SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन - कोश १५ (ज) आद्य समवसरणे ऋषभस्वामिनः प्रभोः । पितृभ्रात्रादिभिः सार्धं मरीचिः क्षत्रियो ययौ ॥ २८ ॥ महिमानं प्रभोः प्रेक्ष्य क्रियमाणं स नाकिभिः । धर्म चाकर्ण्य सम्यक्त्वलव्धधीव्रं तमाददे ॥ २६॥ सम्यग्ज्ञातयतिधर्मः स्वशरीरेऽपि निःस्पृहः । त्रिगुप्तः पंचसमितिर्निष्कषायो महाव्रती | ३०|| स्थविराणां पुरोऽङ्गानि पठन्नेकादशापि हि । ऋषभस्वामिना सार्धं मरीचिर्व्यहरच्चिरम् ||३१|| - त्रिशलाका० पर्व १० | सर्ग १ | एक समय श्री ऋषत्रदेव के प्रथम प्रभु की महिमा देखकर और धर्मं को समवसरण में पिता तथा भाइयों के साथ में मरीचि भी गया । वहाँ देवकृत सुनकर सम्यक्त्व को प्राप्त हुआ । फलस्वरूप उसने तत्काल चारित्रग्रहण किया | सम्यग् प्रकार यतिधमं को जानकर स्वयं के शरीर में भी निःष्पह होकर त्रिगुप्ति और पंच समिति को धारण कर और कषाय को छोड़ते हुए महाव्रतो मरीचि मुनि स्थविर साधुओं के पास एकादश अंग का अभ्यास किया। अनुक्रम से भगवान् ऋषभदेव के साथ विहार करने लगा । (झ) अत्थेह भारते क्षेत्रे देशोऽस्ति कोशलाभिघः । आर्यखण्डस्य मध्यस्थ आर्याणां मुक्तिकारणः ॥ ५० ॥ इत्यादिवर्णनोपेतस्यास्य देशस्य मध्यगा । विनीतास्ति पुरी रम्या विनीतजनसंभृता ।। ५६ ।। योजनानां नव व्यासायामा द्वादशयोजनैः । प्रीतिकरा सुरादीनां तरां किं वर्ण्यते हि सा ||२६|| बभूवास्याः पतिः श्रीमान् प्रथमश्चक्रवर्तिनाम् । आदि सृष्टिविधातुस्तुम्ग्ज्येष्ठो हि भरताभिधः ६४ || + + + + तस्य पुण्यवतो देवी पुण्यादासीत्सुखाकरा । पुण्याढ्या धारिणीसंज्ञा दिव्यलक्षणलक्षिता ||६८|| तयोः स स्वर्गश्च्युत्वा पुरूरवाचरोऽमरः । सूनुर्मरीचिनामाभूद् रूपादिगुणमंडितः ॥६६॥ + + + सक्रमाद् वृद्धिमासाद्य स्वयोग्यान्नादिभूषणैः । पठित्वानेकशास्त्राणि प्राप्य स्वयोग्यसंपदः ||७०|| सार्ध' fraामहेनैव स्वस्य पूर्वशुभार्जितान् । अन्वभूद् विविधान् भोगान् वनक्रीड़ादिभिः सह ||७१ कदाचिद् वृषभः स्वामी देवीनर्तनदर्शनात् । विश्व भोगाङ्गराज्यादौ लब्ध्वा संवेगमूर्जितम् ॥७२ शिबिक गत्वा वनं शक्रादिभिः समम् । जग्राह संयमं त्यक्त्वा द्विधा संगान् स्वमुक्तये ||७३ || तदा कच्छादिभूपालैः स्वामिभक्तिपरायणैः चतुः सहस्रसंख्यानैः केवलं स्वामिभक्तये ||७४ || समं मरीचिरण्याशु द्रव्यसंयममाददे । नग्नवेषं विधायाङ्ग स्वामिवन्मुग्धधीस्ततः ॥७५ || - वीरच० अधि २ इस भरतक्षेत्र के आय खण्ड के मध्य में कोशल नाम का एक देश है, जो आर्य पुरुषों को मुक्ति का कारण है । उस कोशल देश के मध्य में विनीता नाम की एक रमणीक पुरी है, जो विनीतजनों से परिपूर्ण हैं । वह पुरी नौ योजन चौड़ी है और बारह योजन लम्बी है। अधिक क्या वर्णन करें, वह नगरी देवादिकों को भी अत्यन्त आनन्द करने वालो है । उस विनीता नगरी का अधिपति श्रीमान् भरत नरेश हुआ, जो चक्रवर्तियों में प्रथम था और आदि • सुष्टि-विधाता वृषयदेष- ऋषभदेव का ज्येष्ठ पुत्र था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy