SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ( १२५ ) तेण कालेणं तेणं समएणं सामी समोसढे । परिसापज्जुवासइ ॥१३८॥ तएणं से उसभदत्ते माहणे इसीसे कहाए लद्ध? समाणे हट्ट x xx हियए जेणेव देवाणंदा माहणी तेणेच उवागच्छति, उवागच्छित्ता देवाणंदं माहणि एवं वयासी-एवं खलु देवाणुप्पिर ! समणे भगवं महावीरे आदिगरे जाव सवण्णू सव्वदरिसी आगासगरणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए. अहापडिरूवं xxx विहरइ । तं महप्फलं खलु देवाणुप्पिए ! तहारूवाणं अरहताणं भगवंताणं नामगोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदण-नमसण-पडिपुच्छणपज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिए ! समणं भगवं महावीरं वंदामो नमसामो xxx पज्जुवासामो एयणे इहभधे य परभवे य हियाए सुहाए खमाए निस्सेसाए अणुगामियत्ताए भविस्सइ॥१३९॥ ___तएणं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं बुत्ता समाणी हट्ट xxx हिथया करयल xxx कट्ठ उसभदत्तस्स माहणस्स एयम विणएणं पडिसुणेइ ॥१४॥ तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवर दुरूढे समाणे नियगपरियालसंपरिखुडे माहणकुंडग्गामं नगरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्तादीए तित्थकरातिसए पासइ, पासित्ता धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पञ्चोरुहइ, पञ्चोरुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ; तंजहा xxx एवं जहा बिइयसए जाच तिविहाए पज्जुवासणयाए पज्जुवासइ ॥१४५॥ तपः णं सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पञ्चोरुहति, पच्चोरुहित्ता बहहिं खजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छइ xxx जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता, वंदह, नमसइ, वंदित्ता नमसित्ता उसभदत्तं माहणं पुरओकटु ठिया चेव सपरिवारा सुस्सूसमाणी नमसमाणी अभिमुहा विणएणं पंजलिकडा पज्जुवासइ ॥१४६॥ -भज श ६/3 ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy