SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पुद्गल - कोश गुणरूक्षं पुद्गलं न प्रत्यलः परिणामयितुम्, तथा रूक्षगुणोऽप्यल्पत्वाज्जघन्य गुणस्निग्धं नात्मसात्कतु ं समर्थः, संख्यावाची चायं गुणशब्दः, यथेक एवास्य गुणः पुरुषस्येति, आधिक्यार्थे वा द्विगुणत्रिगुणमिति यथा, अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद् यथा – जलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपयः इत्युत्तरोत्तरस्नेहाधिकत्वम्, एषामेव पूर्व पूर्व रूक्षम् । तक गुण स्निग्धस्यैक गुण स्निग्धे 'नेव द्वयादिना सर्वेण सदृशेन संख्येयासंख्येयानन्तानन्तगुणस्निग्धेन वा नास्ति बंध:' तथैव चैकगुणरूक्षस्येकगुण रूक्षादिभिः सदृशेर्यावदनन्तगुणरूक्षेनं भवति बंध:, तथैव चेकगुणरूक्षस्येकगुणरूक्षादिभिः सदृशैर्यावदनन्तगुणरूक्षंने भवति बंधः, सूत्रव्यापारस्तु जघन्यगुणस्नग्धानां जघन्यगुणरूक्षाणां च पुद्गलानां नास्ति बंधः परस्परम्, शेषं वक्ष्यमाणसूत्रव्याख्येयमुक्तं प्रसङ्गतः इत्येवमेतौ जघन्यगुणस्निग्धरुक्षौ विहायान्येषां मध्यमोत्कृष्ट स्निग्धानां रूक्षः सह स्निग्धैश्च रूक्षाणां परस्परेण बंधो भवति इति अर्थापत्तिलभ्योऽयमर्थः सामर्थ्यादवगम्यते, स च यादृशो यथा च भवति तं तादृशं तथा वक्ष्यामः, इहैतावदुपयुज्यत इति ॥३३॥ तत्त्व • अ ५ । सू ३३ २८९ जघन्य गुणांश स्निग्धों का तथा जघन्य गुणांश रूक्षों का परस्पर में बंधन नहीं होता है । अजघन्य गुणवाले परमाणुओं का चिकनेपन और रूखेपन से एकीभाव होता है । गुण का अर्थ है अंश । अजघन्य गुणवाले अर्थात् दो या दो से अधिक गुणवाले चिकने एवं रूखे परमाणुओं का क्रमशः अजघन्य गुणवाले रूखे और चिकने परमाणुओं के साथ एकीभाव होता है । पृथक्-पृथक् परमाणु आपस में मिलते हैं उनका हेतु स्निग्धता और रूक्षता है । परमाणु चाहे विषमगुणवाले हो चाहे समगुणवाले हो, उनका परस्पर सम्बन्ध हो जाता है केवल एक ही बात है कि वे सब अजघन्य गुणवाले होने चाहिए । एक गुणवाले परमाणुओं का एक गुणवाले परमाणुओं के साथ सम्बन्ध नहीं होता है । इसका फलितार्थ यह है कि स्निग्ध परमाणु रूक्ष परमाणु के साथ या रूक्ष परमाणु स्निग्ध परमाणु के साथ मिलें तब वे दोनों ही कम से कम द्विगुण स्निग्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy