SearchBrowseAboutContactDonate
Page Preview
Page 1024
Loading...
Download File
Download File
Page Text
________________ ( 544 ) अभिधानराजेन्द्रः । सोच्चा जस्स णं धम्मंतरायाणं कम्माणं खओवसमे नो कमे नवर, से एां असोच्चा केवझिस् वा जाव मुंगे भवित्ता० जाव नो पन्चज्जा, से तेणट्टेणं गोयमा ! ० जाव नो पञ्चएज्जा । असोच्ना णं जंने ! केवलिस्स० जाव नवासियाए वा केवलं बंभचेरवासं श्रवसेज्जा ? । गोयमा ! अत्थे - गइए केवलं वंभचेरवासं श्रवसेज्जा, अत्थेगइए नो प्राव सेज्जा | सेकेट्टे भंते ! एवं बुच्चइ० जात्र नो आवसेज्जा ? । गोयमा ! जस्स एणं चरितावरणिजाएं कम्माणं खओवसमे कमे जवड़ से णं असोचा केवलिस वा० जात्र केवलं बंभचेरवास आवसेज्जा, जस्स रणं चरितावरणिजाणं कम्माणं खओवसमे नो कमे नवर, से णं असोच्चा केवलिस्स वा० जाव नो आवसेज्जा, से तेलट्ठे जाव नो आवसेज्जा । असोच्चा पं भंते ! केवलिस वा० जाव केलेणं संजमेणं संजमेज्जा : । गोयमा ! असोचा णं केबसिस्स वा जाव० चत्रासियाए अत्इ केवलेणं संजमेणं संजमेज्जा, प्रत्येगइए केवझेणं संजमेणं नो संजमेज्जा से केण्डेणं० जाव नो संजमज्जा ? । गोयमा ! जस्स णं जयणावरणिजाणं कम्मा खत्रसमे कमे जवइ, से णं असोच्चा केवलिस्स वा जाव केलेणं संजमेणं संजमेज्जा, जस्स एणं जयणावर णिजाणं कम्माणं खओवसमे नो कमे भवइ, से णं असोच्चा केवलिस वा० जाव नो संजमेज्जा, से तेपणं गोयमा ! - • जाव अत्थेगइए नो संजमेज्जा । असोच्चा णं भंते ! केवलिस वा० जाव वासियाए वा केवलेणं संवरेणं संवरे । गोयमा ! असोच्चा णं केवलिस्स वा० जाव अत्येगइए केवलेणं संवरेणं संवरेज्जा, प्रत्येगइए केवलेणं० जान नो संवरेज्जा | से केणट्टें० जाव नो संवरेजा ?। गोयमा ! जस्म णं श्रज्जवसाणावर णिज्जाणं कम्माणं खोत्रसमे कमे भवड़, सेणं असोच्चा केवलिस्स वा० जात्र केवलेणं संवरेणं संवरेज्जा, जस्स एणं अज्झरसाणावर णिज्जाणं क - म्माणं खओवसमे नो कमे जवइ, सेणं असोचा केवलिस्स वा० जाव नो संवरेज्जा, से तेलट्ठेनं० जाव नो संवरेज्जा । सोचा णं भंते! केवलस्स वा० जात्र केवलं आभिणिवोहियनाणं उप्पा मज्जा ? । गोयमा ! असोचा णं केवलिस्स वा० जाव उवासियाए वा अत्येगइए केवलं आभिणिवोहियनाणं उपामेज्जा, प्रत्येगइए केवलं आभिनिवोहियनाणं नो उप्पामेजा। से केणद्वेणं० जाव नो उप्पामेज्जा ? । गोयमा ! जस्स विहियनाणावर पिज्जाणं कम्माणं खश्रवसमे कम जवइ से रंग असोच्चा केवलिस्स वा० जाव केवलं आभिणिवोद्दियनाणं नृप्पा मेज्जा, जस्स णं आजिवोहिनाणावरणिजाए कम्माणं खओवसमे नो कमे जवइ, सेणं । Jain Education International असोच्चा असोच्चा केवलिस वा० जात्र केवलं श्रभिरिवोहियनाणं नो नृप्पाज्जा, से नेणट्ठे जाव नो नृप्याकेज्जा । असोच्चा एवं भंते ! केवलिम्स वा० जान केवलं सूचनाएं उ पामेज्जा ? | एवं जहा आभिणिबोहियनाणस्स वत्तव्त्रया भणिया, तदा सुणाणस्स वि भाणियव्वा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमो भाणियव्वो । एवं चेव केवलं ओहिनाएं जाणियन्त्रं, नवरं ओहिनाणात्ररणिजाणं खओवसमो भारिणयन्त्रो । एवं केवलं मापज्जत्रणाएं उप्पाडेज्जा, नवरं मण्पज्जवनाणावर णिज्जाणं कम्माणं खोत्रसमं भाणियन्त्रं, असोच्चा णं भंते ! केवलिस वा० जाव तप्पक्खियडवासियाए वा केवलनाणं - पामेज्जा एवं चैत्र नवरं केवलवाणावर खिज्जाणं कम्माएं खए जाणियन्त्रे, सेसं तं चेत्र । से तेपट्टेणं गोयमा ! एवं वुच्चइ० जाव के बनाएं नो उप्पादेज्जा || युद्धदन्तोद्देशक इति उक्तरूपाश्चार्थाः केवलिधर्माज्ज्ञायन्ते, त श्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादनार्थमाद - (रायगित्यादि ) तत्र च ( सोच्च त्ति ) अश्रुत्वा धर्मफलादिप्रतिपादकवचनमना कार्य, प्राकृतधर्मानुरागादेवेत्यर्थः ( केवलिस्स वति) केवलिनो जिनस्य । (केवलिसावगस्स प्ति ) केवल्ली येन स्वयमेव पृष्टः श्रुतं वा येन तद्वचनमसौ केवलिश्रावकः, तस्य ( केवलिउवासगस्स व प्ति ) । केवलिन उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केचल्युपासकः । (तप्पक्खियस्स सि ) केवलि पाक्तिकस्य स्वयं बुद्धस्य (धम्मं ति ) श्रुतचारित्ररूपम् (बभेज्जत्ति ) प्राप्नुयातू । (सवण्या त्ति ) श्रवणतया श्रवणरूपतया, श्रोतुमित्यर्थः । ( नाणं|वरणिज्जाणं ति ) बहुवचनं ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात् । इह च क्षयोपशमग्रहणाद् मत्यावरणाद्येव तद् ग्राह्यं, न तु केवलावरणम्, तत्र कस्यैव भावात, ज्ञानावरणीयस्य क्कयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापि कस्यचित्स्यात्, तत्सद्भावे चाश्रुत्वाऽपि धर्म लभेत, श्रोतुं कयोपशमस्यैव तल्लाभेऽन्तरङ्गकारणत्वादिति । ( केवलं बोहिति ) शुद्धं सम्यग्दर्शनं (बुज्जेज्जत्ति ) बुध्येतानुभवेदित्यर्थः। यथा प्रत्येकबुद्ध्यादिरेवमुत्तरत्राप्युदाहर्त्तव्यम् (दरिसणावरणिज्जाणं ति ) । इह दर्शनावरणीयं दर्शनमोहनीयमभिगृह्यते बोधः सम्यग्दर्शनपर्यायत्वात् । तल्लानस्य च तत्क्षयोपशमजन्यत्वादिति । ( केवलं मुंगे भवित्ता आगाराओ अणगारियं ति ) केवलां सम्पूर्णो वाऽनगारतामिति योगः । ( धम्मंतरायाणं ति ) श्र न्तरायो विघ्नः सोऽस्ति येषु तान्यन्तरायिकाणि धर्मस्य चारित्रप्रतिपत्तिलक्षणस्यान्तरायिकाणि धर्मान्तरायिकाणि, तेषां वीर्यान्तरायचारित्रमोहनीयभेदानामित्यर्थः । ( चरितावणिज्जाणं ति ) इह वेदलकणानि चारित्रावरणीयानि विशेषतो प्राह्याणि मैथुनविरातलक्षणस्य ब्रह्मचर्यवासस्य विशेषतस्तेषामेवावारकत्वात् । (केवलेणं संजमेणं संजमेज्जत्ति ) इह संयमः प्रतिपन्नचरित्रस्य तदतिचारपरिहाराय यतनाविशेषः । ( जयणावर णिज्जाणं ति ) इह तु यतनावरणी - For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy