SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १२ लेश्या - कोश " श्लीलम् लेश्यानामनुभागबन्धहेतुतया स्थितिबंधहेतुत्वायोगात् । अन्यच्च -कम्मैनिष्यन्दः किं कर्म्मकल्क उत कर्म्मसार: ? न तावत्कर्म्मकल्कः तस्यासारतयोत्कृष्टानुभागबन्ध हेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टानुभागबन्धहेतुः ? अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तर्हि कस्य कर्म्मणः सार इति वाच्यम् ? यथायोगमष्टानामपीतिचेत् अष्टानामपि कर्म्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्म्मसारपक्षमङ्गीकुर्महे ? तस्मात् पूर्वोक्त एव पक्षः श्रेया नित्यंगीकर्त्तव्यः । तस्य हरिभद्रसूरि प्रभृतिभिरपि तत्र तत्र प्रदेशे अंगीकृतत्वादिति । - पण० प १७ । प्रारम्भ में टीका (ख) उच्यते, लिप्यते - श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या । - पण्ण० प १७ । प्रारम्भ में टीका ३ उमास्वाति या उमास्वामी : 'तत्वार्थाधिगम' में कोई परिभाषा नहीं दी गयी है । स्वोपग्यभाष्य | इसमें भी लेश्या की कोई परिभाषा नहीं है । ४ पूज्यपादाचार्य : (क) भावलेश्या कषायोदयरंजिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते । - सर्व ० अ २ । सू ६ । इसको अकलंक ने उद्धृत किया है। * ५ अकलंक देव : - राज० अ २ । सू ६ । पृ० १०६ । ला २४ (क) कषायोदयरंजिता योगप्रवृत्तिर्लेश्या । - राज० अ २ । सू ६ | पृ० १०६ | ला २१ (ख) द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृह्यत आत्मनोभावप्रकरणात् । (ग) तस्यात्मपरिणामस्याऽशुद्धिप्रकर्षाप्रकर्षापेक्षया क्रियते । Jain Education International राज० अ २ । सू ६ । पृ० १०६ । ला २३ कृष्णादि शब्दोपचारः - राज० अ २ । सू ६ । पृ० १०६ । ला २८ For Private & Personal Use Only www.jainelibrary.org
SR No.016037
Book TitleLeshya kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1966
Total Pages338
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy