SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) (ख) तेणं कालेणं तेणं समरणं समणस्स भगवओ महावीरस्स इंदभू इपामोक्खाओ चोदस समणसाहसीओ उक्कोसिया समणसंपया होत्था । - कप्प० सू० १३३ ( पृष्ठ ४ ) (JT) (घ) धर्म देशनाममृतोपमाम् । श्रीवीरस्वामिनो आवम्याचम्य स सुधीरात्मानं पर्यपाचयत् ॥ ४३४ ॥ एवमाकेवलज्ञानोत्पत्ते विहरतो महीम् । बभूवेति परीवारः स्वामिनश्वर मार्हतः || ४३५ ।। समजायन्त साधूनां सहस्राणि चतुर्दश । श्रमण भगवान् महावीर के १४००० हजार साधु थे । चुलसी व सहस्सा एगंच दुवे य तिणि लक्खा | चोदस् य सहस्साइ जिणाणं जइसीससंगहपमाणं || अज्जासंगहमाणं उस भाई अतो वोच्छं ॥ २८१ ॥ भगवान की शासन संपदा ऋषियों की— साधुओं की - त्रिशलाका० पर्व १० ( सर्ग १२ ) श्रमणानाम् xxx 1 मलय टीका - भगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि भगवतो महावीरस्य चतुर्द्दशसहस्राणि, एतद्यतिशिष्य संग्रहप्रमाणं जिनानाम्ऋषभादीनां यथाक्रममवसातव्यं । श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाणि चतुईश श्रमणसहस्त्राणि १४००० एन्तो उवरिरिसिसंखं - आव० निगा २७८ / पूर्वार्ध २८१ भणिस्सामि । उसीदिसहस्लाणि रिसिप्पमाणं हुवेदि उसहजिणे ।। १०९२ ॥ सुव्वदणमिणेमीसं कमसो पासम्मि वड्ढमाणम्मि | तीसं वीद्वारस सोलसवोइस सहस्वाणि ॥ Jain Education International - आव० निगा २८६ / मलय टीका -तिलोप० अघि ४/गा १०६२, ६७ भगवान ऋषभदेव तीर्थंकर के समय में ऋषियों का प्रमाण ८४००० हजार था । वर्धमान स्वामी के समय १४००० हजार ऋषि - साधु थे । For Private & Personal Use Only www.jainelibrary.org
SR No.016034
Book TitleVardhaman Jivan kosha Part 3
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1988
Total Pages532
LanguageHindi
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy