SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ ( ८५६ ) अभिधानराजेन्द्रः । असोच्चा यानि चारित्रविशेषविषयवीर्यन्त रायलक्षणनि मन्तव्यानि । (अवसाणावरणिजाणं ति) संवरशब्देन श्रुताध्यवसायवृत्तेविवक्षितत्वात्तस्याश्च जावचारित्ररूपत्वेन तदाचरणक्कयोपशमसभ्यत्वादध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्यु कानीति । पूर्वोक्तानेवार्थान् पुनः समुदायेनाहअसोचा णं ते! केवन्झिस्स वा० जाव तप्पक्खियनवासियाए वा केवलिपन्नत्तं धम्मं लभेज्ज सत्रणयाए, केवलं बोहिं बुज्ज्जा, केवलं मुंगे भवित्ता आगाराओ अणगारयं पव्वज्जा, केवलं वंनचेरं वामं आवसेज्जा, केवले संजमेणं संजमेज्जा, केवझेणं संवरेणं संवरेज्जा, केवलं प्राभिणिवाहियनाणं उप्पामेज्जा ०जात्र केवनं मणपज्जवनाणं उप्पामेजा जाय केवलनाएं उप्पाडेज्जा ? । गोयमा ! - साच्चाएं केवलिस वा० जाव जवासियाए वा श्रत्येगइए केपिन्नत्तं धम्मं भेज्ज सवणयाए, प्रत्येगइए केवलिपउन्नत्तं धम्मं नो लजेज्ज सवण्याए, अत्येगइए केवनं बाहि बुज्ज्जा, अगए केवलं बोहिं नो वुज्जेजा, प्रत्येगइए केवलं मुंडे जवित्ता आगारा अणगारियं पव्नएज्जा, अगए जाव नो पव्वज्जा, प्रत्येगइए केत्र - सं वंज चेरवास आवमेज्जा, अत्थेगइए केवलं० जाव नो आवसेज्जा, अत्थेगइए केवलेणं संजमेणं संजमेज्जा, प्रत्येगइए केवलेणं संजमेणं नो संजमेज्जा, एवं संवरोग व अत्थेगइए केवलं जिवोहियनाणं उप्पामेज्जा, प्रत्येगइए० जाव नो उप्पामेज्जा, एवं० जाव मद्यपज्जवनाएं प्रत्येगइए केवलनाणं उप्पा मेज्जा, अस्थगइए केवल नाणं नो उप्पामेज्जा | से केलट्ठेणं नंते ! I एवं बुच्चइ असोचा णं तं चेत्र जात्र प्रत्येगइए केत्र - नाणं नो उप्पामेज्जा ?। गोयमा ! जस्स नाणावरणिज्जाएं कम्माणं खओवसमे नो कडे जवई, जस्स एणं दंसणावराणीजाणं कम्माणं खओवसमे नो कमे जव, जस्स एणं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ, एवं चरितावरणिज्जाणं जयणावर णिज्जाणं अछत्रसाणावरणि जाणं आभिणिवोहियनाणावरणिज्जाएं ० जाव मणपज्जवनाणावर णिज्जाणं कम्माणं खओवसमे नो कमे नवर, जस्स णं केवल नाणावर पिज्जाणं० जाव खए नो कमे जवई, सेणं असोच्चा केवलिस्स वा० जाव केवक्षिपन्नत्तं धम्मं नो अभेज्ज सवणयाए, केवलं वोहि नो बुज्छेज्जा० जाव केवलनाएं नो नृप्पामेज्जा, जस्स णं नाणावराजाणं खओवसमे कमे जवड़, जस्स एणं दरिसणावरणिजाणं खओवसमे कमे नवर, जस्म णं धम्मंतरायाणं एवं जात्र जस्म णं केवल नाणावर शिज्जाणं कम्माणं खए कमे नवर, सेणं असोच्चा केवलिस्स वा० जाव केव Jain Education International For Private यसोच्चा क्षिपन्नत्तं धम्मं लभेज्ज सत्रणयाए, केवलं बोहिं बुज्जेज्ना केवलनाणं उप्पामेज्जा ॥ ( असोच्च्चा णं नंते ! इत्यादि ) अथाश्रुत्वैव केवल्यादिवचनं यथा केवलज्ञानमुत्पादयेत् तथा दर्शयितुमाहतस्स णं जंते ! बर्फ बट्टणं अनिक्खित्तेणं तत्रोकम्पेणं बहाओ परिज्जिय परिज्जिय सुराभिमुद्दस्स आया मी आयमाणस्म पगइभद्दयाए पगइउवसंतयाए पग पयणुकोहमाणमायालो भयाए मिउमद्दव संपन्नयाए - atmere rarre faणीययाए अन्नया कयाइ सुभेणं अज्जवसाणेणं सुभेणं परिणामेणं साहिं विद्युज्जमाली हिं विसुज्ऊमाणीहिं अलीयाए तयावरणिज्जाणं कम्माणं खोस मेणं ईहापोहमग्गणगवेसणं करमाएस्स विनंगे नाम ना समुपज्जर, से णं तेणं विनंगनाणसमुप्पनेणं जहनेणं गुन्नस्स असंखेज्जइजागं उक्कोसणं असंखेज्जाई जोयणसहस्सा जाणए पासइ, से णं तेलं विनंगनाणं समुत्पन्ने जीवे वि जाएइ, जीवे वि जाखड़, पासत्ये सारं सपरिग्गहे संकिलस्समाणे वि जाणइ, विसुज्ऊमाणे वि जाणइ, से णं पुन्त्रामेव सम्मत्तं पडिवज्जर, समणधम्मं रोएर २ चरितं परिवज्जइ, लिंगं पडिवज्जर, तस्स एणं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेोहं सम्मदंसणपज्जवेहि वमाहिं, से विनंगे अन्नाऐ सम्मत्तपारंगहिए खिप्पामेव ही परावत्तइ ॥ ( तस्स ति ) योऽश्रुखैव केवलज्ञानमुत्पादयेत तस्य कस्यापि" बटुं बणमित्यादि " च यक्तम्, तत्प्रायः षष्ठतपचरणवतो बालतपस्विनो विभङ्गज्ञानविशेष उत्पद्यत इति शापनार्थमिति । ( पगिज्भिय त्ति ) प्रगृह्य, धृत्वेत्यर्थः । "पगइभद्दयाए " इत्यादीनि तु प्राग्वत् । ( तयावरणिजाणं नि ) वि. नङ्गज्ञानावरणीयानां ( ईहापोहममाण गवेसणं करेमाणस्स ति) इहेहा सदर्थाभिमुखा ज्ञानचेष्टा, अपोदस्तु विपक्कनिरासो, मार्गणं वाऽन्वयधर्मालोचनं, गवेषणं तु व्यतिरेकधर्माल्लोष - नमिति ( सेसं ति ) असौ बालतपस्वी ( जीवे वि जाणइति ) कथञ्चिदेव न तु साक्षादू, मूर्त्तगोचरत्वात्तस्य । ( पासंडत्थे ति) व्रतस्थान् (सारंभसपरिगहे त्ति ) सारम्भान् सपरिग्रहान्सतः । विविधान् जानातीत्याह - ( संकि लिस्समाणे वि जाणए त्ति ) महत्या संक्रियमानतया संक्लिश्यमानानपि जानाति (विसुज्झमाणे वि जाणइति ) अल्पीयस्या विशुद्धयमानतया विशुद्धयमानानपि जानाति, श्रारम्भादिमतामेवस्वरूपत्वात् । (सेणं ति) सौ विभङ्गज्ञानी जीवाजी वस्वरूपपाखरामस्थसंक्लिश्यमानतादिज्ञापकः सन् (पुवामेव त्ति ) चारित्रप्रतिपत्तेः पूर्वमेव, ( सम्मत्तत्ति) सम्यग्भावं ( समणधम्मं ति ) साधुध ( रोए - १त्ति) श्ररूत्ते चिकीर्षति वा । (श्रीपरावत्तशत्ति) अवधिभवतीत्यर्थः । इह च यद्यपि चारित्रप्रतिपत्तिमादावनिधाय सम्यक्त्वं परिग्रहीतं, विनङ्गज्ञानमवधिर्भवतीति पश्चादुक्तं, तथापि चारित्रप्रतिपत्तेः पूर्व सम्यक्त्वप्रतिपत्तिकाल एव विभ Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy