SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन - कोश २३ साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धम्मं जिनप्रणीतमेव, धर्माक्षिप्रांश्च प्राणिन: उपस्थितान् ददाति साधुभ्यः शिष्यानिति, 'तित्थगरो को इह भरहे' त्ति, तइ व्याचिख्यारूपाऽह अह भइ नरवरिंदो ताय ! इमीसित्तिआइ परिसाए । अन्नsa कोऽवि होही भरहे वासम्मि तित्थयरो ? ।। ४४ ।। ( मूल भाष्य ) मलयटीका - अत्रान्तरे अथ भणति नरवरेन्द्रः - तातू ! अस्याः एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरः अस्मिन भारते वर्षे, भावार्थस्तु सुगम एवेति गाथार्थः ॥ तत्थ मरीई नामा आइपरिव्वायगो उसभनत्ता । सज्झायज्झाणजुओ एगंते झायइ महप्पा || ४२२ ।। मलयटीका तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजकः आदिपरिव्राजकः प्रवर्त्तकत्वात्, ऋषभनता पौत्रक इत्यर्थः, स्वाध्याय एव ध्यानं२ तेन युक्तः एकांते ध्यायति महात्मेति । तं दाइ जिणिदो एवं नरिंदेण पुच्छिओ संतो | धम्मवरचक्कत्रट्टी अपच्छिमो वीरनामुत्ति ।। ४२३ ।। टीका - गमनिका - भरतपृष्ठो भगवान् 'नं' मरीचि दर्शयति जिनेंद्रः एवं नरेन्द्रण पृष्टः सन् धर्म्मवर - चक्रवर्ती पश्चिमो वीरनामा भविष्यती ' । तथा - आइगरु दसाराणं तिविट्ठ, नामेण पोअणाहिवई । पियमित्तचक्कवट्टी मूआइ विदेहवासम्मि || ४२४ ।। टीका - गमनिका - आदिकरो दसाराणं (दशाराणां ) त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिर्भविष्यतीति । क्रिया, तथा प्रियमित्रनामाचक्रवर्त्ती मूकायां नगर्यां विदेहवासंमि त्ति महाविदेहे भविष्यतीति । तं वयणं सोऊण राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ ।। ४२५ ।। टीका- गमनिका - तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि शरीरे यस्य तथाविधः, अभिवन्द्य पितरं तीर्थकरं मरीचि अभिवन्दको याति पाठान्तरं वा 'मिरी " अभिवंदिडं जाई' त्ति मरीचि याति किमर्थम् ? - 'अभिवंदिउ, अभिवन्दनायेत्यर्थः, यातीति वर्त्तमानकालनिर्देशस्त्रिका लगोचरसूत्रप्रदर्शनार्थ इति गाथ थः । सो विणण उवगओ काऊण पयाहिणं च तिक्खुत्तो | वंद अभित्तो इमाहिं महराहि वग्गूहिं ॥ ४२६ ।। टीका - स भरतः विनयेन करणभूतेन मरीचिसकाशमुपगतः सन् कृत्वा प्रदक्षिणां च 'तिक्खुन्तो' त्ति त्रिकृत्वः तिस्रो वारा इत्यर्थः वन्दते, अभिष्टुतवान्, एताभिर्मधुराभिर्वगुभिर्व । ग्भरिति गाथार्थः । लाभा हु ते सुद्धा जंऽसि तुमं धम्मचक्कवट्टीणं । हो हिसि सचउदसमो अपच्छिमो वीरनामुन्ति ॥ ४२७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy