SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ पुद्गल-कोश अमृत टीका - स्पर्शरसगंधवर्णसद्भावस्वभावं मूर्तम् । xxx मूर्त: पुद्गलः एवेकः । × × ×। १३८ (ज) खंधा देस पएसा, परमाणू पुग्गला चउहरूवी ॥ (झ) मुत्तो ख्वादिगुणो । - कर्म० भा १ । गा १५ (ञ) पुद्गल वर्ज मरूपं तु रूपिणः पुद्गलाः प्रोक्ताः । द्रव्यं मूर्तामूर्तं द्विधा अक्षप्राह्या गुणा मूर्ता अमूर्ताः (ट) अमूर्ता निष्क्रियाः सर्वे मूर्तिमंतोऽत्र पुद्गलाः । रूपगंधरसस्पर्शव्यवस्था मूर्तिरुच्यते ॥ -प्रव० अ २ । गा ८ १ टीका - XXX। तत्र तेषु पंचसु पुद्गलद्रव्यं रूपरसगंधस्पर्शवत्, शेषं द्रव्यचतुष्टयमरूपं, रूपादिवर्जितमित्यर्थः । रूपिणः इत्यत्र गंधरसस्पर्शाः सर्वदा रूपाविनाभाविन इति परमाणावपि संभवतीति दर्शितं भवति । Jain Education International में - प्रशम० श्लो २०७ उत्तरार्धं उद्धत मूर्तीमूर्तेगु णर्युतं । संत्यतीद्रियाः ॥ - योसा० । अधि० २ | श्लो ३ - योसा० । अधि० २ । श्लो २१ पुद्गल रूपी है - मूर्तिमान है अर्थात् रूप गुणवाला होता है । गंध, रस, स्पर्श आदि रूप में अविनाभावी है अत: रूप के कथन से उन सबका ग्रहण हो जाता है । -११०७ वर्ण-गंध-रस- स्पश For Private & Personal Use Only (क) पोग्गलत्थिकाए णं भंते! कइवण्णे, कइ गंध - रस- फासे ? गोयमा ! पंचवणे, पंचरसे, दुगंधे, अट्ठफासे XX X पन्नत्ते x x x - ठाण० स्था० ५ । उ ३ । सू ४४१ - भग० श २ । उ १० सू ५७ - भग० श १२ । उ ५ । सू १५ www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy