SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन - कोश मरोचि के इस प्रकार के नवीन द्वेष को देखकर सब लोग उसे धर्मं पूछने लगे । फलस्वरूप मरीचि जिनेश्वर द्वारा कथित धर्म कहने लगा । पुनः लोग उसे पूछने लगे कि तु उस साधु धर्म का आचरण क्यों नहीं करते हो ? प्रत्युत्तर में मरीचि कहने लगा कि उस मेहभार जैसे साघु धर्म को वहन करने के लिये मैं समर्थ नहीं हूं । स्वय के धर्म के व्याख्यान से प्रतिबोध को प्राप्त जो भव्य होता उसे ऋषभनाथ भगवान् के पास जाने के लिए प्रेरित करता अर्थात् शिष्यरूप में उन्हें समर्पित कर देता। ऐसा आचार वाला मरीचि भगवान् के साथ विहार करता रहता । XXX भगवता च सह विजहार तं च साधुमध्ये विजातीयं दृष्टवा कौतुकाल्लोकः पृष्टवान्, तथा चाह (घ) अह त पागडरूवं दट्टु पुच्छेइ बहुजणो धम्मं । कहइ जईणं तो सो विभालगे तस्य परिकहणा || ३८८ || मलय टोका - अथ तं प्रविजातीयत्वात् दृष्ट्वा पृच्छति बहुजनो धम्मं, कथयति यतोनां सम्बन्धिभूतं क्षान्त्यादिलक्षणं ततोऽसाविति, लोका भणन्ति - यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे, तस्त्र परिः- समन्तात् कथना परिकथना श्रमगाः त्रिदंडविरता इवादिलक्षगा पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः पाठान्तरं वा 'अहं तं पागडल् द डं. पुच्छिं बहुजणो धम्मं । कहती सुजतीणं सो विद्यालणेतस्स परिकहणा । प्रवर्त्तत इति गाथार्थः । धम्मका अक्खित्त उवट्टिर देइ भगवओ सोसे । गामनगरागराई विहरइ सो सामिया सद्भि || ३६० || माटोका - धर्मकथा क्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान् ग्रामनगरादोन विहरति स स्वामिना सार्द्धं, भावार्थः सुगमः । इत्थं निर्देशन योजनं पूर्ववद् ग्रन्थकारवचतत्वाद्वा दोष इति गाथार्थः । अन्यदा भगवान् विहरमाणो अष्टापदमनुप्राप्तवान् तत्र च समवसृतः भरतोऽपि भ्रातृप्रत्रज्याकर्णनात् सज्जातमनस्तापोवृतिं चक्र े कदाचिद्भोगादीन् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैर्निराकृत श्चिन्तयामास एतेषामेदानीं परित्यक्तपङ्गानां आहारदानेपि तावद्वतानं करोमीति पंचभिः शकद्वारा तैर्विचित्रमाहारमानाय्योपनि न्याधाकमहितं च न कल्पते यतीनामिति प्रतिषिद्वैकृतकारितेनान्येव निमन्त्रितवान्, राजपिण्डोऽव्यकल्पनोयइति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परिक्षक इति सुतरामुमाथितो बभूव तमुन्माथितं विज्ञाय देवराट्ाच्छो कोपरान्तये भगवन्तमव पप्रच्छ - कतिविधः अवग्रह इति । - आव० निगा ३८८, ३६० पुच्छंतान कई वट्ठिए देइ साहुणो सीसे । गेलन्नेऽपडियरणं कविला । इत्थंपि इहयंपि ॥ - आव निगा ४३७ मलय टीका- गमनिका - पृच्छतां कथयति उपस्थितान् ददाति साधुम्यः शिध्यान, ग्लानले उप्रतिजागरणं, कपिल ! अत्रापि इहानि । भावार्थ स हि प्राग्वर्णितस्वरून मरोचिर्भगवति निवृ से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy