SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १२६ वर्धमान जीवन-कोश टीका-xxx। स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानित्वात् जानातीतिप्रज्ञः स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञानेनार्थान परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण संबंधः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा-संसारार्णवपतितानां सदुपदेशप्रदानत आश्वासहेतुत्वात् द्वीप इव द्वीपः स एवम्भूतः संसारोत्तारणसमर्थ 'धर्मः' श्रुतचारि. बाख्यं सम्यक् इतं-गतं सदनुष्ठानतया रागद्वेषरहितत्वेन समतया वा, तथा चोक्तम्-"जहापुण्णस्स कथइतहा तुच्छस्स कत्थई" इत्यादि समंवा धर्मम्उत्-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति । ऊर्ध्व, अधो और तिर्यक् दिशा में त्रस और स्थावर प्राणी रहे हुए है उनको सम्यग् जानने वाले श्री महावीर देवने नित्य, अनित्य, द्रव्य, पर्यायादि भेदों से दीपक-द्वीप समान समता धर्मे कहा है। (ग) से सव्वदसी अभिभूयणाणी, पिरामगंधे धिइमं ठियप्पा । अणुत्तरे सव्वजगसि विज्ज, गंथा अतोते अभए अणाऊ॥ -सूय० श्रु १ । अ६ । गा ५। पृ० ३०१ टीका-'स' भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुशीलमस्य स सर्वदर्शी, तथा अभिभूय पराजित्य मत्यादीनि चत्वार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी । xxx | श्री पीय प्रभु-सवं लोक के देखने वाले, बावीस परीपह के सम्मुख हो--उनको जीतकर केवल ज्ञानी बने । मूल और उत्तम गुणों को विशुद्ध पालने वाले, धैर्यवंत, स्थिरात्मा, प्रधान, सर्वजगत में निरुपम ज्ञाता, बाह्याभ्यंतर प्रन्थि से रहित, सप्त प्रकार के भय से रहित तथा आयुकम से रहित थे। (घ) से भूइपण्णे अणिएयचारी, ओहंतरे धीरे अणंतचक्खू। अणुत्तरं तवति सूरिए वा, वइरोयणिदे व तमं पगासे ॥ -सूय• श्र• १ । अ६ । गा ६ । पृ० ३०१ टीका-xxx । यथा-सूर्यः 'अनुत्तर' सर्वाधिकं तपतिन तस्मादधिकस्तापेन कश्चिदस्ति,एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वेरोचनः' अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति । वीर प्रभु-भूतिप्रज्ञ अर्थात् अनंत ज्ञानी तथा अप्रतिबंध बिहारी थे, भवोध तीरने वाले, धीर ज्ञान रूप चक्षु के धारक थे। -जैसे सूर्य सबसे अधिक तपता है-वैसे ही भगवान् ज्ञान करके उत्तम थे। जेसे अग्नि अन्धकार को नाशकर अधिक प्रकाश करती है वैसे ही महावोश-यथावस्थित पदार्थ के प्रकाशक थे।(च) अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे इंदेव देवाण महाणुभावे, सहस्सणेता 'दिविणविसिह' ॥ -सूय० शु. १ । अ६ । गा ७ । पृ० ३०२ टीका-नास्योत्तरोऽस्तीत्यनुत्तरस्तभिममनुत्तरं धर्म 'जिनानाम्' ऋषभादितीर्थकृतां संबंधिनमयं मुनिः श्रीमान वर्धमानाख्यं 'काश्यपः' गोत्रोण 'आशुप्रज्ञः, केवलज्ञानी उत्पन्नदिव्यज्ञानो 'नेता' प्रणेतेति, xxx। यथा चेन्द्रो 'दिवि' स्वर्ग देवसहस्राणां 'महानुभावो' महाप्रभाववान् xxx तथा 'नेता' प्रणायको 'विशिष्टो' रूपबलवर्णादिभिः प्रधान एवं भगवानपि सर्वभ्यो विशिष्टः प्रणायको महानुभावश्चेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy