SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पुद्गल - कोश भग० टीका - अजीवानां - पुद्गलानां परिणामोऽजीवपरिणामः । (ख) ( पमाणं सत्तविहं ) एदस्स सुत्तस्स अत्थविवरणं कस्सामो । तंजा - णामपमाणं, ट्ठवणपमाणं, संखपमाणं दव्वपमाणं, खेत्तपमाणं, कालपमाणं, णाणपमाणं चेदि । x x x । दव्वपमाणे x x x दव्वमिदि उत्ते परिणामिदव्वाणं जीव-पोग्गलाणमसि परिच्छित्तिनिमित्ताणं गहणं, तत्थ पचयापचयभावदंसणादो संकोचविकोचत्तुवलंभादो च । ण च धम्माधम्मकालागासा परिणामिणो, तत्थ रूव-रस-गंध-फासोगाहण-सं ठाणंतरसंकंतीण मणुवलंभादो । अथवा, अण्णपरिच्छित्तिहउ - दव्वं दव्वषमाणं णाम । (ग) परिणामि जीव मुत्तं x x x - - कसापा० गा १ । टीका २७ । भा १ । पृ० ३९-४० - बृद्रस० अधि २ । गा १ पूर्वार्ध टीका - परिणामपरिणामिणौ जीवपुद्गलौ स्वभावविभावपर्यायाभ्यां कृत्वा । (घ) अण्णणिरावेक्खो जो, परिणामो सो सहावपज्जावो । खंधसरूवेण पुणो, परिणामो सो विहावपज्जायो ॥ (छ) द्रव्यस्य परिणामः । (च) द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः अपरिस्पंदात्मकः परिणामः । जीवस्य क्रोधादिः, पुद्गलस्य वर्णादिः । - सर्व ० अ ५ । सू २२ । पृ० २९२ प्रयोगवित्रसालक्षणो विकारः Jain Education International १४३ स्वजात्यपरित्यागेन - नियम • अधि २ । गा २८ ० (ज) परिणामो ह्यर्थान्तर गमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥ - राज० अ ५ । सू २२ । पृ० ४७७ - ठाण० स्था ४ । उ १ । सू २६५ । टीका For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy