SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ पुद्गल - कोश - ३१.९ रूपित्व - मूर्तत्व (क) ( परमाणू ) सो सस्सदो असद्दो एक्को अविभागो मूत्तिभवो । -- पंच० श्लो० ७७ जयसेन टीका - मूत्तिभवो अमूर्तात्परमात्म द्रव्याद्विलक्षणा या तु स्पर्शरसगंधवर्णवती मूर्तिस्तया समुत्पन्नत्वात् मूर्तिभवः इति सूत्राभिप्रायः । (ख) ' रूपमेषामस्त्येषु वाऽस्तीति रूपिणइति' । एषामिति पुद्गलानां परमाणुद्रयणु कादिक्रमभाजाम्, उक्तलक्षणं रूपं मूर्तिः साविद्यतइति रूपिणः । बंधा (ग) खंधा य परमाणुणो य बोद्धव्वा, २८१ परमाणु पुद्गल रूपी है— मूर्तिवान् है । परमाणु पुद्गल को मूर्तिवान कहा है । - ३१.१० वर्ण - गंध-रस - स्पर्श -तत्त्व सिद्ध ० अ ५ । सू ४ । पृ० ३२५ य तप्पएसा तहेव य । रूविणो य चउव्विहा ॥ - उत्त० अ ३६ । गा १० । पृ० १०५० वर्ण-गंध-रस-स्पर्श गुणों के कारण Jain Education International (क) भावपरमाणू णं भंते । कइ विहे पन्नत्ते ? गोयमा ! चउव्विहे पन्नत्ते, तंजहा - १ वन्नमंते, २ गंधभंते, ३ रसमंते, ४ फासमंते । -- भग० श २० । उ ५ । सू १६ । पृ० ८०२ (ख) परमाणुपोग्गले णं भंते ! कइवन्ने, जाव ( कइगंधे, कइर से, ) कइफासे पन्नत्ते ? गोयमा ! एगवन्ने, एगगंधे, एगरसे, दुफा से पन्नत्ते । - भग० श १८ । ६ । सू ५ । पृ० ७७२ टीका - "परमाणुपोग्गले ण' मित्यादि, इह च वर्णगंधर सेसु पंच द्वौ पंच च विकल्पाः 'दुफासे' त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्धस्पर्शद्वययुक्तं इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च संबंधादिति । For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy