SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १६४ पुद्गल - कोश १२०८०५ विहायोगति से किं तं विहायगई ? विहायगई सत्तरसविहा पन्नत्ता, तंजहाफुसमा गई १, अफुसमाणगई २, उवसं पज्जमाणगई ३, अणुवसंपज्जमा गई ४, पोगलगाई ५, मंडूयगई ६, णावागई ७, गई ८, छायागई ९, छायाणुवायगई १०, लेसागई ११, लेस्साणुवायगई १२, उद्दिस्सपविभत्तगई १३, चउपुरिसपविभत्तगई १४, वंकगई १५, पंकगई १६, बंधणविमोयणगई १७ ॥११०५ ॥ से किं तं फुसमाणगई ? फुसमाणगई जण्णं परमाणुपोग्गले दुपदेसिय जाव अणतपदेसियाणं खंधाणं अण्णमण्णं फुसित्ताणं गई पवत्तइ । से तं फुस माणगई ॥११०६॥ सेकितं अफुसमा गई ? अफुसमाणगई जण्णं एतेसि चेव अफुसित्ता णं गती पवत्तइ । से तं अफुसमा गई ॥११०७॥ से किं तं पोग्गलगई ? पोग्गलगई जण्णं परमाणुपोग्गलाणं जाव अनंतएसियाणं खंधाणं गई पवत्तइ । से त्तं पोग्गल गई ॥१११०॥ से कि तं छायागई ? छायागई जण्णं हयच्छायं वा गयच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा उसहच्छायं वा रहच्छायं वा छत्तच्छायं वा उवसंपज्जिताणं गच्छइ । सेतं छायाई ॥१११४॥ से कि तं छायाणुवायगई ? छायाणुवायगई जण्णं पुरिसं छाया अणुगच्छइ नो पुरिसे छायं अनुगच्छइ । से त्तं छायाणुवायगई ।।१११५॥ - पण ० प १६ । सू ११०५, ६, ७, १०, १४, १५ टीका-विहायसा - आकाशेन गतिविहायोगतिः, सा चोपाधिभेदात् सप्तदशविधा, तद्यथा - स्पृशद्गतिरित्यादि, तत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन परस्परं संस्पृश्य संस्पृश्य संबंधमनुभूयानुभूयेत्यर्थः इति भावः गच्छइ सा स्पृशद्गतिः, स्पृशतो गरिरिति व्युत्पत्तेः तद्विपरीता अस्पृशद्गतिः, यत्परमाण्वादिकमन्येन परमाण्वादिना सह परस्परं संबंधमननुभूय गच्छति, यथा परमाणुरेकेन समयेन एकस्माल्लोकान्तादपरं लोकां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy