SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २४४ पुद्गल-कोश सासयं समयं भुवीति वत्तव्वं सिया। एसणं भंते ! पोग्गले पडुप्पणं, सासयं समयं भवतीति वत्तव्वं सिया? हंता, गोयमा ! तं चेव उच्चारेयव्वं । एस गं भंते ! पोग्गले अणागयं, अगंतं, सासयं समयं भविस्सतीति वत्तव्वं सिया? हंता, गोयमा ! तं चेव उच्चारेयव्वं । एवं खंधेणं वि तिणि आलावगा। -भग० श १ । उ ४ । सू १५६ से १५८ पृ. ३९८ (घ) असंखकालमुक्कोसं एगं समयं जहनिया । अजीवाण य रूवीणं ठिई एसा वियाहिया॥ -उत्त० अ ३६ । गा १३ । पृ० १०५० लवटोका-स्कंधानां परमाणूनां च उत्कृष्टा असंख्यकालं स्थिति जजन्यिका एक समया स्थितिः एषां अजीवानां रूपिणां पुद्गलानां स्थितियाख्याता। (ङ) परमाणुपोग्गले णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्ज कालं, एवं जाव अणंतपएसिओ। -भग० श ५ । उ ७ । सू १६ । पृ० ४८४ टोका-'परमाणु' इत्यादि द्रव्यचिन्ता, उक्कोसेणं असंखेज्ज कालं त्ति असंख्येयकालात् परतः पुद्गलानां एकरूपेण स्थित्यभावात् । (च) एगपएसोगाढे णं भंते ! पोग्गले सेए तम्मि वा ठाणे, अण्णम्मि वा ठाणे कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं एग समयं, उक्कोसेणं आवलियाए असंखेज्जइ भागं, एवं जाव-असंखेज्जपएसोगाढे। एगपएसोगाढे णं भंते ! पोग्गले णिरेए कालओ केवच्चिरं होइ ? गोयमा! जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, एवं जाव असंखेज्जपएसोगाढे। -भग. श ५ । उ ७ । सू १७, १८ । पृ० ४८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy