SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन - कोश ७६ यावज्जीवन इस प्रकार उत्कृष्ट रीति से सभी व्रत समूह का संन्यास सहित पालन कर और अंत में समाधि के साथ प्राणों का त्याग कर वह सिंह व्रतादि पालन करने से उत्पन्न हुए पुण्य के फल से सौधर्मं नामक कल्प में सिंह केतु (हरिध्वज) नाम का महाऋद्धि वाला महान् देव हुआ । .२५ कनकोज्ज्वल राजा- -कनकप्रभ राजा (क) अथ प्राग्धातकीखण्डे विदेहे पूर्वसंज्ञके । देशोऽस्ति मंगलावत्याख्येयमाङ्गल्यकारकः ।। ७२ ।। विजयार्धाद्रिर्गव्यूत्येकशतोन्नतः । भाति कूट जिनागार वनश्रेणिपुरादिषु ।। ७३ ।। कनकप्रभम् । राजते कनकप्राकारप्रतोली जिनालयैः ॥ ७४ ॥ तन्मध्ये तस्याद्ररुत्तरश्रेण्यां नगर पतिः कनकपुङ्खाख्यस्तस्यासीत् खेचराधिपः । प्रिया कनकमालाख्यास्याभवत् कनकोज्ज्वला ॥७५॥ तयोश्च्युत्वा स सौधर्मात् सिंहकेतुसुरः शुभात् । कनकोज्ज्वलनामाभूत् सुनुः कनककोन्तिमान् ।। ७६ ।। x x X ततोsस्मै यौवने तातो विवाहविधिना मुदा । कन्यां कनकवत्याख्यां ददौ गृहिवृषाये ॥ ८१ ॥ अन्येद्य ुर्भार्यया सार्धं कुमारः क्रीडितुं ययौ । महामेरु जिनार्चादीन् वन्दितु ं च शुभाय सः ॥ ८२ ॥ तत्र वीक्ष्यावधिज्ञानवीक्षणं मुनिपुङ्गवम् । नभोगाम्याद्यनेकद्धिभूषितं त्रिः परीत्य सः ॥ ८३ ॥ प्रणम्य शिरसाप्राक्षीद्धर्मार्थीति तदाप्तये । भगवन्मेऽनघ धर्मं ब्रूहि येनाप्तते शिवम् ॥ ८४ ॥ आकर्ण्य तद्वचो योगी जगावित्थं तदीप्सितम् । दक्ष त्वमेकचित्तेन शृणु धर्मं दिशाम्यहम् ।। ८५ ।। X X X विचिन्त्येति हृदा घीमांस्त्यक्त्वा बाह्याभ्यन्तरोपधीन् । पिशाचीमिव तां कान्तां वाराध्य यतिसत्क्रमौ ॥ १०३ ॥ मनोवाक्कायसंशुद्धया प्रवर्ज्या त्रिजगन्नुताम्। जग्राह मुक्तये सारां स्वमुक्तिसुखमातरम् ॥ १०४ ॥ X X X तपोत्रतर्जिता येन स्वर्गे लान्तवनामनि । महर्द्धिकोऽमरो जातोऽनेक कल्याणभूतिमाक् ॥ ११३ ॥ - वीरवर्धमानच० अधि ४ (ख) ततो द्विसागरायुको निर्विष्टामरसौख्यकः । निष्क्रम्य धातकीखंडपूर्वमंदर पूर्वगे ।। २२० ।। विदेहे मंगलावत्यां विषये खेचराचले । परार्ध्यमुत्तरश्रेण्यां नगरं कनकप्रभम् ॥ २२१ ॥ पतिः कनकपुङ्खाख्यस्तस्य विद्याधराधिपः । प्रिया कनकमाला भूत्तयोस्तुक्कन को ज्ज्वलः ॥ २२२ ॥ सार्धं कनकवत्यासौ मन्दरं क्रीडितुं गतः । समोक्ष्य प्रियमित्राख्यमवधिज्ञानवीक्षणम् ॥ २२३ ॥ प्रदक्षिणीकृत्य कृती कृतनमस्कृतिः । ब्रूहि धर्मस्य सद्भावं पूज्येति परिपृष्टवान् ॥ २२४ ॥ X X X इत्यवोदसौ सोऽपि निधाय हृदि तद्वचः । तृषितो वा जलं तस्मात् पीतधर्मरसायनः ॥ २२८ ॥ भोगनियोगेन दूरीकृतपरिग्रहः । चिरं संयम्य संन्यस्य कल्पेऽभूत् सप्तमेऽमरः ॥ - उत्तपु० पर्व ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy