SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ( ६५ ) केवलज्ञानिनः सप्तशतसंख्याश्च तत्समाः । मुनयो विक्रियद्धर्याढ्याः स्युः शतानि नवास्य च ॥ २१० ॥ चतुर्थज्ञानिनः पूज्याः शतपश्ञ्चप्रमाः प्रभोः । चतुःशतप्रमाणा भवन्त्यनुत्तरवादिनः ॥ २११ ॥ सहस्राणि चतुर्दश । रत्नत्रितयभूषिताः ॥ २१२ ॥ सर्वे पिण्डीकृताः सन्ति संयताः श्रीवर्धमानस्य (ख) शतानि त्रीणि पूर्वाणां धारिणः शिक्षकाः परे । शून्यद्वितयरन्ध्रादिरन्थ्रोक्ताः सत्यसंयमाः ॥ ३७५ ॥ त्रिज्ञानलोचनास्त्रिशताधिकम् । सप्तशतानि परमेष्ठिनः || ३७६ ॥ सहस्रमेकं पश्चमावगमाः - वर्धमानच० अधि १६ / श्लो २०८ से २१२ शतानि शतानि पञ्च वया विक्रियद्धिविवर्द्धिताः । संपूज्याश्चतुर्थज्ञानलोचनाः ॥ ३७७ ॥ संप्रोक्तास्तत्रानुत्तरवादिनः । चतुःशतानि चतुदर्शसहस्राणि पिण्डिता: पिण्डिताः स्युःर्मुनीश्वराः ॥ ३७८ ॥ Jain Education International - उत्तपु० पर्व ७४ / श्लो ३७५ से ३७८ (ग) एयारह गणहर तहो जायई, इंदभूइ धुरि धरि तणुकायइं बहरहँ तिसयां हय हरिसई, सिक्खई णवसयाई णवसहसई अवहिणाणि तेरहसयमुणिवर, तुरियणाणि पंचसय दियंवर केवलणाणि तव्यसंखासय विकिरियारिद्धिहरहँ णवसय । वारियाई वाइदह कालई, सयलाई उदह सहसइं मिलियह - वड्ढच० संधि १० / कड ४० भगवान महावीर के संघ में ग्यारह सुप्रसिद्ध गणधर हुए। उन सब में इन्द्रभूति गौतम सर्वप्रथम धुरंधर थे । हर्ष राग रहित - गंभीर तीन सौ पूर्वंधर थे । नौ हजार नौ सौ शिक्षक ( - चरित्र की शिक्षा देनेवाले ) थे । तेरह सौ अवधि ज्ञानी मुनिवर तथा पाँच सौ मनःपर्यव शानी दिगम्बर मुनि थे । केवल ज्ञानी मुनि तत्त्वशत संख्या अर्थात् सात सौ थे । विक्रिया ऋद्धिषारी मुनि नौ सौ तथा वादि गजेन्द्र ( वाद ऋद्धि के धारक ) मुनियों की संख्या चार सौ थी । इस प्रकार कुल चौदह सहस्र ( एवं ग्यारह ) सुनि वीर भगवान के संघ में थे । For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy