SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ वर्धमान जोवन-कोश १३१ ठितीण सेट्ठा लवसत्तमा वा, सभा सुहम्मा व सभाण सेट्ठा । णिव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमस्थि णाणी ॥ -सूय श्रु १ । अ६ । गा २४ । पृ० ३०३ टीका-स्थितिमतां मध्ये यथा 'लवसत्तमाः' पंचानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः मा: +++ । सभानां च पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छष्ठा बहुभिः क्रीडास्थानैरुपेतत्वात्तथा सर्वेऽपि धर्मा: 'निर्वाणश्रेष्ठाः' मोक्षप्रधाना भवन्ति, कुप्रावनिका अपि निर्वाणफलमेव स्वदर्शनं । यतः एवं 'ज्ञातपुत्रात्' वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात् 'पर' प्रधानं अन्यद्विज्ञानं नास्ति. व भगवानपरज्ञानिभ्याऽधिकज्ञानो भवतीति भावः। । जैसे स्थिति में लवसप्तमदेव-पंचानुत्तर-विमान-वासीदेव श्रेष्ठ है, सर्वसभाओं में सौधर्म सभा तथा सर्व में निर्वाण श्रेष्ठ है वैसे ही ज्ञातपुत्र महावीर से अन्य कोई ज्ञानी नहीं है। पुढोवमे धुणती विगयगेही, ण सणिहिंकुव्वइ आसुपण्णे । तरिउ समुदं व महाभवोघं, अभयंकरे वीर तचक्खू -सूय० श्रु • १/१ ६ / गा २५ / पृ० ३०३ अ. टीका-स हि भगवान् यथा पथिवी सकलाधारा वतते तथा सर्वसत्त्वानामभयप्रदानतः सदुपदेशजहा सत्त्वाचार इति. यदि वा-यथा पृथ्वो सर्व सहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा-विगता प्रलीना स बाह्याभ्यन्तरेषुवस्तुषु गाय मभिलाषो यस्य स विगत गृद्धिः, तथा सन्निधानं सन्निधिः, स च द्रव्य सन्निधिःनात्यहिरण्यद्विपदचतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि धि न करोति भगवान. तथा 'आशुप्रज्ञः' सर्वत्र सदोषयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थच्छित्ति विधत्ते, स एवम्भूतः तरित्वा समुद्रमिवापारं 'महाभवौघ" चतुर्गतिक संसारसागरं बहुव्यसनासर्वोत्तमं निर्वाणमासादितवान् पुनरपि तमेव विशिनष्टि-'अभयं' प्राणिनः प्राणरक्षारूपं स्वतः रच सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्मविशेषेणेरयति-प्रेरयतीति वीरः तथा नंतम्' अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्त चक्षुरिव चक्षुः-केवलज्ञानं यस्य स तथेति ।। । जैसे पृथ्वी सर्व पदार्थों को आधारभूत है-ऐसी उपमा वाले श्री महावीर प्रभु अष्ट प्रकार के कर्मों को करते थे और वे विगत गृद्धि थे और वे केवलज्ञानी किंचिन्मात्र संचय नहीं करने वाले थे। और अनन्त ज्ञान पक्षवाले श्री महावीर प्रभु भवोध रूपी समुद्र को तीरकर सर्वजीवों का भय दूरा करने वाले थे।) कोहं च माणं च तहेव माय, लोभं चउत्थं अज्झत्तदोसा । एताणि चत्ता अरहा महेसो, ण कुव्वई पाव ण कारवेइ ॥ -सूय० श्रु १ । अ६ । गा २६ । पृ० ३०४ टीका-++ + क्रोधादयः कषाया: कारणमत एतान् अध्यात्म-दोषांश्चतुरोऽपि क्रोधादीन् कषायान् + + + परित्यज्य असौ भगवान् ‘अर्हन्' तीर्थकृत् जातः, तथा महर्षिः, एवं परमार्थतो महर्षि। कत्वं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथान स्वतः 'पाप' सावद्यमनुष्ठानं कशेति नाप्यन्यैः कारयतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy