SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १३९ पुद्गल-कोश (ख) स्पर्शरसगंधवर्णवन्तः पुद्गलाः। -तत्त्व० अ ५ । सू २३ (ग) स्पर्श: रसः गंधः वर्णः इत्येवंलक्षणाः पुद्गला भवन्ति। तत्र स्पर्शोऽष्टविधः-कठिनो मृदुगुरुर्लघुः शीत उष्णः स्निग्धो रूक्ष इति । रसः पंचविधः तिक्तः कटुः कषायोऽम्लो मधुरः इति । गंधो द्विविधः-सुरभिरसुरभिश्च । वर्णः पंचविधः- कृष्णो नीलो लोहितः पीतः शुक्लः इति । -तत्त्व० अ ५ । सू २३-भाष्य (घ) x x x स्पर्शश्च रसश्च गंधश्च वर्णश्च स्पर्शरसगंधवर्णास्त एतेषां सन्तीति स्पर्शरसगधवर्णवन्तः । -सर्व० अ५ । सू २३ (च) वण्णरसगंधफासा विज्जते पोग्गलस्स सुहुमादो। -प्रव० अधि २ । गा ४० । पूर्वार्ध जयसेन टीका- वण्णरसगंधफासा विज्जते पोग्गलस्स' चतुष्टयं विशेषलक्षणभूतं यथासंभवं सर्वपुद्गलेषु साधारणम् । (छ) उवजोगो वण्णचऊ लक्खणमिह जीवपोग्गलाणं तु। -- गोजी. गा ५६४ (ज) x x x। रूविअजीवदव्वं तस्स लक्खणं वुच्चदे-रूपरसगंधस्पर्शवन्तः पुद्गला: -षट्० खं० १, २ । गा १ । टीका । पु ३ । पृ० २ (झ) भावविभत्ती दुविहा-जीवभावविभत्ती य अजीवभावविभत्ती य । x xx। अजोवाणं मुत्ताणं वण्णादि ४ । -सूय० । श्रु १ । अ ५। चू । सू ६७ पुद्गल में वर्ण-गंध-रस-स्पर्श होते हैं । .११.०८ स्वभाव गुण-विभावगुण एयरसरूवगंध, दो फासं तं हवे सहावगुणं । विहावगुणमिदि भणिदं, जिणसमये सव्वपयडतं । -नियम. गा २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy