SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ (४६) असाहधम्म अनिधानराजेन्द्रः। असिक असाधम्म--असाधधर्म-पुं० । वस्तुदानस्नानतपणादिके अ-| जावजीवं वयं घोरं, असिणाणमहिहिया"॥६३॥ संयतधर्मे, सूत्र० १ १० १४ अः। दश०६अध। असाहुया-असाधुता-स्त्री० । कुगतिगमनादिकरूपायाम, सूत्र | असिस्थ-असिक्य-न० । सिक्थवर्जिते पानकाहारे, पञ्चा० १५० ४ अ.२ उ० । घोहस्वभावतायाम् नत्त०३ अ०। ५विव०। असाहुव-असाधुवत-अव्य प्रसाधुमहति यत्प्रेक्षसटिभ-असिछ-असिह-पुंग संसारिणि. नं०जी०स्थाए । सूत्र गादियुक्त तस्मिन् . असाधुना तुल्यं वर्तने. उत्त० ३ अर हेत्वाभासनेदे, रत्ना। असि--असि-पु० । खड़े.उप २ श्रानि । जी० । रा तत्रासिहमजिदधतिव्यः विपा० सं० प्रौला "असिमोग्गरसत्ति कुतहत्या"। असिमु. यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिछः दूगरशक्ति कुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः । ॥ ४ ॥ "प्रहरणात" ॥३११५५॥ इति सप्तम्यन्तस्य पाक्षिकः परनिपा अन्यथाऽनुपपत्तोर्वपरीताया अनिश्चितायाश्च विरुद्धानकान्तितः। जी ३ प्रति। अस्युपलक्विते सेवकपुरुषे." असिम कृषी कत्वेन की तयिष्यमाणत्वादिह हेतुस्वरूपा प्रतीतिद्वारकैवान्यवाणिज्यवर्जिताः " तत्रासिनोरलक्षिताः सेवकाः पुरुषाः प्रसं थाऽनुपपत्त्यप्रतीतिरवशिष्टा अपव्या; हेतुस्वरूपा प्रतीतिश्चेयमयमाःमध्युपसविता लेखनाविनः मधयः,कृषिरिति-कृषिकर्मों शानात्, सन्देहादु, विपर्ययाद् वा विझेया ॥४॥ पजीविनः, वाणिज्यमिति-वणिग्जनोचितवाणिज्यकोपजी - अथामुं भेदतो दर्शयन्तिविनः । तं । असिना यो देवो नारकान् छिनत्ति सोऽसिरेव ।। स विविध नभयासिछोऽन्यतरासिघश्च ॥ ४६॥ परमाधार्मिकनिकाये, भ०३ श०६ उ० । सभयस्य वादिप्रतिवादिसमुदायस्यासिका अन्यतरस्य वादिहत्ये पाए ऊरू, बाहु मिरा पाय अंगमंगाणि । नः प्रतिवादिनो वाऽसिद्धः ॥ ४९ ॥ दिति पगामंतू, असि ऐरए निरयपाला ।। ७०॥ तत्राद्यन्नेदं वदन्ति( हत्येत्यादि ) असिनामानो नरकपाला अशुभकर्मोदयव. नजयामिछो यथा-परिणामी शब्दश्चाक्षुपत्वात् ॥५०॥ तिनो नारकानेवं कदर्थयन्ति । तद्यया-हस्तपादोरुबाहुशिर: चापा गृह्यत इति चाक्षुषः,तस्य भावश्चानुषत्वं, तस्मात् । पाङदीन्या प्रत्यङ्गानि छिन्दान्ते प्रकाममत्यर्थ खरा मयन्ति, तु अयं च वादिप्रतिवादिनोरुभयोरप्यसिकः, श्रावणत्वाच्चशब्दोऽपरदुखोत्पादनविशेषणार्थ इति ॥ सूत्र०१ श्रु०५०१ उ०। वाराणस्यां सरिनेदे, ती० ३८ कल्प। द्वितीयं भेदं वदन्तिअसिकंमतित्थ-असिकए मतीर्थ-न । स्वनामण्याते मथुरास्थे अन्यतरासिन्छो यथा-अचेतनास्तरवो, विज्ञानेनिजयायुतीथे, तो ए कल्प। निरोधनकणमरणरहितत्वात् ॥ २१ ॥ अमिक्खग- अशिक्षक-त्रि । चिरप्रनजिते, दश १ ।। ताथागतो हि तरूणामचैतन्य साधयन् विज्ञानेन्द्रियायुर्नि रोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् । स च असिखुरधार-अमिथुरधार-पुंग कुरस्येव धारा यस्य असेः। जैनाना तरुचैतन्यवादिनामसिद्धः । तदागमे द्रुमेध्वपि विज्ञानेअतिच्छेदके खने. उपा० २ अ० । छियायुषां प्रमाणतः प्रतिष्ठितत्वात् । इदं च प्रतिवाद्यसिध्यपेअसिखेमग-असिखेटक-न० । असिना सह फलके, प्रश्न क्षयोदाहरणम् । वाद्यसिद्भयपेक्षया तु-अचेतनाः मुखादयः, उ. १. प्राश्रद्वार। त्पत्तिमत्वादिति । अत्र हि वादिनः सास्यस्योत्पत्तिमत्त्वमप्र सिद्धम, तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् । असिचम्मपाय-असिचर्मपात्र-न० स्फुरके, भ० "असिचम्म. नन्वित्थमसिम्प्रकारप्रकाशनं परैश्चक्रे-स्वरूपेणासिद्धः, स्वरूपायं गहाय" । असिचर्मपात्रं स्फुरकः । अथवा-असिश्च खतः, पंवाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा-अनित्यः शब्दः, चर्मपात्रं च स्फुरकः, खद् कोशका वा पासवर्मपात्रं, तद् गृ चाक्षुषत्वादिति । ननु चाकुषत्वं रूपादावस्ति, तेनास्य व्यधिकहोम्या । "असिचम्मपायहत्थकिञ्चगएणं अप्पाणेणं ति" । असि रणासिद्धत्वं युक्तम् । न । रूपाद्यधिकरणत्वेनाप्रतिपादितत्वात् । चर्मपात्रं हस्ते यस्य स तथा, कृत्यं संघादिप्रयोजनं गतः शब्दधर्मिणि चोपदिष्टं चाकुपत्वं न स्वरूपतोऽस्तीति स्वरूपाप्राधिनः कृत्यगतः, ततः कर्मधारयः, अतस्तेन प्रात्मना । अथ. सिम्म । विरुकमधिकरणं यस्य, स चासाबसिरुश्चेति व्यधिवा-असिनर्मपात्रं कृत्वा हस्ते कृतं येनासी असिचर्मपात्रहस्त करणासिद्ध:, यथा-अनित्यः शब्दः, पटस्य कृतकत्वादिति । कृत्वाकृतः,नेन । प्राकृतत्वाश्चैवं समासः। अथवा-असिचर्मपात्र ननु शब्देऽपि कृतकत्वमस्ति, सत्यं, न तु तथा प्रतिपादितम् । स्य हस्तकत्यं हस्तकरणं गतः प्राप्तो यः स तथा, तेन । भ०३ नचान्यत्र प्रतिपादितमन्यत्र सिकं भवति । मीमांसकस्य वा श०५ उ०। कुर्वतो व्यधिकरणासिद्धम् ।२। विशेष्यमसिहं यस्यासौ विशेअसिह-अशिष्ट-त्रि० । अनाख्याते, नि० ० २ उ० । अक प्यासिका, यथा-अनित्यः शब्दः, सामान्यत्वे सति चावपत्वाथिते, वृ०२ उ०। प्रा०म०। तू । ३। विदोपणासिद्ध, यथा-अनित्यः शब्दः, चाकपत्वे सति प्रसिणाण-अस्नान-त्रि० । अविद्यमानस्नाने, पंचा० १० वि. सामान्यवत्वात् ।४। पक्कैकदेशासिद्धपर्यायः पक्कभागेऽसिद्धत्वाव) । " अमिणाधियडभोई" प्रस्नानोऽरात्रिभोजी चेत्यर्थः। तू भागासिकः, यथा-अनित्यः शब्दः, प्रयत्नानन्तरीयकत्वात् । उपा०१ अ०। प्राचा। ननु च घाद्यादिसमुत्थशब्दानामपीश्वरप्रयत्नपूर्वकत्वात् कथं " तम्हा ते ण मिणायंति, सीपण उसिणण वा । | भागासिवम ?। नैतत्। प्रयत्नस्य तीव्रमन्दादि नावानन्तरंश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy