SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वर्धमान जीवन कोश (घ) अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे पोयणपुरं णामं णयरं । तत्थ य राया पसाहियासेसदिसा बलओ पयावई णामेणं परिवसइ । तस्स य महादेवी सवंगसुंदरी मिगावई णाम, अविय +++ एवंच राइणो विसयसुहमणुहवन्तस्स अइक्कंतो कोइ काले । ___ अण्णया य मिरिइजीवो संसारमाहिडिऊण अणंतरमवे महासुक्काओ चुओ इमोए गम्भम्मि समुप्पण्णो। दिट्ठा य तीए रयणीए सत्त महासुमिणा। साहिया दइयस्स । तेण वि समासासिया पुत्तजम्मेणं। तओ पुण्णेसुण वसुमासेसु अट्टहमेसु राईदिएसु सुहसुहेणं दारयं पसूया। कयंवद्वावणयं मुक्काणि सव्वबंधणाणि । तस्स च पट्ठोए वंसतियं दठ्ठ - माया-पितीहिं तिविठु त्ति णाम कय । तस्य य जेट्ठभाउओ अयलो णाम बलदेवो त्ति। सोय तिविठु वज्जरिसहणारायसंघयणो महाबल परक्कमो सम्वमेवलोय अभिभवन्तो वडिउमाढत्तो। उम्मुक्कबालभावोय विक्कमेकरसिओ सुहडावले वहिउमाढत्तो । xxx -चउप्पण० पृ०६५, । (च) इतश्चात्र व भरते नगरे पोतनाभिधे । अभूद्रिपुप्रतिशत्र र्नाम राजामहाभुजः ॥ १०८॥ तस्य भद्रेति पत्न्यासीत्तस्यां सूनुरजायत। चतुभिः सूचितः स्वप्नैर्बलभद्रोऽचलाभिधः ।। १०६ । मृगावतीति नाम्नाऽभूत् पुत्री च मृगलोचना। सोद्यौवना रूपवती प्रणन्तु पितरंययौ ॥ ११ ॥ जातानुरागस्तां प्रेक्ष्य निजोत्संगे न्यधत्त सः। तत्पागि ग्रहणोपाय विचिन्त्य व्यसृजच्च ताम् ॥११११ पौरवृद्धानथाहूय पप्रच्छेदं महीपतिः । यदन जायते रत्नं तत्कस्य बत निर्णयम् ॥ ११२ । तवेति ते समाचख्युस्त्रिरूपादाय तद्वचः । मृगावतीं परिणेतु तत्र चानाययन्नृपः ॥ ११३ । जग्मुस्ते लज्जिताः सर्वे पार्थिवोऽपि मृगावतीम् । गान्धर्वेण विवाहेन स्वयमेव ह युपायत ॥ १६४। लज्जाक्रोधाकुला भद्रादेवो मुक्त्वा महीपतिम् । सहाचलेन निर्गस्य प्रययौ दक्षिणापथे ॥ ११५ ॥ पुरी माहेश्वरी तत्र विरचय्याचलो नवाम् । मातरं तत्र संस्थाप्य जगाम पितुरन्तिके ।। ११६ ॥ तस्पितापि स्वप्रजायाः पतित्वेनाखिलैर्जनैः । प्रजापतिरिति प्रोचे बलीयः कर्म नाम हि ॥ ११ ॥ "-त्रिशलाका पर्व १० सर्ग। - इस भरतक्षेत्र में पोतनपुर नामक नगर में रिपुप्रति शत्र नामक एक पराक्रमी राजा था। उसकी स्त्री का ना भद्रा था। उसने रात्रि में चार स्वप्न देखे - फलस्वरूप बलभद्र (अचल कुमार नामक एक पुत्र उत्पन्न हुआ। और मृगावती नामक मृगलोचना पुत्री हुई। एक समय यौवनवती और रूपवती मृगावती बाला पिता को प्रणाम करने गयी। उस समय राजा रिपुपति शत्रु ने अपनी पुत्री को उत्संग में बैठायो । तत्पश्चात् उसके साथ 'पाणिग्रहण' करने का उपाय सोचा और ज वापस भेज दिया। एक दिन रिपुप्रतिशत्रु राजा नगर के वृद्धजनों को बुलाकर पूछा-अपने स्थान में जो रत्न उत्पन्न होता वह किसका कहा जाता है। इसी का निर्णयकर बताओ। उन्होंने कहा-''वह रत्न आपका कहा जाता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016033
Book TitleVardhaman Jivan kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1984
Total Pages392
LanguageHindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy