SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ (८४५) असव्यय अभिधानराजेन्द्रः। असाहुदिट्टि चा, असचंति बा, असव्वयं ति वा, अकरणीय ति वा एगट्ठा" | असायबहुला मणुम्ला" | दश०१ चू। (पतश्च तृतीय स्थानम् श्रा० चू०११०॥ 'अट्ठादसट्टाण' शब्देऽत्रैव भाग २४६ पृष्ठे व्याख्यातम)। असव्वासि (ण)-प्रसर्वाशिन्-त्रि० । अल्पजोजिनि, व्य० असाय (या) वेणिज-असातवेदनीय-न । असानं 5:. खं, तद्पेण यद् वेद्यते, नदसातवेदनीयम् । कर्म०६ कर्म । पं० असह-असह-त्रि० । असमथे, व्य०१०। जीत। सं० प्रशा। दीघन्य प्राकृतस्यात् । स०३७ सम० । वेदनीयकअसहाय-असहाय-त्रि । एकाकिनि, वृ०४ उ० प्रा०म०।। मभेदे, स्था०७०।। अविद्यमानसहाय,यः कुतीर्थिकप्रेरितोऽपि सम्यक्त्वादावचलनं असार-असार-त्रि। साररहिते तं० । “उम्गमुप्पायणासुद्धं. प्रति परसाहाय्यमनपेक्षमाणस्तस्मिन् , दशा०१० मा । एसणादोसवज्जियं । साहारणं प्रयाणतो, साहू होह असारअसहिज-असाहाय्य-त्रि० । न विद्यते साहाय्योऽस्य । सादा श्रो" ॥१॥ भोघ०। य्यमनपेक्वमाणे, उपा० १ ० ( 'आणंद' शब्दे द्वितीयजागे असारंभ-असारम्भ-पुं० । प्राणिवधार्थमसंकल्पे, " सत्तविहे ११० पृष्ठेऽस्य सूत्रं वक्ष्यते) प्रसारंभे पत्ते । तं जहा-पुढविकाश्यबसारंजे जाव अजीअसहीण-अस्वाधीन-त्रि० । अस्ववशे, "असहीणेहिं सारही. वकाश्यअसारमे।" स्था०७ ठा0। चाउरंगोहिं" । दश । असावगपानग्ग-अश्रावकमायोग्य-त्रि०ान० त०। श्रावकानुअसह-असह-त्रिका चरणकरणे अशक्ते, पं० भा० । सुकुमारे चिते, ध०२ अधिक। राजपुत्रादी प्रवजिते, स्था० ३ ठा० ३ उ०। असमथें, ओघ०।। असावज-असावद्य-त्रि० । अपापे, " असावजमकक्कसं" रखाने, नि• चू०१ उ०। दश०७०। “अहो जिणेहि असावजा, वित्ती साहण देसि. असहिष्णु-त्रि० । राजादिदीकिते सुकुमारपादे, वृ० ३ उ०।। या"। दश०५० चौर्यादिहितकर्मानालम्बने प्रशस्तमनोवि. नयजेदे, स्था० ७ ग०।। असहुवग्ग--असहवर्ग-पुं०। असमर्थे राजपुत्रादी, ध०२ अ प्रसासय-प्रशाश्वत-त्रि। तेन तेन रूपेणोदकधारावच्चश्वद धि० । पं० चू। असहेज-असाहाय्य पुं०। अविद्यमानं साहाय्यं परसाहायिक भवतीति शाश्वतं, ततोऽन्यदशाश्वतम् । आचा०१७०५० २ उ०। अशश्वद्भवनस्वन्नावे, रा०प्रतिक्षणं विशरणे, प्र०५ मत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्याः। श्रापद्यपि देवादिसादा आश्रद्वार। कण कणं प्रति विनश्वरे,तं० ०म० भ० श्राचा ग्यकानपेकेषु स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृ. अपराऽपरपर्यायप्रापिते, स्था०१० मा० उत्त0 1 स्व जालत्तिषु, भ०२००५ उ० । ये पाखरिमाभिः प्रारब्धाः सम्य- सदृशे अनित्ये, सूत्र.११०१०३ उ०। संसारिणि, स्था०२ क्त्वाद् विचलनं प्रति, किन्तु न परसाहायिकमपेक्वन्ते स्वयमेव ठा०१०।" अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । तत्प्रतीघातसमर्थवाजिनशासनात्यन्तनावितत्वात् तेषु तथा- देवासुरमनुष्याणा-मृष्यश्च सुखानि च " ॥१॥ सूत्र०१ श्रु०८ विधेषु श्रावकेषु, भ० २ श० ५ उ० । प्राजन्ममरणादिसहितत्वात् संसारिणि, स्था०४ ठा०४ उ० असागारिय--असागारिक-निला सागारिकसंपातरहिते प्रदेशा. (जावप्राधान्येन तु) विनाशे, प्रश्न०३ आश्रद्वार। अविद्यमान दी, व्य०३ उ० । गृहस्थेनारश्यमाने, नि० च.१००। । शाश्वतमस्मिन्नित्यशाश्वतः संसारः । अशाश्वतं हि सकलअसाधा (हा) रण--असाधारण--त्रि०ा अनन्यसरशे, दर्श०।। मिह राज्यादि । तथा हारिलवाचक:उपादानहेती, अने०२ अधिक। "चन्नं राज्यैश्वर्य धनकनकसारः परिजनो, असाधारणाणगंतिय-असाधारणानकान्तिक-पुं० नित्याश- नृपत्वाद् यनुभ्यं चलममरसौख्यं च विपुलम् । छदः, श्रावणत्वात् इत्यादिसपकविपक्षव्यावृत्तत्वेन संशयजनके चलं रूपारोग्यं चलमिह चलं जीवितमिदं, हेरवानासे, रत्ना० ६ परि० । जनो दृष्टो यो वै जनयति सुखं सोऽपिहिचलः"॥१॥उत्त०८० असाय (त)-असात-न० न०ता दुःखे, सूत्र०२७०१ ० असाहीण--अस्वाधीन-त्रि० । परायत्ते, प्राचा० १ ० २ १५ उ० । असुखे, आचा०१७०२ १०३ उ० । स्था० । असात भ० १०॥ वेद्यकर्मणि-सविपाकजे,प्राचा०१ श्रु०४०६३०। मनःप्रतिकूले असाहु-प्रसाधु-त्रि० । अमङ्गले. बृ०१०। अशोभने,सूत्र०१ पुःखे, प्राचा०१ श्रु० अ०२ १० अप्रत्युत्पादके, अनु० असा- भु०५ ०२०। प्रसवृत्ते, सूत्र०२ १०१ ० । अनर्थोतवेदनीयकोदये,प्रश्न०१ माथ० द्वार । "बिहे प्रासाए पम्स- दयहेती, सूत्र०१७०२०२१० । निर्वाणसाधकयोगापेते। जहा-सोदिय प्रसाए जाव नोइंदियअसाप"। स्था०६ क्षया ( दश०७०) प्राजीविकादौ कुदर्शनिनि, नि०३ वर्ग । मा० असातवेदनीये कर्मणि,उत्स०३३१०ासातास्यवेदनीये असंयने, स्था०७०।षम्जीवनिकायबधानिवृने औद्देशिवेदनीयकमन्नेदप्रभवायाम (प्रश्न १ श्राश्र0 द्वार) पुखरूपा- कादिजोजिनि अब्रह्मचारिणि, स्था०१०म० । अविशिष्टकर्मयां बेदनायाम, स्त्री०। प्रज्ञा० ३४ पद। कारिणि, सूत्र०१ श्रु० १२ १०।। असायज्जण-अस्वादन-न० । अननुमनने, व्य०२ उ०। | असाहुकम्म-प्रसाधुकर्मन्-न । फ्रूरकर्मणि, स्त्र. १ श्रु० ५ अमा ( स्सा) यण-पाश्चायन-पुं०। प्रवर्षिसन्ताने, जं०७/ अ० १ ० । जन्मान्तरकृताऽगुभानुष्ठाने, सूत्र० १ श्रु० ५ वक। अ०२०। असायबहन-असातवहन- त्रिपुःखप्रचुरे, संथा। "नुजो असाहदिलि-असाधष्टि--पुं० । परतीधिकष्टी, व्य०४ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy