एस ण ति) प्राडियतेन तेवदरवान् भवति, नो परिजानाति-पतेऽपिच ध एपोऽवध्यादिप्रत्यकीकृतः मानुप्यके भये, वर्तमान इनिशेषः । स्तुनूता इत्येवं न मन्यते तथा तेधिति गम्यते। नोगार्थ बध्नाति मनुष्य श्यर्थः । ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा.किभिपरिदं प्रयोजनमिति ननिश्चयं करोति । तथा-संधु नो निदानं नि दुष्कराणां सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमप्रकरोति-पते मे नूयासुरित्येवमिति । तथा तेष्वेव नोस्थितिप्र नुरक्तपूर्वोपनुक्तप्रार्थनापरतरुणामन्दिरवासाप्रकम्पन ह्मचर्यनु:कल्पमवस्थाने विकल्पनम-पतेय तिष्ठेयमिति,पते वा मम तिष्ठ पासनादिकं करोतीति अतिदुष्करकारका, स्थलभवत् , न्तु स्थिरीभवन्त्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टप्रक तस्मात । (गच्छामि त्ति) पूर्वमेकवचननिदेशेऽपीह पूज्यस्प याचार आसेवेत्यर्थः। तं प्रकरोति कर्तुभारभते,प्रशब्दस्या विवक्षया बहुवचनमिति । तान् पुष्करश्कारकान् जगवतो दिकर्मार्थत्वादिति। एवं दिव्यविषयप्रशक्तिरित्येकं कारणमातथा वन्दे इति द्वितीयम् । तथा-"माया वा पिया या भजाइ वा यतोऽसाबधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूच्छितादि वि जाणीद वा पुत्ताइ वा धृया वा" इति । यावच्चन्दाकेपः शेषणो भवति, अतस्तस्य मानुष्यकं मनुष्यविषय, प्रेम स्नेहो, येन मनुष्यलोके आगम्यते तद्व्यवच्छिन्नम,दिवि भवं दिव्यं स्वर्ग स्तुपा पुत्रनार्या । तदिति तस्मात्तेपामन्ति के समीपे प्रापुर्नवामि प्रकटीजवामि । (ता मे त्ति) तावत् मे ममेति तृतीयम् ॥ स्था. गतवस्तुविषयं संक्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसंक्रा ३ ग० ३ उ०। न्तिरिति द्वितीयम् ॥२॥ तथाऽसौ देवो यतो दिज्यकामभोगेषु मूचितादिविशेषणों भवति ततस्ततप्रतिबन्धातू (तस्स णं ति) चनहिं गणेहिं अहुणोक्वामे णेरइए णिरयलोगंसि इतस्य देवस्य । एवं ति) एवंप्रकारं चित्तं नवति, यथा (इय-1 च्छेजा माणुमं लोगं हन्धमागच्छित्तए णो चेव णं संचाहिंति) श्दानी गच्छामि (म हुत्तं ति) मुहूर्तेन गच्छामि, कृत्य- एइ इन्धमागच्छित्तए॥१॥ अहुणोवबन्ने ऐरइए णिरयझो. समाप्ताबित्यर्थः । (तणं कालेणं ति) येन तत्कृत्यं समाप्यते सच कृतकृत्यत्वादागमनशक्तो भवति, तेन कालेन, गतेनति शे गंसि समुन्न्यं वेधणं वेयमाणे इच्छेजा माणुसं लोगं हपः । तस्मिन्या काले गते, 'णं' शब्दो वाक्यालङ्कारे । अल्पा ब्वमागचित्तए. णो चेव एं संचाए हव्यमागच्छित्तए ।।२।। यषः स्वनाबादेव मनुष्यमात्रादयो यद्दर्शनार्थमाजिगमिपति हुणोववन्ने णेरइए णिरयलोगंसि णिरयपाहिं भुज्जो तेन कालधर्मेण मरणेन संयुक्तो भवति। कस्यासौ दर्शनार्थमा-1 भुजो अहिहिजमाणे इच्छेजा माणुसं लोग हव्वमागगच्छति असमाप्तकर्तव्यता नाम तृतीयमिति (इच्चेत्यादि )निगमनम् ॥३॥ देवः कामेषु कश्चिदमूञ्चितादिविशेषणो भवति। च्छित्तए,नो चेव णं संचाएइ हव्यमागच्छिनए ॥३॥ अहुतस्य च मन इति गम्यते । एवंभूतं भवति प्राचार्यप्रतिबोधक णोववन्ने णेरइए णिरयवेयणिजसि कम्मंसि अक्खीएंसि प्रव्राजकादिरनुयोगाचार्यो वा । इति एवंप्रकारार्थों, वाश- अवेडयसि अधिनिमंसि इच्छेजा. नो चेवणं संचाए. ब्दो विकल्पार्थः । प्रयोगस्त्वेवम-मनुष्यनवेऽयं ममाचार्योऽस्ती- एवं निरइया ओअंसि कम्मंसि अक्खीणं सिजाव णो चेव ति वा उपाध्यायः सूत्रदाता, सोऽस्तीति वा । एवं सर्वत्र, नवरं प्रवत्तयति साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्विति प्रवर्ती । एं मंचाएर हव्वमागच्छित्तए ।।४।। इच्चेएहिं चनहिं गउक्तं च-"तवसंयमयोगेसुं, जो जोगो तत्थ तं पयट्टेइ । असुई हिं अहुणोवबन्ने णेरइए० जाव नो चेव एं संचाएइ च नियत्तेइ, गणतत्तिहो एयत्तीओ "॥१॥ प्रवर्तिव्यापा- हव्यमागचित्तए || रितान् साधुन् संयमयोगेषु सीदतः स्थिरीकरोतीति स्थविरः। अधुना जीवसायान्नारकजीवानाश्रित्य तदाह-( चउहीउक्तञ्च-" थिरकरणा पुण थेरो, पवत्ति बावारिएसु अत्धेस।। त्यादि) सुगम, केवलं (गणेहि ति ) कारणः। ( यहुणावय. जो जत्थ सीय जय, संतबलो तं थिरं कुण" ॥१॥ग- ति । अधुनोपपनोऽचिरोपपनो निगतोऽयः शुभमस्मादिाते २२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy