SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ लेश्या-कोश (घ) कषायश्लेषप्रकर्षाप्रकर्षयुक्ता योगवृतिलेश्या । -राज० अ६। सू७ । पृ० ६०४ ला १३ '६ विद्यानन्दि : कषायोदयतो योगप्रवृत्तिरूपदर्शिता। लेश्याजीवस्य कृष्णादिः षड्भेदा भावतोनधैः ॥ -श्लो० अ २ । सू ६ । श्लो. ११ । पृ ३१६ । ७ सिद्धसेन गणि: लिश्यन्ते इति लेश्याः, मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते एकीभवतीत्यर्थः । - सिद्ध० अ२। सू ६। पृ० १४७ द्रव्यलेश्याः कृष्णादिवर्णमात्रम् । भावलेश्यास्तु कृष्णादि वर्णद्रव्यावष्टम्भजनिता परिणाम कर्मबन्धनस्थिते. विधातारः, श्लेषद्रव्यवद् वर्णकस्य चित्राद्यर्पितस्येति, तत्राविशुद्धोत्पन्नमेव कृष्णवर्णस्तत्सम्बद्ध द्रव्यावष्टम्भादविशुद्ध परिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते। आगमश्चायं * 'जल्लेसाई दवाई आदिअन्ति तल्लेस्से परिणाम भवति (प्रज्ञा० लेश्यापदे) -सिद्ध० अ २। सू ६ । पृ० १४७ टीका ८ विनय विजय गणि: इन्होंने 'लेश्या' का विवेचन प्रज्ञापना लेश्यापद की वृत्ति को अनुसृत्य किया है निज का कोई विशेष विवेचन नहीं किया है शेष में वृत्ति की भोलावण भी दी है। लोद्र० स ३। गा २८४ ६ नेमिचन्द्राचार्य चक्रवर्ती : लिंपइ अप्पीकीरइ एदीए णियअपुण्णपुण्णं च । जीवोत्ति होदि लेस्सा लेस्सागुणजाणयक्खादा ॥४८८।। जोगपउत्ती लेस्सा कसायउदयाणुरंजिया होइ । तत्तो दोण्णं कजं बंधचउक्कं समुट्ठि ॥४८६।। * यह पद प्रज्ञापना लेश्यापद में नहीं मिला है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016037
Book TitleLeshya kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1966
Total Pages338
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy