SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २३० पुद्गल-कोश चत्तारि भंते ! पोग्गलस्थिकायपएसा कि दव्वं-पुच्छा। गोयमा ! सिय वव्वं, सिय दव्वदेसे ; अट्ठ वि भंगा भाणियव्या, जाव सिय दव्वाइं च दव्वदेसा च, जहा चत्तारि भणिया, एवं पंच, छ, सत्त, जाव असंखेज्जा। अणंता भंते ! पोग्गल त्धिकायपएसा कि दव्वं ? एवं चेव, जाव सिय दन्वाईच दव्वदेसा च । -भग० श ८ । उ १० । सू १७ से २१ । पृ० ५७१-२ टोका-पुद्गलास्तिकाय एकाणुकाऽऽदिपुद्गलराशेः प्रदेशो निरंशोऽशः पुद्गलास्तिकायप्रदेशः परमाणुः द्रव्यं गुणपर्याययोगिद्रव्य देशो द्रव्यावयवः । एवमेकत्व बहुत्वाभ्यां प्रत्येक विकल्पाश्चत्वारो द्विकसंयोगा अपि चत्वार एबति प्रश्नः । उत्तरं तु स्याद् द्रव्यं द्रव्यान्तरासंबंधे सति, स्याद् द्रव्यदेशो द्रव्यान्तरसंबंधे सति, शेषविकल्पानां तु प्रतिषेधः परमाणुरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाऽभावादिति । दो भंते ! इत्यादि इहाऽष्टासु भंगकेषु मध्ये आधाः पंच भवन्ति, न शेषास्तत्र द्वौ प्रदेशौ स्याद् द्रव्यं, कथं ?, यवा तो द्विप्रादेशिकस्कंधतया परिणतो तदा द्रव्यं १, यदा तु द्वयणकस्कंधभावगतावेव तो द्रव्यान्तरसंबंधमुपगतौ तदा द्रव्यदेशः २, यदा तु तो द्वावपि भेदेन व्यवस्थितौ तदा द्रव्ये ३, यदा तु तावेव द्वयणुकस्कंधतामनापद्य द्रव्यान्तरेण संबंधमुपगतो तवा द्रव्यदेशौ ४, यदा पुनस्तयोरेकः केवलतया स्थितो, द्वितीयश्च द्रव्यान्तरेण संबंद्धस्ततो, द्रव्यं च द्रव्यदेश्चेति पंचमः ५, शेषविकल्पानां तु प्रतिषेधोऽसंभवादिति । तिण्णि भंते ! इत्यादि विषुप्रदेशेष्वष्टमविकल्पवर्जाः सप्त विकल्पाः संभवन्ति। तथाहि यदा वयोऽपि विप्रादेशिकस्कंधतया परिणतास्तदा द्रव्यं १ यदा तु ते विप्रादेशिकस्कंधतापरिणता एव द्रव्यान्तरसंबंधमुपगतास्तदा द्रव्यदेश: २, यदा पुनस्ते त्रयोऽपि भेदेन व्यवस्थिता द्वौ वा द्वयणुकीभूतावेकस्तु केवल एव स्थितस्ततः ( दवाईत्ति ३) यदा तु ते त्रयोऽपि स्कंधताम् गता एव द्वौ वा द्वयणुकीभूतावेकस्तु केवल एवमित्येव द्रव्यान्तरेण संबंद्धास्तदा ( दव्वदेसा इति ४), यवा तु तेषां द्वौ द्वयणुकतया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy