SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन कोष चन्द्रन्द्रनीलवर्णाङ्गौ दीप्तिकांतिकलाङ्कितो | न्यायमार्गरतौ दक्षौ सप्रतापौ श्रुतान्वितौ ॥ ६४ ॥ खभूचर सुराधीशैः सेव्यमानपदाम्ब दिव्याभरणमंडितौ ।। ६५ ।। क्रमात्सद्योनं संप्राप्तपरमोदयौ || ६६ ॥ महाविभवसंपन्नौ प्राय लक्ष्मीक्रीडागृहोपमौ । प्राङ महापुण्यपा दिव्य भोगोपभोगाढ्यौ दानादिगुणशालिनौ । इन्द्वादित्याविव भातस्तावाद्यौ रामकेशवौ ।। ६७ ।। - वीरवर्धच० अधि ३ (घ) तत्रषोडशवाराशिमानमेयायुषौ चिरम् भोगान्भुक्त्वा ततश्च्युत्वा द्वीपेऽस्मिन्नेव भारते ।। ११६ ।। सुरम्यविषये रम्ये पोदनाख्यपुरे नृपः । प्रजापरिमहाराजोऽजनि देवी जयावती ॥ १२० ।। तस्यासीदनयोः सूनुः पितृव्या विश्वनन्दिनः विजयाख्यस्ततोऽस्य व विश्वनन्द्यप्यनन्तरम् ।। १२१ ।। मृगावत्यामभूत् पुत्रस्त्रिपृष्ठो भाविचक्रभृत् । त्रिखण्डाधिपतित्वस्य स पूर्वगणनां गतः ।। १२२ ।। उद्गमेनैव निघूतरिपुचक्रोऽयमक्रमात् । अर्कस्येव प्रतापोऽस्य व्याव्य विश्वमनुस्थितः ।। १२३ ।। अनन्य गोचरा लक्ष्मीरसंख्येय समाः स्वयम् । इममेव प्रतीक्ष्यास्त गाढौत्सुक्याध चक्रिणम् ।। १२४ ।। लक्ष्मीला नमेवास्य चक्र' विक्रमसाधितम् । मागधाद्यमरारक्ष्य ससमुद्र महीतलम् ॥ १२५ ॥ सिंहशौर्योऽयमित्येषोऽशेमुषी कैरभिष्टुतः ॥ कि सिंह इवनिर्धीको नमितामरमस्तकः ।। १२६ ।। जित्वा ज्योत्स्नां मितक्षेत्रीं वृद्धिहानिमतीं चिरम् । कीर्तिरस्या खिलं व्याप्य ज्ञातिर्वा वेधसः स्थिताः॥ १२७॥ - उत्तपु० पर्व ७४ (च) इत्थंतरि अइ-विस्थिन्न खेत्ति तरु- गिरि-सुरु- पूरिय-भरह खेत्ति । सुरणामेण देसु गोहण-भूसिय-काणण-पए । णिवस X ÷ तत्थस्थि विलु पुरु पोयणक्खु । सुरपुरु व सुमोहिय-सुरयणक्खु ॥ X X तहि असिवर निरसिय-रिङ · कवाल । नामेण पयावर भूमिपालु | X X नामेण जयावइ पढम भज्ज । तहु अवर मयावर हुअसलज्ज | आय दोहिम सोइ केम । तिणयणु गंगा गौरीहिं जेम | Jain Education International + X + + अवयरिवि सदवासहो सरूउ हुउ पढमु विजउ निवइहे तणू | सो जाउ जयावइ हरिस हेउ जो चिरु मगहाहिउ गुण- णिकेउ । धत्ता - जिह नियम जमेण साहु समेण उववणु कुसुमचरण | पाउसु कंदेश नहु चंद्रेण हि सोहिउ कुलुतेण । For Private & Personal Use Only - वड्ढमाणच० संधि ३ / कड२१ - वड ढमाणच० संधि ३ / कड़ २२ www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy