SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १४२ .११.१२ पूरण- गलन स्वभाव (क) पूरणगलनधर्माण: पुद्गलाः । पुद्गल - कोश (ख) पूरणगलणसहावा पोग्गला नाम । - षट्० खण्ड ० ५, ६ । गा ३७ । टीका । पु १४ । पृ० ३६ (ग) पूरणगलन स्वभावत्वात् पुद्गल इत्युच्यते । - कर्म० भा ५ । गा ८९ । टीका - ठाण० स्था १ । सू ५१ । टीका (घ) अमृत टीका - पूरणगलनधर्मत्वात् ( पुद्गलाः ) । (छ) पूरणाद् गलनाच्च पुद्गलाः । (च) त्रिकालपूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्यभिचारं सिद्ध । Jain Education International (ज) पुद्गलशब्दस्यार्थो निर्दिष्ट :इति । - वृद्रस० मा १५ । टीका - पंच० अधि १ । गा ७६ - श्लो० अ ५ । सू १ । पृ० ३९२-९३ - सिद्ध० ० अ ५ । सू १ - पुंगिलत्वात् पुरणगलनाद्वा पुद्गल ११.१३ परिणमन (क) दसविहे अजीवपरिणामे पत्ते x x x | - राज ० अ ५ । सु १९ । पृ० ४७४ पुद्गल - पूरण- गलन धर्मवाला है - जिसमें मिलने का और अलग होने का स्वभाव हो वह पुद्गल है । - ठाण० स्था १० | सू ७१३ पण ० । प १३ । सू ९४७ । पृ० ४१० For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy