SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २५० पुद्गल-कोश .२२ पुद्गल का विविध अपेक्षा से अंतरकाल (क) परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एग समय, उक्कोसेणं असंखेज्ज कालं । दुप्पएसियस्स गं भंते ! खंधस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं अणंतं कालं, एवं जावअणंतपएसिओ। एगपएसोगाढस्स णं भंते ! पोग्गलस्स सेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं असंखेज्ज कालं, एवं जाव-असंखेज्जपएसोगाढे । एगपएसोगाढस्स णं भंते ! पोग्गलस्स णिरेयस्स अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं, एवं जाव-असंखेज्जपएसोगाढे, वण्ण-गंध-रस-फास-सुहुमपरिणाम-बायरपरिणयाणं एएसि जं चेव संचिट्ठणा तं चेव अंतरं वि भाणियव्वं । सद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ? जहण्णण एगं समयं उक्कोसेणं असंखेज्जं कालं । असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ। गोयमा ! जहणणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । -भग० श ५ । उ ७ । सू २१ से २६ । पृ० ४८४ टोका- 'परमाणुपोग्गलस्स' इत्यावि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनम् अ ( आ) परमाणुत्वपरिणतेः तदन्तरम्-स्कंधसंबंधकालः, स च उत्कर्षतोऽसंख्यात इति। द्विप्रदेशिकस्य तु शेषस्कंधसंबंधकालः, परमाणुकालश्च अन्तरकालः स च तेषामनन्तत्वात' प्रत्येक चोत्कर्षतोऽसंख्येयस्थितिकस्वाद अनन्तः, तथा योनिरेजस्य कालः स सेजस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy