SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ .०१ भगवान् महावीर का जीवग्रामचिंतक- नयसार भिल्ल-पुरुरवाभिल्ल के भव में पूर्वभव में प्रथम सम्यक्त्व प्राप्त(क) मलयटीका-xxx एतच्च सर्व भगवन्महावीरलक्षणद्रव्याधीनमतस्तस्यैव प्रथमतो मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह पंथ किर देसित्ता साहूणं अडवि विप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ॥१४३।। टीका-पंथानं 'किले' त्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः, सूत्र षष्ठी प्राकृतत्वात् ‘अडवि' त्ति प्राकृत्वादेवात्र सप्तम्या लोपः अटव्यां पथो विप्रनष्टेभ्यः-परिभ्रष्टेभ्यः पुनस्तेभ्यः एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्द्धमानस्येति गाथाक्षरार्थः -आव० निगा० १४३ अटवी में पथभ्रष्ट साधओं को देशना श्रवण करने से भगवान महावीर के जीव को मिथ्यात्वादि से थिर्गमन होकर, सभ्यक्त्व की पहली बार प्राप्ति हुई। (ख) कथानकादवसेयः, तेच्चदम्-अवरविदेहे एगम्मि गामे बलाहितो, सो य रायाएसेण सगडाणि गहाय दारूनिमित्त महाडविं पविट्ठो, इतो य साहुणो मग्गं पवन्ना सत्येण समं वच्चंति, सत्थे आवासिए भिक्खं पविट्ठा, सस्थो गतो, ते मग्गतो पहाविया, अयाता संहा, मृढदिसा पथं अयाता तेण अडविपंथेण मज्झण्हदिवसकाले तण्हाए छुहाए य पारद्धा तं देसं गया जत्थ सो सगडसंनिवेसो, सो य बलाहिओ ते पासित्ता महंतं संवेगमावण्णो भणइ-अहो ! इमे साहुणो अदेसिया तवस्सिणो अडविमणुपविठ्ठा, तेसिं सो परमभत्तीए विउलं असणपाणं दाऊण आह-एह भगवं । जेण पंथे समवतारेमि, पुरतो संपत्थितो, ताहे तेऽवि साहुणो तस्सेव मग्गेण अणगच्छन्ति, ततोगुरू तस्स धम्म कहेउमारद्धो, सो तस्सुवगतो, ततो पंथं समोयारित्ता नियत्तो, ते पत्ता सदेसं, सो पुण अविरयसम्मट्ठिी कालं काऊण सोहम्मे कप्पे पलितोवमहिइतो देवो जातो ।। एतदेवोपदर्शयन् गाथाद्वयमन्तर्भाष्यकृदाह अवरविदेहे गामस्स चिंतगो रायदारूवणगमणं । साहू भिक्खनिमित्त सस्था हीणे तहिं पासे ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy