SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १३६ पुद्गल-कोश अमृत टीका-xx x अवयविनो हि जीवपुद्गलधर्माऽधर्माऽऽकाशपवास्तेषामवयवा अपि प्रदेशाख्याः परस्परव्यतिरेकित्वात्पर्याया उच्यन्ते । तेषां तेः सहान्यत्वे कायत्वसिद्धिरुपपत्तिमती। (ग) सव्वे दव्वं इट्ठा, काल विणा अस्थिकाया य। -कर्म० भा १ गा १५ में उद्धृत (घ) उत्तं कालविजुत्तं णादव्वा पंच अथिकायादु। - बृद्रस० गा २३ टीका-तदेव षड्विधं द्रव्यं कालेन वियुक्त रहितं ज्ञातव्या. पंचास्तिकायास्तु। (च) दव्वं छक्कमकालं पंचत्थिकायसण्णिदं होदि । काले पदेसपचयो जम्हा णस्थित्ति णिद्दिट्ठ॥ -गोजी० गा ६१९ (छ) x x x पंचास्तिकायद्रव्याणि धर्माधर्माकाशपुद्गलजीवाख्यानि । - श्लो• अ५ । सू ३ (ज) एदे छद्दव्वाणि य, कालं मोत्तूण अस्थिकायत्ति । णिद्दट्ठा जिणसमये, काया हु बहुप्पदेसत्तं ॥ -नियम अधि २ गा। ३४ (झ) संति जदो तेणेदे अथिति भणंति जिणवरा जम्हा। काया इव बहुदेसा तम्हा काया य अस्थिकाया य ॥ बृद्रस• गा २४ टीका-"संति जदो तेणेदे अस्थित्ति भणंति जिणवराः" सन्ति विद्यन्ते यत एते जीवाद्याकाशपर्यन्ताः पंच तेन कारणेनतेऽस्तीति भणन्ति जिनवराः सर्वज्ञाः। "जम्हा काया इव बहुदेसा तम्हा काया य" यस्मात्काया इव बहुप्रदेशास्तस्मात् कारणात्कायाश्च भणंति जिनवराः xxx । (ञ) कालं विनास्तिकाया जीवमृते चाप्यकर्तृणि। -प्रशम० श्लो २१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016030
Book TitlePudgal kosha Part 1
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1999
Total Pages790
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy