SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ( २६७ ) जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाशुप्पिया ! मम पुवि वा पच्छा वा ममएयरूवं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं लद्ध' पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भक्तिपुषगं गोयमातियाणं समणाणं निग्गंधाणं दिव्वं देविड्ढि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्ध नट्टविहं उवदं सित्तए । [ ५५ ] तर णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमट्ठ णो आढाति णो परियाणति तुसिणीए संचिट्ठति । [ ५६ ] तरणं से सूरियाभे देवे समणं भगवन्तं महावीरं दोच्चं पि तच्चं पि एवं बयासी 'तुम्भे णं भंते ! सव्वं जाणह [पृ० ११९ पं० ५ ] जाच उवदंसित्तर ति कट्टु समणं भगवन्तं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करिता वंदति नम॑सति वंदित्ता नर्मसित्ता उत्तरपुरत्थिमं दिसिभागं अवक्कमति अवक्कमित्ता वेड व्वियसमुग्धाएणं समोहणति समोहणित्ता सखिजाई जोयणाईं दण्डं निस्सिरति अहाबायरे० [पृ० ५६ पं० ३] अहासुहुमे० । दोच्खं पि विउब्वियसमुग्धापणं जाब बहुसमरमणिज्जं भूमिभागं बिउव्वति । से जहा नाम ए आलिंगपुक्खरे इ वा जाव मणीणं फासो [कं० ३३-४०] तस्स णं बहुसमरमणिजस्त भूमिभागस्स बहुमज्झदेस भागे पिच्छाघर मण्डवं विउव्वति अणेगखंभसयसं निबिड - बण्णओ-अन्तो बहुसमरमणिज्जं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं व विव्वति । तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठति [कं० ४१ ४३]। [ ५७ ] तप णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति करिता 'अणुजाणउ मे भगवं' ति कट्टु सीहासणवरगए तित्थयराभिमुद्दे संणिसण्णे । तए णं से सूरियाभे देवे तप्पढमयाए नानामणिकणग - रयणविमलमहरिहनिउणओवियमिसिमिलित विरतियमहाभरणकडगतुडियवर भूसणुजलं पीवरं पलम्बं दाहिणं भुयं पसारेति तओ णं सरिसयाणं सरितयाणं सख्वियाणं सरिसलावण्ण-रूष-जोब्वणगुणोववेयाणं एगाभरणचरणगहिणिजोभणं दुहतो संवेल्लियग्गणियत्थाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगय पलंबवत्थंत चित्तचिल्ललग नियंसणाणं एगावलिकण्ठरइयसोभंतवच्छ परिहृत्थभूसणाणं असयं णट्टसजाणं देवकुमाराणं णिगच्छिति । १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy